Book 7 Chapter 21
1dhṛtarāṣṭra uvāca
1bhāradvājena bhagneṣu pāṇḍaveṣu mahāmṛdhe
pāñcāleṣu ca sarveṣu kaś cid anyo 'bhyavartata
2āryāṃ yuddhe matiṃ kṛtvā kṣatriyāṇāṃ yaśaskarīm
asevitāṃ kāpuruṣaiḥ sevitāṃ puruṣarṣabhaiḥ
3sa hi vīro naraḥ sūta yo bhagneṣu nivartate
aho nāsīt pumān kaś cid dṛṣṭvā droṇaṃ vyavasthitam
4jṛmbhamāṇam iva vyāghraṃ prabhinnam iva kuñjaram
tyajantam āhave prāṇān saṃnaddhaṃ citrayodhinam
5maheṣvāsaṃ naravyāghraṃ dviṣatām aghavardhanam
kṛtajñaṃ satyanirataṃ duryodhanahitaiṣiṇam
6bhāradvājaṃ tathānīke dṛṣṭvā śūram avasthitam
ke vīrāḥ saṃnyavartanta tan mamācakṣva saṃjaya
7saṃjaya uvāca
7tān dṛṣṭvā calitān saṃkhye praṇunnān droṇasāyakaiḥ
pāñcālān pāṇḍavān matsyān sṛñjayāṃś cedikekayān
8droṇacāpavimuktena śaraugheṇāsuhāriṇā
sindhor iva mahaughena hriyamāṇān yathā plavān
9kauravāḥ siṃhanādena nānāvādyasvanena ca
rathadvipanarāśvaiś ca sarvataḥ paryavārayan
10tān paśyan sainyamadhyastho rājā svajanasaṃvṛtaḥ
duryodhano 'bravīt karṇaṃ prahṛṣṭaḥ prahasann iva
11paśya rādheya pāñcālān praṇunnān droṇasāyakaiḥ
siṃheneva mṛgān vanyāṃs trāsitān dṛḍhadhanvanā
12naite jātu punar yuddham īheyur iti me matiḥ
yathā tu bhagnā droṇena vāteneva mahādrumāḥ
13ardyamānāḥ śarair ete rukmapuṅkhair mahātmanā
pathā naikena gacchanti ghūrṇamānās tatas tataḥ
14saṃniruddhāś ca kauravyair droṇena ca mahātmanā
ete 'nye maṇḍalībhūtāḥ pāvakeneva kuñjarāḥ
15bhramarair iva cāviṣṭā droṇasya niśitaiḥ śaraiḥ
anyonyaṃ samalīyanta palāyanaparāyaṇāḥ
16eṣa bhīmo dṛḍhakrodho hīnaḥ pāṇḍavasṛñjayaiḥ
madīyair āvṛto yodhaiḥ karṇa tarjayatīva mām
17vyaktaṃ droṇamayaṃ lokam adya paśyati durmatiḥ
nirāśo jīvitān nūnam adya rājyāc ca pāṇḍavaḥ
18karṇa uvāca
18naiṣa jātu mahābāhur jīvann āhavam utsṛjet
na cemān puruṣavyāghra siṃhanādān viśakṣyate
19na cāpi pāṇḍavā yuddhe bhajyerann iti me matiḥ
śūrāś ca balavantaś ca kṛtāstrā yuddhadurmadāḥ
20viṣāgnidyūtasaṃkleśān vanavāsaṃ ca pāṇḍavāḥ
smaramāṇā na hāsyanti saṃgrāmam iti me matiḥ
21nikṛto hi mahābāhur amitaujā vṛkodaraḥ
varān varān hi kaunteyo rathodārān haniṣyati
22asinā dhanuṣā śaktyā hayair nāgair narai rathaiḥ
āyasena ca daṇḍena vrātān vrātān haniṣyati
23tam ete cānuvartante sātyakipramukhā rathāḥ
pāñcālāḥ kekayā matsyāḥ pāṇḍavāś ca viśeṣataḥ
24śūrāś ca balavantaś ca vikrāntāś ca mahārathāḥ
viśeṣataś ca bhīmena saṃrabdhenābhicoditāḥ
25te droṇam abhivartante sarvataḥ kurupuṃgavāḥ
vṛkodaraṃ parīpsantaḥ sūryam abhragaṇā iva
26ekāyanagatā hy ete pīḍayeyur yatavratam
arakṣyamāṇaṃ śalabhā yathā dīpaṃ mumūrṣavaḥ
asaṃśayaṃ kṛtāstrāś ca paryāptāś cāpi vāraṇe
27atibhāraṃ tv ahaṃ manye bhāradvāje samāhitam
te śīghram anugacchāmo yatra droṇo vyavasthitaḥ
kākā iva mahānāgaṃ mā vai hanyur yatavratam
28saṃjaya uvāca
28rādheyasya vacaḥ śrutvā rājā duryodhanas tadā
bhrātṛbhiḥ sahito rājan prāyād droṇarathaṃ prati
29tatrārāvo mahān āsīd ekaṃ droṇaṃ jighāṃsatām
pāṇḍavānāṃ nivṛttānāṃ nānāvarṇair hayottamaiḥ