Book 7 Chapter 19
1saṃjaya uvāca
1pariṇāmya niśāṃ tāṃ tu bhāradvājo mahārathaḥ
bahūktvā ca tato rājan rājānaṃ ca suyodhanam
2vidhāya yogaṃ pārthena saṃśaptakagaṇaiḥ saha
niṣkrānte ca raṇāt pārthe saṃśaptakavadhaṃ prati
3vyūḍhānīkas tato droṇaḥ pāṇḍavānāṃ mahācamūm
abhyayād bharataśreṣṭha dharmarājajighṛkṣayā
4vyūhaṃ dṛṣṭvā suparṇaṃ tu bhāradvājakṛtaṃ tadā
vyūhena maṇḍalārdhena pratyavyūhad yudhiṣṭhiraḥ
5mukham āsīt suparṇasya bhāradvājo mahārathaḥ
śiro duryodhano rājā sodaryaiḥ sānugaiḥ saha
6cakṣuṣī kṛtavarmā ca gautamaś cāsyatāṃ varaḥ
bhūtavarmā kṣemaśarmā karakarṣaś ca vīryavān
7kaliṅgāḥ siṃhalāḥ prācyāḥ śūrābhīrā daśerakāḥ
śakā yavanakāmbojās tathā haṃsapadāś ca ye
8grīvāyāṃ śūrasenāś ca daradā madrakekayāḥ
gajāśvarathapattyaughās tasthuḥ śatasahasraśaḥ
9bhūriśravāḥ śalaḥ śalyaḥ somadattaś ca bāhlikaḥ
akṣauhiṇyā vṛtā vīrā dakṣiṇaṃ pakṣam āśritāḥ
10vindānuvindāv āvantyau kāmbojaś ca sudakṣiṇaḥ
vāmaṃ pakṣaṃ samāśritya droṇaputrāgragāḥ sthitāḥ
11pṛṣṭhe kaliṅgāḥ sāmbaṣṭhā māgadhāḥ paundramadrakāḥ
gāndhārāḥ śakuniprāgyāḥ pārvatīyā vasātayaḥ
12pucche vaikartanaḥ karṇaḥ saputrajñātibāndhavaḥ
mahatyā senayā tasthau nānādhvajasamutthayā
13jayadratho bhīmarathaḥ sāṃyātrikasabho jayaḥ
bhūmiṃjayo vṛṣakrātho naiṣadhaś ca mahābalaḥ
14vṛtā balena mahatā brahmalokapuraskṛtāḥ
vyūhasyopari te rājan sthitā yuddhaviśāradāḥ
15droṇena vihito vyūhaḥ padātyaśvarathadvipaiḥ
vātoddhūtārṇavākāraḥ pravṛtta iva lakṣyate
16tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ
savidyutstanitā meghāḥ sarvadigbhya ivoṣṇage
17tasya prāgjyotiṣo madhye vidhivat kalpitaṃ gajam
āsthitaḥ śuśubhe rājann aṃśumān udaye yathā
18mālyadāmavatā rājā śvetacchatreṇa dhāryatā
kṛttikāyogayuktena paurṇamāsyām ivendunā
19nīlāñjanacayaprakhyo madāndho dvirado babhau
abhivṛṣṭo mahāmeghair yathā syāt parvato mahān
20nānānṛpatibhir vīrair vividhāyudhabhūṣaṇaiḥ
samanvitaḥ pārvatīyaiḥ śakro devagaṇair iva
21tato yudhiṣṭhiraḥ prekṣya vyūhaṃ tam atimānuṣam
ajayyam aribhiḥ saṃkhye pārṣataṃ vākyam abravīt
22brāhmaṇasya vaśaṃ nāham iyām adya yathā prabho
pārāvatasavarṇāśva tathā nītir vidhīyatām
23dhṛṣṭadyumna uvāca
23droṇasya yatamānasya vaśaṃ naiṣyasi suvrata
aham āvārayiṣyāmi droṇam adya sahānugam
24mayi jīvati kauravya nodvegaṃ kartum arhasi
na hi śakto raṇe droṇo vijetuṃ māṃ kathaṃ cana
25saṃjaya uvāca
25evam uktvā kiran bāṇān drupadasya suto balī
pārāvatasavarṇāśvaḥ svayaṃ droṇam upādravat
26aniṣṭadarśanaṃ dṛṣṭvā dhṛṣṭadyumnam avasthitam
kṣaṇenaivābhavad droṇo nātihṛṣṭamanā iva
27taṃ tu saṃprekṣya putras te durmukhaḥ śatrukarśanaḥ
priyaṃ cikīrṣan droṇasya dhṛṣṭadyumnam avārayat
28sa saṃprahāras tumulaḥ samarūpa ivābhavat
pārṣatasya ca śūrasya durmukhasya ca bhārata
29pārṣataḥ śarajālena kṣipraṃ pracchādya durmukham
bhāradvājaṃ śaraugheṇa mahatā samavārayat
30droṇam āvāritaṃ dṛṣṭvā bhṛśāyastas tavātmajaḥ
nānāliṅgaiḥ śaravrātaiḥ pārṣataṃ samamohayat
31tayor viṣaktayoḥ saṃkhye pāñcālyakurumukhyayoḥ
droṇo yaudhiṣṭhiraṃ sainyaṃ bahudhā vyadhamac charaiḥ
32anilena yathābhrāṇi vicchinnāni samantataḥ
tathā pārthasya sainyāni vicchinnāni kva cit kva cit
33muhūrtam iva tad yuddham āsīn madhuradarśanam
tata unmattavad rājan nirmaryādam avartata
34naiva sve na pare rājann ajñāyanta parasparam
anumānena saṃjñābhir yuddhaṃ tat samavartata
35cūḍāmaṇiṣu niṣkeṣu bhūṣaṇeṣv asicarmasu
teṣām ādityavarṇābhā marīcyaḥ pracakāśire
36tat prakīrṇapatākānāṃ rathavāraṇavājinām
balākāśabalābhrābhaṃ dadṛśe rūpam āhave
37narān eva narā jaghnur udagrāś ca hayā hayān
rathāṃś ca rathino jaghnur vāraṇā varavāraṇān
38samucchritapatākānāṃ gajānāṃ paramadvipaiḥ
kṣaṇena tumulo ghoraḥ saṃgrāmaḥ samavartata
39teṣāṃ saṃsaktagātrāṇāṃ karṣatām itaretaram
dantasaṃghātasaṃgharṣāt sadhūmo 'gnir ajāyata
40viprakīrṇapatākās te viṣāṇajanitāgnayaḥ
babhūvuḥ khaṃ samāsādya savidyuta ivāmbudāḥ
41vikṣaradbhir nadadbhiś ca nipatadbhiś ca vāraṇaiḥ
saṃbabhūva mahī kīrṇā meghair dyaur iva śāradī
42teṣām āhanyamānānāṃ bāṇatomaravṛṣṭibhiḥ
vāraṇānāṃ ravo jajñe meghānām iva saṃplave
43tomarābhihatāḥ ke cid bāṇaiś ca paramadvipāḥ
vitresuḥ sarvabhūtānāṃ śabdam evāpare 'vrajan
44viṣāṇābhihatāś cāpi ke cit tatra gajā gajaiḥ
cakrur ārtasvaraṃ ghoram utpātajaladā iva
45pratīpaṃ hriyamāṇāś ca vāraṇā varavāraṇaiḥ
unmathya punar ājahruḥ preritāḥ paramāṅkuśaiḥ
46mahāmātrā mahāmātrais tāḍitāḥ śaratomaraiḥ
gajebhyaḥ pṛthivīṃ jagmur muktapraharaṇāṅkuśāḥ
47nirmanuṣyāś ca mātaṅgā vinadantas tatas tataḥ
chinnābhrāṇīva saṃpetuḥ saṃpraviśya parasparam
48hatān parivahantaś ca yantritāḥ paramāyudhaiḥ
diśo jagmur mahānāgāḥ ke cid ekacarā iva
49tāḍitās tāḍyamānāś ca tomararṣṭiparaśvadhaiḥ
petur ārtasvaraṃ kṛtvā tadā viśasane gajāḥ
50teṣāṃ śailopamaiḥ kāyair nipatadbhiḥ samantataḥ
āhatā sahasā bhūmiś cakampe ca nanāda ca
51sāditaiḥ sagajārohaiḥ sapatākaiḥ samantataḥ
mātaṅgaiḥ śuśubhe bhūmir vikīrṇair iva parvataiḥ
52gajasthāś ca mahāmātrā nirbhinnahṛdayā raṇe
rathibhiḥ pātitā bhallair vikīrṇāṅkuśatomarāḥ
53krauñcavad vinadanto 'nye nārācābhihatā gajāḥ
parān svāṃś cāpi mṛdnantaḥ paripetur diśo daśa
54gajāśvarathasaṃghānāṃ śarīraughasamāvṛtā
babhūva pṛthivī rājan māṃsaśoṇitakardamā
55pramathya ca viṣāṇāgraiḥ samutkṣipya ca vāraṇaiḥ
sacakrāś ca vicakrāś ca rathair eva mahārathāḥ
56rathāś ca rathibhir hīnā nirmanuṣyāś ca vājinaḥ
hatārohāś ca mātaṅgā diśo jagmuḥ śarāturāḥ
57jaghānātra pitā putraṃ putraś ca pitaraṃ tathā
ity āsīt tumulaṃ yuddhaṃ na prajñāyata kiṃ cana
58ā gulphebhyo 'vasīdanta narāḥ śoṇitakardame
dīpyamānaiḥ parikṣiptā dāvair iva mahādrumāḥ
59śoṇitaiḥ sicyamānāni vastrāṇi kavacāni ca
chatrāṇi ca patākāś ca sarvaṃ raktam adṛśyata
60hayaughāś ca rathaughāś ca naraughāś ca nipātitāḥ
saṃvṛttāḥ punar āvṛttā bahudhā rathanemibhiḥ
61sa gajaughamahāvegaḥ parāsunaraśaivalaḥ
rathaughatumulāvartaḥ prababhau sainyasāgaraḥ
62taṃ vāhanamahānaubhir yodhā jayadhanaiṣiṇaḥ
avagāhyāvamajjanto naiva mohaṃ pracakrire
63śaravarṣābhivṛṣṭeṣu yodheṣv ajitalakṣmasu
na hi svacittatāṃ lebhe kaś cid āhatalakṣaṇaḥ
64vartamāne tathā yuddhe ghorarūpe bhayaṃkare
mohayitvā parān droṇo yudhiṣṭhiram upādravat