Book 7 Chapter 17
1saṃjaya uvāca
1tataḥ saṃśaptakā rājan same deśe vyavasthitāḥ
vyūhyānīkaṃ rathair eva candrārdhākhyaṃ mudānvitāḥ
2te kirīṭinam āyāntaṃ dṛṣṭvā harṣeṇa māriṣa
udakrośan naravyāghrāḥ śabdena mahatā tadā
3sa śabdaḥ pradiśaḥ sarvā diśaḥ khaṃ ca samāvṛṇot
āvṛtatvāc ca lokasya nāsīt tatra pratisvanaḥ
4atīva saṃprahṛṣṭāṃs tān upalabhya dhanaṃjayaḥ
kiṃ cid abhyutsmayan kṛṣṇam idaṃ vacanam abravīt
5paśyaitān devakīmātar mumūrṣūn adya saṃyuge
bhrātṝṃs traigartakān evaṃ roditavye praharṣitān
6atha vā harṣakālo 'yaṃ traigartānām asaṃśayam
kunarair duravāpān hi lokān prāpsyanty anuttamān
7evam uktvā mahābāhur hṛṣīkeśaṃ tato 'rjunaḥ
āsasāda raṇe vyūḍhāṃ traigartānām anīkinīm
8sa devadattam ādāya śaṅkhaṃ hemapariṣkṛtam
dadhmau vegena mahatā phalgunaḥ pūrayan diśaḥ
9tena śabdena vitrastā saṃśaptakavarūthinī
niśceṣṭāvasthitā saṃkye aśmasāramayī yathā
10vāhās teṣāṃ vivṛttākṣāḥ stabdhakarṇaśirodharāḥ
viṣṭabdhacaraṇā mūtraṃ rudhiraṃ ca prasusruvuḥ
11upalabhya ca te saṃjñām avasthāpya ca vāhinīm
yugapat pāṇḍuputrāya cikṣipuḥ kaṅkapatriṇaḥ
12tāny arjunaḥ sahasrāṇi daśa pañcaiva cāśugaiḥ
anāgatāny eva śaraiś cicchedāśuparākramaḥ
13tato 'rjunaṃ śitair bāṇair daśabhir daśabhiḥ punaḥ
pratyavidhyaṃs tataḥ pārthas tān avidhyat tribhis tribhiḥ
14ekaikas tu tataḥ pārthaṃ rājan vivyādha pañcabhiḥ
sa ca tān prativivyādha dvābhyāṃ dvābhyāṃ parākramī
15bhūya eva tu saṃrabdhās te 'rjunaṃ sahakeśavam
āpūrayañ śarais tīkṣṇais taṭākam iva vṛṣṭibhiḥ
16tataḥ śarasahasrāṇi prāpatann arjunaṃ prati
bhramarāṇām iva vrātāḥ phulladrumagaṇe vane
17tataḥ subāhus triṃśadbhir adrisāramayair dṛḍhaiḥ
avidhyad iṣubhir gāḍhaṃ kirīṭe savyasācinam
18taiḥ kirīṭī kirīṭasthair hemapuṅkhair ajihmagaiḥ
śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ
19hastāvāpaṃ subāhos tu bhallena yudhi pāṇḍavaḥ
ciccheda taṃ caiva punaḥ śaravarṣair avākirat
20tataḥ suśarmā daśabhiḥ surathaś ca kirīṭinam
sudharmā sudhanuś caiva subāhuś ca samarpayan
21tāṃs tu sarvān pṛthag bāṇair vānarapravaradhvajaḥ
pratyavidhyad dhvajāṃś caiṣāṃ bhallaiś ciccheda kāñcanān
22sudhanvano dhanuś chittvā hayān vai nyavadhīc charaiḥ
athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat
23tasmiṃs tu patite vīre trastās tasya padānugāḥ
vyadravanta bhayād bhītā yena dauryodhanaṃ balam
24tato jaghāna saṃkruddho vāsavis tāṃ mahācamūm
śarajālair avicchinnais tamaḥ sūrya ivāṃśubhiḥ
25tato bhagne bale tasmin viprayāte samantataḥ
savyasācini saṃkruddhe traigartān bhayam āviśat
26te vadhyamānāḥ pārthena śaraiḥ saṃnataparvabhiḥ
amuhyaṃs tatra tatraiva trastā mṛgagaṇā iva
27tatas trigartarāṭ kruddhas tān uvāca mahārathān
alaṃ drutena vaḥ śūrā na bhayaṃ kartum arhatha
28śaptvā tu śapathān ghorān sarvasainyasya paśyataḥ
gatvā dauryodhanaṃ sainyaṃ kiṃ vai vakṣyatha mukhyagāḥ
29nāvahāsyāḥ kathaṃ loke karmaṇānena saṃyuge
bhavema sahitāḥ sarve nivartadhvaṃ yathābalam
30evam uktās tu te rājann udakrośan muhur muhuḥ
śaṅkhāṃś ca dadhmire vīrā harṣayantaḥ parasparam
31tatas te saṃnyavartanta saṃśaptakagaṇāḥ punaḥ
nārāyaṇāś ca gopālāḥ kṛtvā mṛtyuṃ nivartanam