Book 7 Chapter 15
1saṃjaya uvāca
1tad balaṃ sumahad dīrṇaṃ tvadīyaṃ prekṣya vīryavān
dadhāraiko raṇe pāṇḍūn vṛṣaseno 'stramāyayā
2śarā daśa diśo muktā vṛṣasenena māriṣa
vicerus te vinirbhidya naravājirathadvipān
3tasya dīptā mahābāṇā viniśceruḥ sahasraśaḥ
bhānor iva mahābāho grīṣmakāle marīcayaḥ
4tenārditā mahārāja rathinaḥ sādinas tathā
nipetur urvyāṃ sahasā vātanunnā iva drumāḥ
5hayaughāṃś ca rathaughāṃś ca gajaughāṃś ca samantataḥ
apātayad raṇe rājañ śataśo 'tha sahasraśaḥ
6dṛṣṭvā tam evaṃ samare vicarantam abhītavat
sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ
7nākulis tu śatānīko vṛṣasenaṃ samabhyayāt
vivyādha cainaṃ daśabhir nārācair marmabhedibhiḥ
8tasya karṇātmajaś cāpaṃ chittvā ketum apātayat
taṃ bhrātaraṃ parīpsanto draupadeyāḥ samabhyayuḥ
9karṇātmajaṃ śaravrātaiś cakruś cādṛśyam añjasā
tān nadanto 'bhyadhāvanta droṇaputramukhā rathāḥ
10chādayanto mahārāja draupadeyān mahārathān
śarair nānāvidhais tūrṇaṃ parvatāñ jaladā iva
11tān pāṇḍavāḥ pratyagṛhṇaṃs tvaritāḥ putragṛddhinaḥ
pāñcālāḥ kekayā matsyāḥ sṛñjayāś codyatāyudhāḥ
12tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam
tvadīyaiḥ pāṇḍuputrāṇāṃ devānām iva dānavaiḥ
13evam uttamasaṃrambhā yuyudhuḥ kurupāṇḍavāḥ
parasparam udīkṣantaḥ parasparakṛtāgasaḥ
14teṣāṃ dadṛśire kopād vapūṃṣy amitatejasām
yuyutsūnām ivākāśe patatrivarabhoginām
15bhīmakarṇakṛpadroṇadrauṇipārṣatasātyakaiḥ
babhāse sa raṇoddeśaḥ kālasūryair ivoditaiḥ
16tadāsīt tumulaṃ yuddhaṃ nighnatām itaretaram
mahābalānāṃ balibhir dānavānāṃ yathā suraiḥ
17tato yudhiṣṭhirānīkam uddhūtārṇavanisvanam
tvadīyam avadhīt sainyaṃ saṃpradrutamahāratham
18tat prabhagnaṃ balaṃ dṛṣṭvā śatrubhir bhṛśam arditam
alaṃ drutena vaḥ śūrā iti droṇo 'bhyabhāṣata
19tataḥ śoṇahayaḥ kruddhaś caturdanta iva dvipaḥ
praviśya pāṇḍavānīkaṃ yudhiṣṭhiram upādravat
20tam avidhyac chitair bāṇaiḥ kaṅkapatrair yudhiṣṭhiraḥ
tasya droṇo dhanuś chittvā taṃ drutaṃ samupādravat
21cakrarakṣaḥ kumāras tu pāñcālānāṃ yaśaskaraḥ
dadhāra droṇam āyāntaṃ veleva saritāṃ patim
22droṇaṃ nivāritaṃ dṛṣṭvā kumāreṇa dvijarṣabham
siṃhanādaravo hy āsīt sādhu sādhv iti bhāṣatām
23kumāras tu tato droṇaṃ sāyakena mahāhave
vivyādhorasi saṃkruddhaḥ siṃhavac cānadan muhuḥ
24saṃvārya tu raṇe droṇaḥ kumāraṃ vai mahābalaḥ
śarair anekasāhasraiḥ kṛtahasto jitaklamaḥ
25taṃ śūram āryavratinam astrārthakṛtaniśramam
cakrarakṣam apāmṛdnāt kumāraṃ dvijasattamaḥ
26sa madhyaṃ prāpya senāyāḥ sarvāḥ paricaran diśaḥ
tava sainyasya goptāsīd bhāradvājo ratharṣabhaḥ
27śikhaṇḍinaṃ dvādaśabhir viṃśatyā cottamaujasam
nakulaṃ pañcabhir viddhvā sahadevaṃ ca saptabhiḥ
28yudhiṣṭhiraṃ dvādaśabhir draupadeyāṃs tribhis tribhiḥ
sātyakiṃ pañcabhir viddhvā matsyaṃ ca daśabhiḥ śaraiḥ
29vyakṣobhayad raṇe yodhān yathāmukhyān abhidravan
abhyavartata saṃprepsuḥ kuntīputraṃ yudhiṣṭhiram
30yugaṃdharas tato rājan bhāradvājaṃ mahāratham
vārayām āsa saṃkruddhaṃ vātoddhūtam ivārṇavam
31yudhiṣṭhiraṃ sa viddhvā tu śaraiḥ saṃnataparvabhiḥ
yugaṃdharaṃ ca bhallena rathanīḍād apāharat
32tato virāṭadrupadau kekayāḥ sātyakiḥ śibiḥ
vyāghradattaś ca pāñcālyaḥ siṃhasenaś ca vīryavān
33ete cānye ca bahavaḥ parīpsanto yudhiṣṭhiram
āvavrus tasya panthānaṃ kirantaḥ sāyakān bahūn
34vyāghradattaś ca pāñcālyo droṇaṃ vivyādha mārgaṇaiḥ
pañcāśadbhiḥ śitai rājaṃs tata uccukruśur janāḥ
35tvaritaṃ siṃhasenas tu droṇaṃ viddhvā mahāratham
prāhasat sahasā hṛṣṭas trāsayan vai yatavratam
36tato visphārya nayane dhanurjyām avamṛjya ca
talaśabdaṃ mahat kṛtvā droṇas taṃ samupādravat
37tatas tu siṃhasenasya śiraḥ kāyāt sakuṇḍalam
vyāghradattasya cākramya bhallābhyām aharad balī
38tān pramṛdya śaravrātaiḥ pāṇḍavānāṃ mahārathān
yudhiṣṭhirasamabhyāśe tasthau mṛtyur ivāntakaḥ
39tato 'bhavan mahāśabdo rājan yaudhiṣṭhire bale
hṛto rājeti yodhānāṃ samīpasthe yatavrate
40abruvan sainikās tatra dṛṣṭvā droṇasya vikramam
adya rājā dhārtarāṣṭraḥ kṛtārtho vai bhaviṣyati
āgamiṣyati no nūnaṃ dhārtarāṣṭrasya saṃyuge
41evaṃ saṃjalpatāṃ teṣāṃ tāvakānāṃ mahārathaḥ
āyāj javena kaunteyo rathaghoṣeṇa nādayan
42śoṇitodāṃ rathāvartāṃ kṛtvā viśasane nadīm
śūrāsthicayasaṃkīrṇāṃ pretakūlāpahāriṇīm
43tāṃ śaraughamahāphenāṃ prāsamatsyasamākulām
nadīm uttīrya vegena kurūn vidrāvya pāṇḍavaḥ
44tataḥ kirīṭī sahasā droṇānīkam upādravat
chādayann iṣujālena mahatā mohayann iva
45śīghram abhyasyato bāṇān saṃdadhānasya cāniśam
nāntaraṃ dadṛśe kaś cit kaunteyasya yaśasvinaḥ
46na diśo nāntarikṣaṃ ca na dyaur naiva ca medinī
adṛśyata mahārāja bāṇabhūtam ivābhavat
47nādṛśyata tadā rājaṃs tatra kiṃ cana saṃyuge
bāṇāndhakāre mahati kṛte gāṇḍīvadhanvanā
48sūrye cāstam anuprāpte rajasā cābhisaṃvṛte
nājñāyata tadā śatrur na suhṛn na ca kiṃ cana
49tato 'vahāraṃ cakrus te droṇaduryodhanādayaḥ
tān viditvā bhṛśaṃ trastān ayuddhamanasaḥ parān
50svāny anīkāni bībhatsuḥ śanakair avahārayat
tato 'bhituṣṭuvuḥ pārthaṃ prahṛṣṭāḥ pāṇḍusṛñjayāḥ
pāñcālāś ca manojñābhir vāgbhiḥ sūryam ivarṣayaḥ
51evaṃ svaśibiraṃ prāyāj jitvā śatrūn dhanaṃjayaḥ
pṛṣṭhataḥ sarvasainyānāṃ mudito vai sakeśavaḥ
52masāragalvarkasuvarṇarūpyair; vajrapravālasphaṭikaiś ca mukhyaiḥ
citre rathe pāṇḍusuto babhāse; nakṣatracitre viyatīva candraḥ