Book 7 Chapter 14
1dhṛtarāṣṭra uvāca
1bahūni suvicitrāṇi dvaṃdvayuddhāni saṃjaya
tvayoktāni niśamyāhaṃ spṛhayāmi sacakṣuṣām
2āścaryabhūtaṃ lokeṣu kathayiṣyanti mānavāḥ
kurūṇāṃ pāṇḍavānāṃ ca yuddhaṃ devāsuropamam
3na hi me tṛptir astīha śṛṇvato yuddham uttamam
tasmād ārtāyaner yuddhaṃ saubhadrasya ca śaṃsa me
4saṃjaya uvāca
4sāditaṃ prekṣya yantāraṃ śalyaḥ sarvāyaṣīṃ gadām
samutkṣipya nadan kruddhaḥ pracaskanda rathottamāt
5taṃ dīptam iva kālāgniṃ daṇḍahastam ivāntakam
javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām
6saubhadro 'py aśaniprakhyāṃ pragṛhya mahatīṃ gadām
ehy ehīty abravīc chalyaṃ yatnād bhīmena vāritaḥ
7vārayitvā tu saubhadraṃ bhīmasenaḥ pratāpavān
śalyam āsādya samare tasthau girir ivācalaḥ
8tathaiva madrarājo 'pi bhīmaṃ dṛṣṭvā mahābalam
sasārābhimukhas tūrṇaṃ śārdūla iva kuñjaram
9tatas tūryaninādāś ca śaṅkhānāṃ ca sahasraśaḥ
siṃhanādāś ca saṃjajñur bherīṇāṃ ca mahāsvanāḥ
10paśyatāṃ śataśo hy āsīd anyonyasamacetasām
pāṇḍavānāṃ kurūṇāṃ ca sādhu sādhv iti nisvanaḥ
11na hi madrādhipād anyaḥ sarvarājasu bhārata
soḍhum utsahate vegaṃ bhīmasenasya saṃyuge
12tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ
soḍhum utsahate loke ko 'nyo yudhi vṛkodarāt
13paṭṭair jāmbūnadair baddhā babhūva janaharṣiṇī
prajajvāla tathāviddhā bhīmena mahatī gadā
14tathaiva carato mārgān maṇḍalāni ca bhāgaśaḥ
mahāvidyutpratīkāśā śalyasya śuśubhe gadā
15tau vṛṣāv iva nardantau maṇḍalāni viceratuḥ
āvarjitagadāśṛṅgāv ubhau śalyavṛkodarau
16maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca
nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ
17tāḍitā bhīmasenena śalyasya mahatī gadā
sāgnijvālā mahāraudrā gadācūrṇam aśīryata
18tathaiva bhīmasenasya dviṣatābhihatā gadā
varṣāpradoṣe khadyotair vṛto vṛkṣa ivābabhau
19gadā kṣiptā tu samare madrarājena bhārata
vyoma saṃdīpayānā sā sasṛje pāvakaṃ bahu
20tathaiva bhīmasenena dviṣate preṣitā gadā
tāpayām āsa tat sainyaṃ maholkā patatī yathā
21te caivobhe gade śreṣṭhe samāsādya parasparam
śvasantyau nāgakanyeva sasṛjāte vibhāvasum
22nakhair iva mahāvyāghrau dantair iva mahāgajau
tau viceratur āsādya gadābhyāṃ ca parasparam
23tato gadāgrābhihatau kṣaṇena rudhirokṣitau
dadṛśāte mahātmānau puṣpitāv iva kiṃśukau
24śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ
gadābhighātasaṃhrādaḥ śakrāśanir ivopamaḥ
25gadayā madrarājena savyadakṣiṇam āhataḥ
nākampata tadā bhīmo bhidyamāna ivācalaḥ
26tathā bhīmagadāvegais tāḍyamāno mahābalaḥ
dhairyān madrādhipas tasthau vajrair girir ivāhataḥ
27āpetatur mahāvegau samucchritamahāgadau
punar antaramārgasthau maṇḍalāni viceratuḥ
28athāplutya padāny aṣṭau saṃnipatya gajāv iva
sahasā lohadaṇḍābhyām anyonyam abhijaghnatuḥ
29tau parasparavegāc ca gadābhyāṃ ca bhṛśāhatau
yugapat petatur vīrau kṣitāv indradhvajāv iva
30tato vihvalamānaṃ taṃ niḥśvasantaṃ punaḥ punaḥ
śalyam abhyapatat tūrṇaṃ kṛtavarmā mahārathaḥ
31dṛṣṭvā cainaṃ mahārāja gadayābhinipīḍitam
viceṣṭantaṃ yathā nāgaṃ mūrchayābhipariplutam
32tataḥ sagadam āropya madrāṇām adhipaṃ ratham
apovāha raṇāt tūrṇaṃ kṛtavarmā mahārathaḥ
33kṣībavad vihvalo vīro nimeṣāt punar utthitaḥ
bhīmo 'pi sumahābāhur gadāpāṇir adṛśyata
34tato madrādhipaṃ dṛṣṭvā tava putrāḥ parāṅmukham
sanāgarathapattyaśvāḥ samakampanta māriṣa
35te pāṇḍavair ardyamānās tāvakā jitakāśibhiḥ
bhītā diśo 'nvapadyanta vātanunnā ghanā iva
36nirjitya dhārtarāṣṭrāṃs tu pāṇḍaveyā mahārathāḥ
vyarocanta raṇe rājan dīpyamānā yaśasvinaḥ
37siṃhanādān bhṛśaṃ cakruḥ śaṅkhān dadhmuś ca harṣitāḥ
bherīś ca vādayām āsur mṛdaṅgāṃś cānakaiḥ saha