Book 7 Chapter 8
1dhṛtarāṣṭra uvāca
1kiṃ kurvāṇaṃ raṇe droṇaṃ jaghnuḥ pāṇḍavasṛñjayāḥ
tathā nipuṇam astreṣu sarvaśastrabhṛtām api
2rathabhaṅgo babhūvāsya dhanur vāśīryatāsyataḥ
pramatto vābhavad droṇas tato mṛtyum upeyivān
3kathaṃ nu pārṣatas tāta śatrubhir duṣpradharṣaṇam
kirantam iṣusaṃghātān rukmapuṅkhān anekaśaḥ
4kṣiprahastaṃ dvijaśreṣṭhaṃ kṛtinaṃ citrayodhinam
dūreṣupātinaṃ dāntam astrayuddhe ca pāragam
5pāñcālaputro nyavadhīd diṣṭyā sa varam acyutam
kurvāṇaṃ dāruṇaṃ karma raṇe yattaṃ mahāratham
6vyaktaṃ diṣṭaṃ hi balavat pauruṣād iti me matiḥ
yad droṇo nihataḥ śūraḥ pārṣatena mahātmanā
7astraṃ caturvidhaṃ vīre yasminn āsīt pratiṣṭhitam
tam iṣvastravarācāryaṃ droṇaṃ śaṃsasi me hatam
8śrutvā hataṃ rukmarathaṃ vaiyāghraparivāraṇam
jātarūpapariṣkāraṃ nādya śokam apānude
9na nūnaṃ paraduḥkhena kaś cin mriyati saṃjaya
yatra droṇam ahaṃ śrutvā hataṃ jīvāmi na mriye
10aśmasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama
yac chrutvā nihataṃ droṇaṃ śatadhā na vidīryate
11brāhme vede tatheṣv astre yam upāsan guṇārthinaḥ
brāhmaṇā rājaputrāś ca sa kathaṃ mṛtyunā hataḥ
12śoṣaṇaṃ sāgarasyeva meror iva visarpaṇam
patanaṃ bhāskarasyeva na mṛṣye droṇapātanam
13dṛptānāṃ pratiṣeddhāsīd dhārmikānāṃ ca rakṣitā
yo 'tyākṣīt kṛpaṇasyārthe prāṇān api paraṃtapaḥ
14mandānāṃ mama putrāṇāṃ jayāśā yasya vikrame
bṛhaspatyuśanastulyo buddhyā sa nihataḥ katham
15te ca śoṇā bṛhanto 'śvāḥ saindhavā hemamālinaḥ
rathe vātajavā yuktāḥ sarvaśabdātigā raṇe
16balino ghoṣiṇo dāntāḥ saindhavāḥ sādhuvāhinaḥ
dṛḍhāḥ saṃgrāmamadhyeṣu kaccid āsan na vihvalāḥ
17kariṇāṃ bṛṃhatāṃ yuddhe śaṅkhadundubhinisvanam
jyākṣepaśaravarṣāṇāṃ śastrāṇāṃ ca sahiṣṇavaḥ
18āśaṃsantaḥ parāñ jetuṃ jitaśvāsā jitavyathāḥ
hayāḥ prajavitāḥ śīghrā bhāradvājarathodvahāḥ
19te sma rukmarathe yuktā naravīrasamāhitāḥ
kathaṃ nābhyataraṃs tāta pāṇḍavānām anīkinīm
20jātarūpapariṣkāram āsthāya ratham uttamam
bhāradvājaḥ kim akaroc chūraḥ saṃkrandano yudhi
21vidyāṃ yasyopajīvanti sarvalokadhanurbhṛtaḥ
sa satyasaṃdho balavān droṇaḥ kim akarod yudhi
22divi śakram iva śreṣṭhaṃ mahāmātraṃ dhanurbhṛtām
ke nu taṃ raudrakarmāṇaṃ yuddhe pratyudyayū rathāḥ
23nanu rukmarathaṃ dṛṣṭvā pradravanti sma pāṇḍavāḥ
divyam astraṃ vikurvāṇaṃ senāṃ kṣiṇvantam avyayam
24utāho sarvasainyena dharmarājaḥ sahānujaḥ
pāñcālyapragraho droṇaṃ sarvataḥ samavārayat
25nūnam āvārayat pārtho rathino 'nyān ajihmagaiḥ
tato droṇaṃ samārohat pārṣataḥ pāpakarmakṛt
26na hy anyaṃ paripaśyāmi vadhe kaṃ cana śuṣmiṇaḥ
dhṛṣṭadyumnād ṛte raudrāt pālyamānāt kirīṭinā
27tair vṛtaḥ sarvataḥ śūraiḥ pāñcālyāpasadas tataḥ
kekayaiś cedikārūṣair matsyair anyaiś ca bhūmipaiḥ
28vyākulīkṛtam ācāryaṃ pipīlair uragaṃ yathā
karmaṇy asukare saktaṃ jaghāneti matir mama
29yo 'dhītya caturo vedān sarvān ākhyānapañcamān
brāhmaṇānāṃ pratiṣṭhāsīt srotasām iva sāgaraḥ
sa kathaṃ brāhmaṇo vṛddhaḥ śastreṇa vadham āptavān
30amarṣaṇo marṣitavān kliśyamānaḥ sadā mayā
anarhamāṇaḥ kaunteyaḥ karmaṇas tasya tat phalam
31yasya karmānujīvanti loke sarvadhanurbhṛtaḥ
sa satyasaṃdhaḥ sukṛtī śrīkāmair nihataḥ katham
32divi śakra iva śreṣṭho mahāsattvo mahābalaḥ
sa kathaṃ nihataḥ pārthaiḥ kṣudramatsyair yathā timiḥ
33kṣiprahastaś ca balavān dṛḍhadhanvārimardanaḥ
na yasya jīvitākāṅkṣī viṣayaṃ prāpya jīvati
34yaṃ dvau na jahataḥ śabdau jīvamānaṃ kadā cana
brāhmaś ca vedakāmānāṃ jyāghoṣaś ca dhanurbhṛtām
35nāhaṃ mṛṣye hataṃ droṇaṃ siṃhadviradavikramam
kathaṃ saṃjaya durdharṣam anādhṛṣyayaśobalam
36ke 'rakṣan dakṣiṇaṃ cakraṃ savyaṃ ke ca mahātmanaḥ
purastāt ke ca vīrasya yudhyamānasya saṃyuge
37ke ca tatra tanuṃ tyaktvā pratīpaṃ mṛtyum āvrajan
droṇasya samare vīrāḥ ke 'kurvanta parāṃ dhṛtim
38etad āryeṇa kartavyaṃ kṛcchrāsv āpatsu saṃjaya
parākramed yathāśaktyā tac ca tasmin pratiṣṭhitam
39muhyate me manas tāta kathā tāvan nivartyatām
bhūyas tu labdhasaṃjñas tvā pariprakṣyāmi saṃjaya