Book 7 Chapter 7
1saṃjaya uvāca
1tathā droṇam abhighnantaṃ sāśvasūtarathadvipān
vyathitāḥ pāṇḍavā dṛṣṭvā na cainaṃ paryavārayan
2tato yudhiṣṭhiro rājā dhṛṣṭadyumnadhanaṃjayau
abravīt sarvato yattaiḥ kumbhayonir nivāryatām
3tatrainam arjunaś caiva pārṣataś ca sahānugaḥ
paryagṛhṇaṃs tataḥ sarve samāyāntaṃ mahārathāḥ
4kekayā bhīmasenaś ca saubhadro 'tha ghaṭotkacaḥ
yudhiṣṭhiro yamau matsyā drupadasyātmajās tathā
5draupadeyāś ca saṃhṛṣṭā dhṛṣṭaketuḥ sasātyakiḥ
cekitānaś ca saṃkruddho yuyutsuś ca mahārathaḥ
6ye cānye pārthivā rājan pāṇḍavasyānuyāyinaḥ
kulavīryānurūpāṇi cakruḥ karmāṇy anekaśaḥ
7saṃgṛhyamāṇāṃ tāṃ dṛṣṭvā pāṇḍavair vāhinīṃ raṇe
vyāvṛtya cakṣuṣī kopād bhāradvājo 'nvavaikṣata
8sa tīvraṃ kopam āsthāya rathe samaradurmadaḥ
vyadhamat pāṇḍavānīkam abhrāṇīva sadāgatiḥ
9rathān aśvān narān nāgān abhidhāvaṃs tatas tataḥ
cacāronmattavad droṇo vṛddho 'pi taruṇo yathā
10tasya śoṇitadigdhāṅgāḥ śoṇās te vātaraṃhasaḥ
ājāneyā hayā rājann avibhrāntāḥ śriyaṃ dadhuḥ
11tam antakam iva kruddham āpatantaṃ yatavratam
dṛṣṭvā saṃprādravan yodhāḥ pāṇḍavasya tatas tataḥ
12teṣāṃ pradravatāṃ bhīmaḥ punar āvartatām api
vīkṣatāṃ tiṣṭhatāṃ cāsīc chabdaḥ paramadāruṇaḥ
13śūrāṇāṃ harṣajanano bhīrūṇāṃ bhayavardhanaḥ
dyāvāpṛthivyor vivaraṃ pūrayām āsa sarvataḥ
14tataḥ punar api droṇo nāma viśrāvayan yudhi
akarod raudram ātmānaṃ kirañ śaraśataiḥ parān
15sa tathā tāny anīkāni pāṇḍaveyasya dhīmataḥ
kālavan nyavadhīd droṇo yuveva sthaviro balī
16utkṛtya ca śirāṃsy ugro bāhūn api sabhūṣaṇān
kṛtvā śūnyān rathopasthān udakrośan mahārathaḥ
17tasya harṣapraṇādena bāṇavegena cābhibho
prākampanta raṇe yodhā gāvaḥ śītārditā iva
18droṇasya rathaghoṣeṇa maurvīniṣpeṣaṇena ca
dhanuḥśabdena cākāśe śabdaḥ samabhavan mahān
19athāsya bahuśo bāṇā niścarantaḥ sahasraśaḥ
vyāpya sarvā diśaḥ petur gajāśvarathapattiṣu
20taṃ kārmukamahāvegam astrajvalitapāvakam
droṇam āsādayāṃ cakruḥ pāñcālāḥ pāṇḍavaiḥ saha
21tān vai sarathahastyaśvān prāhiṇod yamasādanam
droṇo 'cireṇākaroc ca mahīṃ śoṇitakardamām
22tanvatā paramāstrāṇi śarān satatam asyatā
droṇena vihitaṃ dikṣu bāṇajālam adṛśyata
23padātiṣu rathāśveṣu vāraṇeṣu ca sarvaśaḥ
tasya vidyud ivābhreṣu caran ketur adṛśyata
24sa kekayānāṃ pravarāṃś ca pañca; pāñcālarājaṃ ca śaraiḥ pramṛdya
yudhiṣṭhirānīkam adīnayodhī; droṇo 'bhyayāt kārmukabāṇapāṇiḥ
25taṃ bhīmasenaś ca dhanaṃjayaś ca; śineś ca naptā drupadātmajaś ca
śaibyātmajaḥ kāśipatiḥ śibiś ca; hṛṣṭā nadanto vyakirañ śaraughaiḥ
26teṣām atho droṇadhanurvimuktāḥ; patatriṇaḥ kāñcanacitrapuṅkhāḥ
bhittvā śarīrāṇi gajāśvayūnāṃ; jagmur mahīṃ śoṇitadigdhavājāḥ
27sā yodhasaṃghaiś ca rathaiś ca bhūmiḥ; śarair vibhinnair gajavājibhiś ca
pracchādyamānā patitair babhūva; samantato dyaur iva kālameghaiḥ
28śaineyabhīmārjunavāhinīpāñ; śaibyābhimanyū saha kāśirājñā
anyāṃś ca vīrān samare pramṛdnād; droṇaḥ sutānāṃ tava bhūtikāmaḥ
29etāni cānyāni ca kauravendra; karmāṇi kṛtvā samare mahātmā
pratāpya lokān iva kālasūryo; droṇo gataḥ svargam ito hi rājan
30evaṃ rukmarathaḥ śūro hatvā śatasahasraśaḥ
pāṇḍavānāṃ raṇe yodhān pārṣatena nipātitaḥ
31akṣauhiṇīm abhyadhikāṃ śūrāṇām anivartinām
nihatya paścād dhṛtimān agacchat paramāṃ gatim
32pāṇḍavaiḥ saha pāñcālair aśivaiḥ krūrakarmabhiḥ
hato rukmaratho rājan kṛtvā karma suduṣkaram
33tato ninādo bhūtānām ākāśe samajāyata
sainyānāṃ ca tato rājann ācārye nihate yudhi
34dyāṃ dharāṃ khaṃ diśo vāri pradiśaś cānunādayan
aho dhig iti bhūtānāṃ śabdaḥ samabhavan mahān
35devatāḥ pitaraś caiva pūrve ye cāsya bāndhavāḥ
dadṛśur nihataṃ tatra bhāradvājaṃ mahāratham
36pāṇḍavās tu jayaṃ labdhvā siṃhanādān pracakrire
tena nādena mahatā samakampata medinī