Book 7 Chapter 6
1saṃjaya uvāca
1senāpatyaṃ tu saṃprāpya bhāradvājo mahārathaḥ
yuyutsur vyūhya sainyāni prāyāt tava sutaiḥ saha
2saindhavaś ca kaliṅgaś ca vikarṇaś ca tavātmajaḥ
dakṣiṇaṃ pārśvam āsthāya samatiṣṭhanta daṃśitāḥ
3prapakṣaḥ śakunis teṣāṃ pravarair hayasādibhiḥ
yayau gāndhārakaiḥ sārdhaṃ vimalaprāsayodhibhiḥ
4kṛpaś ca kṛtavarmā ca citraseno viviṃśatiḥ
duḥśāsanamukhā yattāḥ savyaṃ pārśvam apālayan
5teṣāṃ prapakṣāḥ kāmbojāḥ sudakṣiṇapuraḥsarāḥ
yayur aśvair mahāvegaiḥ śakāś ca yavanaiḥ saha
6madrās trigartāḥ sāmbaṣṭhāḥ pratīcyodīcyavāsinaḥ
śibayaḥ śūrasenāś ca śūdrāś ca maladaiḥ saha
7sauvīrāḥ kitavāḥ prācyā dākṣiṇātyāś ca sarvaśaḥ
tavātmajaṃ puraskṛtya sūtaputrasya pṛṣṭhataḥ
8harṣayan sarvasainyāni baleṣu balam ādadhat
yayau vaikartanaḥ karṇaḥ pramukhe sarvadhanvinām
9tasya dīpto mahākāyaḥ svāny anīkāni harṣayan
hastikakṣyāmahāketur babhau sūryasamadyutiḥ
10na bhīṣmavyasanaṃ kaś cid dṛṣṭvā karṇam amanyata
viśokāś cābhavan sarve rājānaḥ kurubhiḥ saha
11hṛṣṭāś ca bahavo yodhās tatrājalpanta saṃgatāḥ
na hi karṇaṃ raṇe dṛṣṭvā yudhi sthāsyanti pāṇḍavāḥ
12karṇo hi samare śakto jetuṃ devān savāsavān
kim u pāṇḍusutān yuddhe hīnavīryaparākramān
13bhīṣmeṇa tu raṇe pārthāḥ pālitā bāhuśālinā
tāṃs tu karṇaḥ śarais tīkṣṇair nāśayiṣyaty asaṃśayam
14evaṃ bruvantas te 'nyonyaṃ hṛṣṭarūpā viśāṃ pate
rādheyaṃ pūjayantaś ca praśaṃsantaś ca niryayuḥ
15asmākaṃ śakaṭavyūho droṇena vihito 'bhavat
pareṣāṃ krauñca evāsīd vyūho rājan mahātmanām
prīyamāṇena vihito dharmarājena bhārata
16vyūhapramukhatas teṣāṃ tasthatuḥ puruṣarṣabhau
vānaradhvajam ucchritya viṣvaksenadhanaṃjayau
17kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām
ādityapathagaḥ ketuḥ pārthasyāmitatejasaḥ
18dīpayām āsa tat sainyaṃ pāṇḍavasya mahātmanaḥ
yathā prajvalitaḥ sūryo yugānte vai vasuṃdharām
19asyatām arjunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam
vāsudevaś ca bhūtānāṃ cakrāṇāṃ ca sudarśanam
20catvāry etāni tejāṃsi vahañ śvetahayo rathaḥ
pareṣām agratas tasthau kālacakram ivodyatam
21evam etau mahātmānau balasenāgragāv ubhau
tāvakānāṃ mukhaṃ karṇaḥ pareṣāṃ ca dhanaṃjayaḥ
22tato jātābhisaṃrambhau parasparavadhaiṣiṇau
avekṣetāṃ tadānyonyaṃ samare karṇapāṇḍavau
23tataḥ prayāte sahasā bhāradvāje mahārathe
antarnādena ghoreṇa vasudhā samakampata
24tatas tumulam ākāśam āvṛṇot sadivākaram
vātoddhūtaṃ rajas tīvraṃ kauśeyanikaropamam
25anabhre pravavarṣa dyaur māṃsāsthirudhirāṇy uta
gṛdhrāḥ śyenā baḍāḥ kaṅkā vāyasāś ca sahasraśaḥ
upary upari senāṃ te tadā paryapatan nṛpa
26gomāyavaś ca prākrośan bhayadān dāruṇān ravān
akārṣur apasavyaṃ ca bahuśaḥ pṛtanāṃ tava
cikhādiṣanto māṃsāni pipāsantaś ca śoṇitam
27apatad dīpyamānā ca sanirghātā sakampanā
ulkā jvalantī saṃgrāme pucchenāvṛtya sarvaśaḥ
28pariveṣo mahāṃś cāpi savidyutstanayitnumān
bhāskarasyābhavad rājan prayāte vāhinīpatau
29ete cānye ca bahavaḥ prādurāsan sudāruṇāḥ
utpātā yudhi vīrāṇāṃ jīvitakṣayakārakāḥ
30tataḥ pravavṛte yuddhaṃ parasparavadhaiṣiṇām
kurupāṇḍavasainyānāṃ śabdenānādayaj jagat
31te tv anyonyaṃ susaṃrabdhāḥ pāṇḍavāḥ kauravaiḥ saha
pratyaghnan niśitair bāṇair jayagṛddhāḥ prahāriṇaḥ
32sa pāṇḍavānāṃ mahatīṃ maheṣvāso mahādyutiḥ
vegenābhyadravat senāṃ kirañ śaraśataiḥ śitaiḥ
33droṇam abhyudyataṃ dṛṣṭvā pāṇḍavāḥ saha sṛñjayaiḥ
pratyagṛhṇaṃs tadā rājañ śaravarṣaiḥ pṛthak pṛthak
34saṃkṣobhyamāṇā droṇena bhidyamānā mahācamūḥ
vyaśīryata sapāñcālā vāteneva balāhakāḥ
35bahūnīha vikurvāṇo divyāny astrāṇi saṃyuge
apīḍayat kṣaṇenaiva droṇaḥ pāṇḍavasṛñjayān
36te vadhyamānā droṇena vāsaveneva dānavāḥ
pāñcālāḥ samakampanta dhṛṣṭadyumnapurogamāḥ
37tato divyāstravic chūro yājñasenir mahārathaḥ
abhinac charavarṣeṇa droṇānīkam anekadhā
38droṇasya śaravarṣais tu śaravarṣāṇi bhāgaśaḥ
saṃnivārya tataḥ senāṃ kurūn apy avadhīd balī
39saṃhṛtya tu tato droṇaḥ samavasthāpya cāhave
svam anīkaṃ mahābāhuḥ pārṣataṃ samupādravat
40sa bāṇavarṣaṃ sumahad asṛjat pārṣataṃ prati
maghavān samabhikruddhaḥ sahasā dānaveṣv iva
41te kampyamānā droṇena bāṇaiḥ pāṇḍavasṛñjayāḥ
punaḥ punar abhajyanta siṃhenevetare mṛgāḥ
42atha paryapatad droṇaḥ pāṇḍavānāṃ balaṃ balī
alātacakravad rājaṃs tad adbhutam ivābhavat
43khacaranagarakalpaṃ kalpitaṃ śāstradṛṣṭyā; caladanilapatākaṃ hrādinaṃ valgitāśvam
sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ; rathavaram adhirūḍhaḥ saṃjahārārisenām