Book 7 Chapter 2
1saṃjaya uvāca
1hataṃ bhīṣmam ādhirathir viditvā; bhinnāṃ nāvam ivātyagādhe kurūṇām
sodaryavad vyasanāt sūtaputraḥ; saṃtārayiṣyaṃs tava putrasya senām
2śrutvā tu karṇaḥ puruṣendram acyutaṃ; nipātitaṃ śāṃtanavaṃ mahāratham
athopāyāt tūrṇam amitrakarśano; dhanurdharāṇāṃ pravaras tadā vṛṣaḥ
3hate tu bhīṣme rathasattame parair; nimajjatīṃ nāvam ivārṇave kurūn
piteva putrāṃs tvarito 'bhyayāt tataḥ; saṃtārayiṣyaṃs tava putrasya senām
4karṇa uvāca
4yasmin dhṛtir buddhiparākramaujo; damaḥ satyaṃ vīraguṇāś ca sarve
astrāṇi divyāny atha saṃnatir hrīḥ; priyā ca vāg anapāyīni bhīṣme
5brahmadviṣaghne satataṃ kṛtajñe; sanātanaṃ candramasīva lakṣma
sa cet praśāntaḥ paravīrahantā; manye hatān eva hi sarvayodhān
6neha dhruvaṃ kiṃ cana jātu vidyate; asmiṃl loke karmaṇo 'nityayogāt
sūryodaye ko hi vimuktasaṃśayo; bhāvaṃ kurvītādya mahāvrate hate
7vasuprabhāve vasuvīryasaṃbhave; gate vasūn eva vasuṃdharādhipe
vasūni putrāṃś ca vasuṃdharāṃ tathā; kurūṃś ca śocadhvam imāṃ ca vāhinīm
8saṃjaya uvāca
8mahāprabhāve varade nipātite; lokaśreṣṭhe śāṃtanave mahaujasi
parājiteṣu bharateṣu durmanāḥ; karṇo bhṛśaṃ nyaśvasad aśru vartayan
9idaṃ tu rādheyavaco niśamya te; sutāś ca rājaṃs tava sainikāś ca ha
parasparaṃ cukruśur ārtijaṃ bhṛśaṃ; tadāśru netrair mumucur hi śabdavat
10pravartamāne tu punar mahāhave; vigāhyamānāsu camūṣu pārthivaiḥ
athābravīd dharṣakaraṃ vacas tadā; ratharṣabhān sarvamahāratharṣabhaḥ
11karṇa uvāca
11jagaty anitye satataṃ pradhāvati; pracintayann asthiram adya lakṣaye
bhavatsu tiṣṭhatsv iha pātito raṇe; giriprakāśaḥ kurupuṃgavaḥ katham
12nipātite śāṃtanave mahārathe; divākare bhūtalam āsthite yathā
na pārthivāḥ soḍhum alaṃ dhanaṃjayaṃ; giripravoḍhāram ivānilaṃ drumāḥ
13hatapradhānaṃ tv idam ārtarūpaṃ; parair hatotsāham anātham adya vai
mayā kurūṇāṃ paripālyam āhave; balaṃ yathā tena mahātmanā tathā
14samāhitaṃ cātmani bhāram īdṛśaṃ; jagat tathānityam idaṃ ca lakṣaye
nipātitaṃ cāhavaśauṇḍam āhave; kathaṃ nu kuryām aham āhave bhayam
15ahaṃ tu tān kuruvṛṣabhān ajihmagaiḥ; praverayan yamasadanaṃ raṇe caran
yaśaḥ paraṃ jagati vibhāvya vartitā; parair hato yudhi śayitātha vā punaḥ
16yudhiṣṭhiro dhṛtimatidharmatattvavān; vṛkodaro gajaśatatulyavikramaḥ
tathārjunas tridaśavarātmajo yato; na tad balaṃ sujayam athāmarair api
17yamau raṇe yatra yamopamau bale; sasātyakir yatra ca devakīsutaḥ
na tad balaṃ kāpuruṣo 'bhyupeyivān; nivartate mṛtyumukhād ivāsakṛt
18tapo 'bhyudīrṇaṃ tapasaiva gamyate; balaṃ balenāpi tathā manasvibhiḥ
manaś ca me śatrunivāraṇe dhruvaṃ; svarakṣaṇe cācalavad vyavasthitam
19evaṃ caiṣāṃ budhyamānaḥ prabhāvaṃ; gatvaivāhaṃ tāñ jayāmy adya sūta
mitradroho marṣaṇīyo na me 'yaṃ; bhagne sainye yaḥ sahāyaḥ sa mitram
20kartāsmy etat satpuruṣāryakarma; tyaktvā prāṇān anuyāsyāmi bhīṣmam
sarvān saṃkhye śatrusaṃghān haniṣye; hatas tair vā vīralokaṃ gamiṣye
21saṃprākruṣṭe ruditastrīkumāre; parābhūte pauruṣe dhārtarāṣṭre
mayā kṛtyam iti jānāmi sūta; tasmāc chatrūn dhārtarāṣṭrasya jeṣye
22 kurūn rakṣan pāṇḍuputrāñ jighāṃsaṃs; tyaktvā prāṇān ghorarūpe raṇe 'smin
sarvān saṃkhye śatrusaṃghān nihatya; dāsyāmy ahaṃ dhārtarāṣṭrāya rājyam
23nibadhyatāṃ me kavacaṃ vicitraṃ; haimaṃ śubhraṃ maṇiratnāvabhāsi
śirastrāṇaṃ cārkasamānabhāsaṃ; dhanuḥ śarāṃś cāpi viṣāhikalpān
24upāsaṅgān ṣoḍaśa yojayantu; dhanūṃṣi divyāni tathāharantu
asīṃś ca śaktīś ca gadāś ca gurvīḥ; śaṅkhaṃ ca jāmbūnadacitrabhāsam
25etāṃ raukmīṃ nāgakakṣyāṃ ca jaitrīṃ; jaitraṃ ca me dhvajam indīvarābham
ślakṣṇair vastrair vipramṛjyānayasva; citrāṃ mālāṃ cātra baddhvā sajālām
26 aśvān agryān pāṇḍurābhraprakāśān; puṣṭān snātān mantrapūtābhir adbhiḥ
taptair bhāṇḍaiḥ kāñcanair abhyupetāñ; śīghrāñ śīghraṃ sūtaputrānayasva
27rathaṃ cāgryaṃ hemajālāvanaddhaṃ; ratnaiś citraṃ candrasūryaprakāśaiḥ
dravyair yuktaṃ saṃprahāropapannair; vāhair yuktaṃ tūrṇam āvartayasva
28citrāṇi cāpāni ca vegavanti; jyāś cottamāḥ saṃhananopapannāḥ
tūṇāṃś ca pūrṇān mahataḥ śarāṇām; āsajya gātrāvaraṇāni caiva
29prāyātrikaṃ cānayatāśu sarvaṃ; kanyāḥ pūrṇaṃ vīrakāṃsyaṃ ca haimam
ānīya mālām avabadhya cāṅge; pravādayantv āśu jayāya bherīḥ
30prayāhi sūtāśu yataḥ kirīṭī; vṛkodaro dharmasuto yamau ca
tān vā haniṣyāmi sametya saṃkhye; bhīṣmāya vaiṣyāmi hato dviṣadbhiḥ
31yasmin rājā satyadhṛtir yudhiṣṭhiraḥ; samāsthito bhīmasenārjunau ca
vāsudevaḥ sātyakiḥ sṛñjayāś ca; manye balaṃ tad ajayyaṃ mahīpaiḥ
32taṃ cen mṛtyuḥ sarvaharo 'bhirakṣet; sadāpramattaḥ samare kirīṭinam
tathāpi hantāsmi sametya saṃkhye; yāsyāmi vā bhīṣmapathā yamāya
33 na tv evāhaṃ na gamiṣyāmi teṣāṃ; madhye śūrāṇāṃ tat tathāhaṃ bravīmi
mitradruho durbalabhaktayo ye; pāpātmāno na mamaite sahāyāḥ
34saṃjaya uvāca
34sa siddhimantaṃ ratham uttamaṃ dṛḍhaṃ; sakūbaraṃ hemapariṣkṛtaṃ śubham
patākinaṃ vātajavair hayottamair; yuktaṃ samāsthāya yayau jayāya
35saṃpūjyamānaḥ kurubhir mahātmā; ratharṣabhaḥ pāṇḍuravājiyātā
yayau tadāyodhanam ugradhanvā; yatrāvasānaṃ bharatarṣabhasya
36varūthinā mahatā sadhvajena; suvarṇamuktāmaṇivajraśālinā
sadaśvayuktena rathena karṇo; meghasvanenārka ivāmitaujāḥ
37hutāśanābhaḥ sa hutāśanaprabhe; śubhaḥ śubhe vai svarathe dhanurdharaḥ
sthito rarājādhirathir mahārathaḥ; svayaṃ vimāne surarāḍ iva sthitaḥ