Book 6 Chapter 117
1saṃjaya uvāca
1tatas te pārthivāḥ sarve jagmuḥ svān ālayān punaḥ
tūṣṇīṃbhūte mahārāja bhīṣme śaṃtanunandane
2śrutvā tu nihataṃ bhīṣmaṃ rādheyaḥ puruṣarṣabhaḥ
īṣad āgatasaṃtrāsaḥ tvarayopajagāma ha
3sa dadarśa mahātmānaṃ śaratalpagataṃ tadā
janmaśayyāgataṃ devaṃ kārttikeyam iva prabhum
4nimīlitākṣaṃ taṃ vīraṃ sāśrukaṇṭhas tadā vṛṣaḥ
abhyetya pādayos tasya nipapāta mahādyutiḥ
5rādheyo 'haṃ kuruśreṣṭha nityaṃ cāṣkigatas tava
dveṣyo 'tyantam anāgāḥ sann iti cainam uvāca ha
6tac chrutvā kuruvṛddhaḥ sa balāt saṃvṛttalocanaḥ
śanair udvīkṣya sasneham idaṃ vacanam abravīt
7rahitaṃ dhiṣṇyam ālokya samutsārya ca rakṣiṇaḥ
piteva putraṃ gāṅgeyaḥ pariṣvajyaikabāhunā
8ehy ehi me vipratīpa spardhase tvaṃ mayā saha
yadi māṃ nābhigacchethā na te śreyo bhaved dhruvam
9kaunteyas tvaṃ na rādheyo vidito nāradān mama
kṛṣṇadvaipāyanāc caiva keśavāc ca na saṃśayaḥ
10na ca dveṣo 'sti me tāta tvayi satyaṃ bravīmi te
tejovadhanimittaṃ tu paruṣāṇy aham uktavān
11akasmāt pāṇḍavān hi tvaṃ dviṣasīti matir mama
yenāsi bahuśo rūkṣaṃ coditaḥ sūryanandana
12jānāmi samare vīryaṃ śatrubhir duḥsahaṃ tava
brahmaṇyatāṃ ca śauryaṃ ca dāne ca paramāṃ gatim
13na tvayā sadṛśaḥ kaś cit puruṣeṣv amaropama
kulabhedaṃ ca matvāhaṃ sadā paruṣam uktavān
14iṣvastre bhārasaṃdhāne lāghave 'strabale tathā
sadṛśaḥ phalgunenāsi kṛṣṇena ca mahātmanā
15karṇa rājapuraṃ gatvā tvayaikena dhanuṣmatā
tasyārthe kururājasya rājāno mṛditā yudhi
16tathā ca balavān rājā jarāsaṃdho durāsadaḥ
samare samaraślāghī tvayā na sadṛśo 'bhavat
17brahmaṇyaḥ satyavādī ca tejasārka ivāparaḥ
devagarbho 'jitaḥ saṃkhye manuṣyair adhiko bhuvi
18vyapanīto 'dya manyur me yas tvāṃ prati purā kṛtaḥ
daivaṃ puruṣakāreṇa na śakyam ativartitum
19sodaryāḥ pāṇḍavā vīrā bhrātaras te 'risūdana
saṃgaccha tair mahābāho mama ced icchasi priyam
20mayā bhavatu nirvṛttaṃ vairam ādityanandana
pṛthivyāṃ sarvarājāno bhavantv adya nirāmayāḥ
21karṇa uvāca
21jānāmy ahaṃ mahāprājña sarvam etan na saṃśayaḥ
yathā vadasi durdharṣa kaunteyo 'haṃ na sūtajaḥ
22avakīrṇas tv ahaṃ kuntyā sūtena ca vivardhitaḥ
bhuktvā duryodhanaiśvaryaṃ na mithyā kartum utsahe
23vasu caiva śarīraṃ ca yad udāraṃ tathā yaśaḥ
sarvaṃ duryodhanasyārthe tyaktaṃ me bhūridakṣiṇa
kopitāḥ pāṇḍavā nityaṃ mayāśritya suyodhanam
24avaśyabhāvī vai yo 'rtho na sa śakyo nivartitum
daivaṃ puruṣakāreṇa ko nivartitum utsahet
25pṛthivīkṣayaśaṃsīni nimittāni pitāmaha
bhavadbhir upalabdhāni kathitāni ca saṃsadi
26pāṇḍavā vāsudevaś ca viditā mama sarvaśaḥ
ajeyāḥ puruṣair anyair iti tāṃś cotsahāmahe
27anujānīṣva māṃ tāta yuddhe prītamanāḥ sadā
anujñātas tvayā vīra yudhyeyam iti me matiḥ
28duruktaṃ vipratīpaṃ vā saṃrambhāc cāpalāt tathā
yan mayāpakṛtaṃ kiṃ cit tad anukṣantum arhasi
29bhīṣma uvāca
29na cec chakyam athotsraṣṭuṃ vairam etat sudāruṇam
anujānāmi karṇa tvāṃ yudhyasva svargakāmyayā
30vimanyur gatasaṃrambhaḥ kuru karma nṛpasya hi
yathāśakti yathotsāhaṃ satāṃ vṛtteṣu vṛttavān
31ahaṃ tvām anujānāmi yad icchasi tad āpnuhi
kṣatradharmajitāṃl lokān saṃprāpsyasi na saṃśayaḥ
32yudhyasva nirahaṃkāro balavīryavyapāśrayaḥ
dharmo hi yuddhāc chreyo 'nyat kṣatriyasya na vidyate
33praśame hi kṛto yatnaḥ sucirāt suciraṃ mayā
na caiva śakitaḥ kartuṃ yato dharmas tato jayaḥ
34saṃjaya uvāca
34evaṃ bruvantaṃ gāṅgeyam abhivādya prasādya ca
rādheyo ratham āruhya prāyāt tava sutaṃ prati