Book 6 Chapter 115
1dhṛtarāṣṭra uvāca
1katham āsaṃs tadā yodhā hīnā bhīṣmeṇa saṃjaya
balinā devakalpena gurvarthe brahmacāriṇā
2tadaiva nihatān manye kurūn anyāṃś ca pārthivān
na prāharad yadā bhīṣmo ghṛṇitvād drupadātmaje
3tato duḥkhataraṃ manye kim anyat prabhaviṣyati
yad adya pitaraṃ śrutvā nihataṃ mama durmateḥ
4aśmasāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya
śrutvā vinihataṃ bhīṣmaṃ śatadhā yan na dīryate
5punaḥ punar na mṛṣyāmi hataṃ devavrataṃ raṇe
na hato jāmadagnyena divyair astraiḥ sma yaḥ purā
6yad adya nihatenājau bhīṣmeṇa jayam icchatā
ceṣṭitaṃ narasiṃhena tan me kathaya saṃjaya
7saṃjaya uvāca
7sāyāhne nyapatad bhūmau dhārtarāṣṭrān viṣādayan
pāñcālānāṃ dadad dharṣaṃ kuruvṛddhaḥ pitāmahaḥ
8sa śete śaratalpastho medinīm aspṛśaṃs tadā
bhīṣmo rathāt prapatitaḥ pracyuto dharaṇītale
9hā heti tumulaḥ śabdo bhūtānāṃ samapadyata
sīmāvṛkṣe nipatite kurūṇāṃ samitikṣaye
10ubhayoḥ senayo rājan kṣatriyān bhayam āviśat
bhīṣmaṃ śaṃtanavaṃ dṛṣṭvā viśīrṇakavacadhvajam
kuravaḥ paryavartanta pāṇḍavāś ca viśāṃ pate
11khaṃ tamovṛtam āsīc ca nāsīd bhānumataḥ prabhā
rarāsa pṛthivī caiva bhīṣme śāṃtanave hate
12ayaṃ brahmavidāṃ śreṣṭho ayaṃ brahmavidāṃ gatiḥ
ity abhāṣanta bhūtāni śayānaṃ bharatarṣabham
13ayaṃ pitaram ājñāya kāmārtaṃ śaṃtanuṃ purā
ūrdhvaretasam ātmānaṃ cakāra puruṣarṣabhaḥ
14iti sma śaratalpasthaṃ bharatānām amadhyamam
ṛṣayaḥ paryadhāvanta sahitāḥ siddhacāraṇaiḥ
15hate śāṃtanave bhīṣme bharatānāṃ pitāmahe
na kiṃ cit pratyapadyanta putrās tava ca bhārata
16vivarṇavadanāś cāsan gataśrīkāś ca bhārata
atiṣṭhan vrīḍitāś caiva hriyā yuktā hy adhomukhāḥ
17pāṇḍavāś ca jayaṃ labdhvā saṃgrāmaśirasi sthitāḥ
sarve dadhmur mahāśaṅkhān hemajālapariṣkṛtān
18bhṛśaṃ tūryaninādeṣu vādyamāneṣu cānagha
apaśyāma raṇe rājan bhīmasenaṃ mahābalam
ākrīḍamānaṃ kaunteyaṃ harṣeṇa mahatā yutam
19nihatya samare śatrūn mahābalasamanvitān
saṃmohaś cāpi tumulaḥ kurūṇām abhavat tadā
20karṇaduryodhanau cāpi niḥśvasetāṃ muhur muhuḥ
tathā nipatite bhīṣme kauravāṇāṃ dhuraṃdhare
hāhākāram abhūt sarvaṃ nirmaryādam avartata
21dṛṣṭvā ca patitaṃ bhīṣmaṃ putro duḥśāsanas tava
uttamaṃ javam āsthāya droṇānīkaṃ samādravat
22bhrātrā prasthāpito vīraḥ svenānīkena daṃśitaḥ
prayayau puruṣavyāghraḥ svasainyam abhicodayan
23tam āyāntam abhiprekṣya kuravaḥ paryavārayan
duḥśāsanaṃ mahārāja kim ayaṃ vakṣyatīti vai
24tato droṇāya nihataṃ bhīṣmam ācaṣṭa kauravaḥ
droṇas tad apriyaṃ śrutvā sahasā nyapatad rathāt
25sa saṃjñām upalabhyātha bhāradvājaḥ pratāpavān
nivārayām āsa tadā svāny anīkāni māriṣa
26vinivṛttān kurūn dṛṣṭvā pāṇḍavāpi svasainikān
dūtaiḥ śīghrāśvasaṃyuktair avahāram akārayan
27vinivṛtteṣu sainyeṣu pāraṃparyeṇa sarvaśaḥ
vimuktakavacāḥ sarve bhīṣmam īyur narādhipāḥ
28vyupāramya tato yuddhād yodhāḥ śatasahasraśaḥ
upatasthur mahātmānaṃ prajāpatim ivāmarāḥ
29te tu bhīṣmaṃ samāsādya śayānaṃ bharatarṣabham
abhivādya vyatiṣṭhanta pāṇḍavāḥ kurubhiḥ saha
30atha pāṇḍūn kurūṃś caiva praṇipatyāgrataḥ sthitān
abhyabhāṣata dharmātmā bhīṣmaḥ śāṃtanavas tadā
31svāgataṃ vo mahābhāgāḥ svāgataṃ vo mahārathāḥ
tuṣyāmi darśanāc cāhaṃ yuṣmākam amaropamāḥ
32abhinandya sa tān evaṃ śirasā lambatābravīt
śiro me lambate 'tyartham upadhānaṃ pradīyatām
33tato nṛpāḥ samājahrus tanūni ca mṛdūni ca
upadhānāni mukhyāni naicchat tāni pitāmahaḥ
34abravīc ca naravyāghraḥ prahasann iva tān nṛpān
naitāni vīraśayyāsu yuktarūpāṇi pārthivāḥ
35tato vīkṣya naraśreṣṭham abhyabhāṣata pāṇḍavam
dhanaṃjayaṃ dīrghabāhuṃ sarvalokamahāratham
36dhanaṃjaya mahābāho śiraso me 'sya lambataḥ
dīyatām upadhānaṃ vai yad yuktam iha manyase
37sa saṃnyasya mahac cāpam abhivādya pitāmaham
netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt
38ājñāpaya kuruśreṣṭha sarvaśastrabhṛtāṃ vara
preṣyo 'haṃ tava durdharṣa kriyatāṃ kiṃ pitāmaha
39tam abravīc chāṃtanavaḥ śiro me tāta lambate
upadhānaṃ kuruśreṣṭha phalgunopanayasva me
śayanasyānurūpaṃ hi śīghraṃ vīra prayaccha me
40tvaṃ hi pārtha mahābāho śreṣṭhaḥ sarvadhanuṣmatām
kṣatradharmasya vettā ca buddhisattvaguṇānvitaḥ
41phalgunas tu tathety uktvā vyavasāyapurojavaḥ
pragṛhyāmantrya gāṇḍīvaṃ śarāṃś ca nataparvaṇaḥ
42anumānya mahātmānaṃ bharatānām amadhyamam
tribhis tīkṣṇair mahāvegair udagṛhṇāc chiraḥ śaraiḥ
43abhiprāye tu vidite dharmātmā savyasācinā
atuṣyad bharataśreṣṭho bhīṣmo dharmārthatattvavit
44upadhānena dattena pratyanandad dhanaṃjayam
kuntīputraṃ yudhāṃ śreṣṭhaṃ suhṛdāṃ prītivardhanam
45anurūpaṃ śayānasya pāṇḍavopahitaṃ tvayā
yady anyathā pravartethāḥ śapeyaṃ tvām ahaṃ ruṣā
46evam etan mahābāho dharmeṣu pariniṣṭhitam
svaptavyaṃ kṣatriyeṇājau śaratalpagatena vai
47evam uktvā tu bībhatsuṃ sarvāṃs tān abravīd vacaḥ
rājñaś ca rājaputrāṃś ca pāṇḍavenābhi saṃsthitān
48śayeyam asyāṃ śayyāyāṃ yāvad āvartanaṃ raveḥ
ye tadā pārayiṣyanti te māṃ drakṣyanti vai nṛpāḥ
49diśaṃ vaiśravaṇākrāntāṃ yadā gantā divākaraḥ
arciṣmān pratapaṃl lokān rathenottamatejasā
vimokṣye 'haṃ tadā prāṇān suhṛdaḥ supriyān api
50parikhā khanyatām atra mamāvasadane nṛpāḥ
upāsiṣye vivasvantam evaṃ śaraśatācitaḥ
upāramadhvaṃ saṃgrāmād vairāṇy utsṛjya pārthivāḥ
51upātiṣṭhann atho vaidyāḥ śalyoddharaṇakovidāḥ
sarvopakaraṇair yuktāḥ kuśalās te suśikṣitāḥ
52tān dṛṣṭvā jāhnavīputraḥ provāca vacanaṃ tadā
dattadeyā visṛjyantāṃ pūjayitvā cikitsakāḥ
53evaṃgate na hīdānīṃ vaidyaiḥ kāryam ihāsti me
kṣatradharmapraśastāṃ hi prāpto 'smi paramāṃ gatim
54naiṣa dharmo mahīpālāḥ śaratalpagatasya me
etair eva śaraiś cāhaṃ dagdhavyo 'nte narādhipāḥ
55tac chrutvā vacanaṃ tasya putro duryodhanas tava
vaidyān visarjayām āsa pūjayitvā yathārhataḥ
56tatas te vismayaṃ jagmur nānājanapadeśvarāḥ
sthitiṃ dharme parāṃ dṛṣṭvā bhīṣmasyāmitatejasaḥ
57upadhānaṃ tato dattvā pitus tava janeśvara
sahitāḥ pāṇḍavāḥ sarve kuravaś ca mahārathāḥ
58upagamya mahātmānaṃ śayānaṃ śayane śubhe
te 'bhivādya tato bhīṣmaṃ kṛtvā cābhipradakṣiṇam
59vidhāya rakṣāṃ bhīṣmasya sarva eva samantataḥ
vīrāḥ svaśibirāṇy eva dhyāyantaḥ paramāturāḥ
niveśāyābhyupāgacchan sāyāhne rudhirokṣitāḥ
60niviṣṭān pāṇḍavāṃś cāpi prīyamāṇān mahārathān
bhīṣmasya patanād dhṛṣṭān upagamya mahārathān
uvāca yādavaḥ kāle dharmaputraṃ yudhiṣṭhiram
61diṣṭyā jayasi kauravya diṣṭyā bhīṣmo nipātitaḥ
avadhyo mānuṣair eṣa satyasaṃdho mahārathaḥ
62atha vā daivataiḥ pārtha sarvaśastrāstrapāragaḥ
tvāṃ tu cakṣurhaṇaṃ prāpya dagdho ghoreṇa cakṣuṣā
63evam ukto dharmarājaḥ pratyuvāca janārdanam
tava prasādād vijayaḥ krodhāt tava parājayaḥ
tvaṃ hi naḥ śaraṇaṃ kṛṣṇa bhaktānām abhayaṃkaraḥ
64anāścaryo jayas teṣāṃ yeṣāṃ tvam asi keśava
raṣkitā samare nityaṃ nityaṃ cāpi hite rataḥ
sarvathā tvāṃ samāsādya nāścaryam iti me matiḥ
65evam uktaḥ pratyuvāca smayamāno janārdanaḥ
tvayy evaitad yuktarūpaṃ vacanaṃ pārthivottama