Book 6 Chapter 114
1saṃjaya uvāca
1evaṃ te paṇḍavāḥ sarve puraskṛtya śikhaṇḍinam
vivyadhuḥ samare bhīṣmaṃ parivārya samantataḥ
2śataghnībhiḥ sughorābhiḥ paṭṭiśaiḥ saparaśvadhaiḥ
mudgarair musalaiḥ prāsaiḥ kṣepaṇībhiś ca sarvaśaḥ
3śaraiḥ kanakapuṅkhaiś ca śaktitomarakampanaiḥ
nārācair vatsadantaiś ca bhuśuṇḍībhiś ca bhārata
atāḍayan raṇe bhīṣmaṃ sahitāḥ sarvasṛñjayāḥ
4sa viśīrṇatanutrāṇaḥ pīḍito bahubhis tadā
vivyathe naiva gāṅgeyo bhidyamāneṣu marmasu
5sa dīptaśaracāpārcir astraprasṛtamārutaḥ
neminirhrādasaṃnādo mahāstrodayapāvakaḥ
6citracāpamahājvālo vīrakṣayamahendhanaḥ
yugāntāgnisamo bhīṣmaḥ pareṣāṃ samapadyata
7nipatya rathasaṃghānām antareṇa viniḥsṛtaḥ
dṛśyate sma narendrāṇāṃ punar madhyagataś caran
8tataḥ pāñcālarājaṃ ca dhṛṣṭaketum atītya ca
pāṇḍavānīkinīmadhyam āsasāda sa vegitaḥ
9tataḥ sātyakibhīmau ca pāṇḍavaṃ ca dhanaṃjayam
drupadaṃ ca virāṭaṃ ca dhṛṣṭadyumnaṃ ca pārṣatam
10bhīmaghoṣair mahāvegair vairivāraṇabhedibhiḥ
ṣaḍ etān ṣaḍbhir ānarchad bhāskarapratimaiḥ śaraiḥ
11tasya te niśitān bāṇān saṃnivārya mahārathāḥ
daśabhir daśabhir bhīṣmam ardayām āsur ojasā
12śikhaṇḍī tu raṇe bāṇān yān mumoca mahāvrate
te bhīṣmaṃ viviśus tūrṇaṃ svarṇapuṅkhāḥ śilāśitāḥ
13tataḥ kirīṭī saṃrabdho bhīṣmam evābhyavartata
śikhaṇḍinaṃ puraskṛtya dhanuś cāsya samācchinat
14bhīṣmasya dhanuṣaś chedaṃ nāmṛṣyanta mahārathāḥ
droṇaś ca kṛtavarmā ca saindhavaś ca jayadrathaḥ
15bhūriśravāḥ śalaḥ śalyo bhagadattas tathaiva ca
saptaite paramakruddhāḥ kirīṭinam abhidrutāḥ
16uttamāstrāṇi divyāni darśayanto mahārathāḥ
abhipetur bhṛśaṃ kruddhāś chādayanta sma pāṇḍavān
17teṣām āpatatāṃ śabdaḥ śuśruve phalgunaṃ prati
udvṛttānāṃ yathā śabdaḥ samudrāṇāṃ yugakṣaye
18hatānayata gṛhṇīta yudhyatāpi ca kṛntata
ity āsīt tumulaḥ śabdaḥ phalgunasya rathaṃ prati
19taṃ śabdaṃ tumulaṃ śrutvā pāṇḍavānāṃ mahārathāḥ
abhyadhāvan parīpsantaḥ phalgunaṃ bharatarṣabha
20sātyakir bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣataḥ
virāṭadrupadau cobhau rākṣasaś ca ghaṭotkacaḥ
21abhimanyuś ca saṃkruddhaḥ saptaite krodhamūrchitāḥ
samabhyadhāvaṃs tvaritāś citrakārmukadhāriṇaḥ
22teṣāṃ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam
saṃgrāme bharataśreṣṭha devānāṃ dānavair iva
23śikhaṇḍī tu rathaśreṣṭho rakṣyamāṇaḥ kirīṭinā
avidhyad daśabhir bhīṣmaṃ chinnadhanvānam āhave
sārathiṃ daśabhiś cāsya dhvajaṃ caikena cicchide
24so 'nyat kārmukam ādāya gāṅgeyo vegavattaram
tad apy asya śitair bhallais tribhiś ciccheda phalgunaḥ
25evaṃ sa pāṇḍavaḥ kruddha āttam āttaṃ punaḥ punaḥ
dhanur bhīṣmasya ciccheda savyasācī paraṃtapaḥ
26sa cchinnadhanvā saṃkruddhaḥ sṛkkiṇī parisaṃlihan
śaktiṃ jagrāha saṃkruddho girīṇām api dāraṇīm
tāṃ ca cikṣepa saṃkruddhaḥ phalgunasya rathaṃ prati
27tām āpatantīṃ saṃprekṣya jvalantīm aśanīm iva
samādatta śitān bhallān pañca pāṇḍavanandanaḥ
28tasya ciccheda tāṃ śaktiṃ pañcadhā pañcabhiḥ śaraiḥ
saṃkruddho bharataśreṣṭha bhīṣmabāhubaleritām
29sā papāta paricchinnā saṃkruddhena kirīṭinā
meghavṛndaparibhraṣṭā vicchinneva śatahradā
30chinnāṃ tāṃ śaktim ālokya bhīṣmaḥ krodhasamanvitaḥ
acintayad raṇe vīro buddhyā parapuraṃjayaḥ
31śakto 'haṃ dhanuṣaikena nihantuṃ sarvapāṇḍavān
yady eṣāṃ na bhaved goptā viṣvakseno mahābalaḥ
32kāraṇadvayam āsthāya nāhaṃ yotsyāmi pāṇḍavaiḥ
avadhyatvāc ca pāṇḍūnāṃ strībhāvāc ca śikhaṇḍinaḥ
33pitrā tuṣṭena me pūrvaṃ yadā kālīm udāvahat
svacchandamaraṇaṃ dattam avadhyatvaṃ raṇe tathā
tasmān mṛtyum ahaṃ manye prāptakālam ivātmanaḥ
34evaṃ jñātvā vyavasitaṃ bhīṣmasyāmitatejasaḥ
ṛṣayo vasavaś caiva viyatsthā bhīṣmam abruvan
35yat te vyavasitaṃ vīra asmākaṃ sumahat priyam
tat kuruṣva maheṣvāsa yuddhād buddhiṃ nivartaya
36tasya vākyasya nidhane prādurāsīc chivo 'nilaḥ
anulomaḥ sugandhī ca pṛṣataiś ca samanvitaḥ
37devadundubhayaś caiva saṃpraṇedur mahāsvanāḥ
papāta puṣpavṛṣṭiś ca bhīṣmasyopari pārthiva
38na ca tac chuśruve kaś cit teṣāṃ saṃvadatāṃ nṛpa
ṛte bhīṣmaṃ mahābāhuṃ māṃ cāpi munitejasā
39saṃbhramaś ca mahān āsīt tridaśānāṃ viśāṃ pate
patiṣyati rathād bhīṣme sarvalokapriye tadā
40iti devagaṇānāṃ ca śrutvā vākyaṃ mahāmanāḥ
tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata
bhidyamānaḥ śitair bāṇaiḥ sarvāvaraṇabhedibhiḥ
41śikhaṇḍī tu mahārāja bharatānāṃ pitāmaham
ājaghānorasi kruddho navabhir niśitaiḥ śaraiḥ
42sa tenābhihataḥ saṃkhye bhīṣmaḥ kurupitāmahaḥ
nākampata mahārāja kṣitikampe yathācalaḥ
43tataḥ prahasya bībhatsur vyākṣipan gāṇḍivaṃ dhanuḥ
gāṅgeyaṃ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat
44punaḥ śaraśatenainaṃ tvaramāṇo dhanaṃjayaḥ
sarvagātreṣu saṃkruddhaḥ sarvamarmasv atāḍayat
45evam anyair api bhṛśaṃ vadhyamāno mahāraṇe
na cakrus te rujaṃ tasya rukmapuṅkhāḥ śilāśitāḥ
46tataḥ kirīṭī saṃrabdho bhīṣmam evābhyavartata
śikhaṇḍinaṃ puraskṛtya dhanuś cāsya samācchinat
47athainaṃ daśabhir viddhvā dhvajam ekena cicchide
sārathiṃ viśikhaiś cāsya daśabhiḥ samakampayat
48so 'nyat kārmukam ādatta gāṅgeyo balavattaram
tad apy asya śitair bhallais tridhā tribhir upānudat
nimeṣāntaramātreṇa āttam āttaṃ mahāraṇe
49evam asya dhanūṃṣy ājau ciccheda subahūny api
tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata
50athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samardayat
so 'tividdho maheṣvāso duḥśāsanam abhāṣata
51eṣa pārtho raṇe kruddhaḥ pāṇḍavānāṃ mahārathaḥ
śarair anekasāhasrair mām evābhyasate raṇe
52na caiṣa śakyaḥ samare jetuṃ vajrabhṛtā api
na cāpi sahitā vīrā devadānavarākṣasāḥ
māṃ caiva śaktā nirjetuṃ kim u martyāḥ sudurbalāḥ
53evaṃ tayoḥ saṃvadatoḥ phalguno niśitaiḥ śaraiḥ
śikhaṇḍinaṃ puraskṛtya bhīṣmaṃ vivyādha saṃyuge
54tato duḥśāsanaṃ bhūyaḥ smayamāno 'bhyabhāṣata
atividdhaḥ śitair bāṇair bhṛśaṃ gāṇḍīvadhanvanā
55vajrāśanisamasparśāḥ śitāgrāḥ saṃpraveśitāḥ
vimuktā avyavacchinnā neme bāṇāḥ śikhaṇḍinaḥ
56nikṛntamānā marmāṇi dṛḍhāvaraṇabhedinaḥ
musalānīva me ghnanti neme bāṇāḥ śikhaṇḍinaḥ
57brahmadaṇḍasamasparśā vajravegā durāsadāḥ
mama prāṇān ārujanti neme bāṇāḥ śikhaṇḍinaḥ
58bhujagā iva saṃkruddhā lelihānā viṣolbaṇāḥ
mamāviśanti marmāṇi neme bāṇāḥ śikhaṇḍinaḥ
59nāśayantīva me prāṇān yamadūtā ivāhitāḥ
gadāparighasaṃsparśā neme bāṇāḥ śikhaṇḍinaḥ
60kṛntanti mama gātrāṇi māghamāse gavām iva
arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ
61sarve hy api na me duḥkhaṃ kuryur anye narādhipāḥ
vīraṃ gaṇḍīvadhanvānam ṛte jiṣṇuṃ kapidhvajam
62iti bruvañ śāṃtanavo didhakṣur iva pāṇḍavam
saviṣphuliṅgāṃ dīptāgrāṃ śaktiṃ cikṣepa bhārata
63tām asya viśikhaiś chittvā tridhā tribhir apātayat
paśyatāṃ kuruvīrāṇāṃ sarveṣāṃ tatra bhārata
64carmāthādatta gāṅgeyo jātarūpapariṣkṛtam
khaḍgaṃ cānyataraṃ prepsur mṛtyor agre jayāya vā
65tasya tac chatadhā carma vyadhamad daṃśitātmanaḥ
rathād anavarūḍhasya tad adbhutam ivābhavat
66vinadyoccaiḥ siṃha iva svāny anīkāny acodayat
abhidravata gāṅgeyaṃ māṃ vo 'stu bhayam aṇv api
67atha te tomaraiḥ prāsair bāṇaughaiś ca samantataḥ
paṭṭiśaiś ca sanistriṃśair nānāpraharaṇais tathā
68vatsadantaiś ca bhallaiś ca tam ekam abhidudruvuḥ
siṃhanādas tato ghoraḥ pāṇḍavānām ajāyata
69tathaiva tava putrāś ca rājan bhīṣmajayaiṣiṇaḥ
tam ekam abhyavartanta siṃhanādāṃś ca nedire
70tatrāsīt tumulaṃ yuddhaṃ tāvakānāṃ paraiḥ saha
daśame 'hani rājendra bhīṣmārjunasamāgame
71āsīd gāṅga ivāvarto muhūrtam udadher iva
sainyānāṃ yudhyamānānāṃ nighnatām itaretaram
72agamyarūpā pṛthivī śoṇitāktā tadābhavat
samaṃ ca viṣamaṃ caiva na prājñāyata kiṃ cana
73yodhānām ayutaṃ hatvā tasmin sa daśame 'hani
atiṣṭhad āhave bhīṣmo bhidyamāneṣu marmasu
74tataḥ senāmukhe tasmin sthitaḥ pārtho dhanaṃjayaḥ
madhyena kurusainyānāṃ drāvayām āsa vāhinīm
75vayaṃ śvetahayād bhītāḥ kuntīputrād dhanaṃjayāt
pīḍyamānāḥ śitaiḥ śastraiḥ pradravāma mahāraṇāt
76sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ
abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ
77śālvāśrayās trigartāś ca ambaṣṭhāḥ kekayaiḥ saha
dvādaśaite janapadāḥ śarārtā vraṇapīḍitāḥ
saṃgrāme na jahur bhīṣmaṃ yudhyamānaṃ kirīṭinā
78tatas tam ekaṃ bahavaḥ parivārya samantataḥ
parikālya kurūn sarvāñ śaravarṣair avākiran
79nipātayata gṛhṇīta vidhyatātha ca karṣata
ity āsīt tumulaḥ śabdo rājan bhīṣmarathaṃ prati
80abhihatya śaraughais taṃ śataśo 'tha sahasraśaḥ
na tasyāsīd anirbhinnaṃ gātreṣv aṅgulamātrakam
81evaṃ vibho tava pitā śarair viśakalīkṛtaḥ
śitāgraiḥ phalgunenājau prākśirāḥ prāpatad rathāt
kiṃciccheṣe dinakare putrāṇāṃ tava paśyatām
82hā heti divi devānāṃ pārthivānāṃ ca sarvaśaḥ
patamāne rathād bhīṣme babhūva sumahān svanaḥ
83taṃ patantam abhiprekṣya mahātmānaṃ pitāmaham
saha bhīṣmeṇa sarveṣāṃ prāpatan hṛdayāni naḥ
84sa papāta mahābāhur vasudhām anunādayan
indradhvaja ivotsṛṣṭaḥ ketuḥ sarvadhanuṣmatām
dharaṇīṃ nāspṛśac cāpi śarasaṃghaiḥ samācitaḥ
85śaratalpe maheṣvāsaṃ śayānaṃ puruṣarṣabham
rathāt prapatitaṃ cainaṃ divyo bhāvaḥ samāviśat
86abhyavarṣata parjanyaḥ prākampata ca medinī
patan sa dadṛśe cāpi kharvitaṃ ca divākaram
87saṃjñāṃ caivālabhad vīraḥ kālaṃ saṃcintya bhārata
antarikṣe ca śuśrāva divyāṃ vācaṃ samantataḥ
88kathaṃ mahātmā gāṅgeyaḥ sarvaśastrabhṛtāṃ varaḥ
kālaṃ kartā naravyāghraḥ saṃprāpte dakṣiṇāyane
89sthito 'smīti ca gāṅgeyas tac chrutvā vākyam abravīt
dhārayām āsa ca prāṇān patito 'pi hi bhūtale
uttarāyaṇam anvicchan bhīṣmaḥ kurupitāmahaḥ
90tasya tan matam ājñāya gaṅgā himavataḥ sutā
maharṣīn haṃsarūpeṇa preṣayām āsa tatra vai
91tataḥ saṃpātino haṃsās tvaritā mānasaukasaḥ
ājagmuḥ sahitā draṣṭuṃ bhīṣmaṃ kurupitāmaham
yatra śete naraśreṣṭhaḥ śaratalpe pitāmahaḥ
92te tu bhīṣmaṃ samāsādya munayo haṃsarūpiṇaḥ
apaśyañ śaratalpasthaṃ bhīṣmaṃ kurupitāmaham
93te taṃ dṛṣṭvā mahātmānaṃ kṛtvā cāpi pradakṣiṇam
gāṅgeyaṃ bharataśreṣṭhaṃ dakṣiṇena ca bhāskaram
94itaretaram āmantrya prāhus tatra manīṣiṇaḥ
bhīṣma eva mahātmā san saṃsthātā dakṣiṇāyane
95ity uktvā prasthitān haṃsān dakṣiṇām abhito diśam
saṃprekṣya vai mahābuddhiś cintayitvā ca bhārata
96tān abravīc chāṃtanavo nāhaṃ gantā kathaṃ cana
dakṣiṇāvṛtta āditye etan me manasi sthitam
97gamiṣyāmi svakaṃ sthānam āsīd yan me purātanam
udagāvṛtta āditye haṃsāḥ satyaṃ bravīmi vaḥ
98dhārayiṣyāmy ahaṃ prāṇān uttarāyaṇakāṅkṣayā
aiśvaryabhūtaḥ prāṇānām utsarge niyato hy aham
tasmāt prāṇān dhārayiṣye mumūrṣur udagāyane
99yaś ca datto varo mahyaṃ pitrā tena mahātmanā
chandato mṛtyur ity evaṃ tasya cāstu varas tathā
100dhārayiṣye tataḥ prāṇān utsarge niyate sati
ity uktvā tāṃs tadā haṃsān aśeta śaratalpagaḥ
101evaṃ kurūṇāṃ patite śṛṅge bhīṣme mahaujasi
pāṇḍavāḥ sṛñjayāś caiva siṃhanādaṃ pracakrire
102tasmin hate mahāsattve bharatānām amadhyame
na kiṃ cit pratyapadyanta putrās te bharatarṣabha
saṃmohaś caiva tumulaḥ kurūṇām abhavat tadā
103nṛpā duryodhanamukhā niḥśvasya rurudus tataḥ
viṣādāc ca ciraṃ kālam atiṣṭhan vigatendriyāḥ
104dadhyuś caiva mahārāja na yuddhe dadhire manaḥ
ūrugrāhagṛhītāś ca nābhyadhāvanta pāṇḍavān
105avadhye śaṃtanoḥ putre hate bhīṣme mahaujasi
abhāvaḥ sumahān rājan kurūn āgād atandritaḥ
106hatapravīrāś ca vayaṃ nikṛttāś ca śitaiḥ śaraiḥ
kartavyaṃ nābhijānīmo nirjitāḥ savyasācinā
107pāṇḍavās tu jayaṃ labdhvā paratra ca parāṃ gatim
sarve dadhmur mahāśaṅkhāñ śūrāḥ parighabāhavaḥ
somakāś ca sapañcālāḥ prāhṛṣyanta janeśvara
108tatas tūryasahasreṣu nadatsu sumahābalaḥ
āsphoṭayām āsa bhṛśaṃ bhīmaseno nanarta ca
109senayor ubhayoś cāpi gāṅgeye vinipātite
saṃnyasya vīrāḥ śastrāṇi prādhyāyanta samantataḥ
110prākrośan prāpataṃś cānye jagmur mohaṃ tathāpare
kṣatraṃ cānye 'bhyanindanta bhīṣmaṃ caike 'bhyapūjayan
111ṛṣayaḥ pitaraś caiva praśaśaṃsur mahāvratam
bharatānāṃ ca ye pūrve te cainaṃ praśaśaṃsire
112mahopaniṣadaṃ caiva yogam āsthāya vīryavān
japañ śāṃtanavo dhīmān kālākāṅkṣī sthito 'bhavat