Book 6 Chapter 113
1saṃjaya uvāca
1evaṃ vyūḍheṣv anīkeṣu bhūyiṣṭham anuvartiṣu
brahmalokaparāḥ sarve samapadyanta bhārata
2na hy anīkam anīkena samasajjata saṃkule
na rathā rathibhiḥ sārdhaṃ na padātāḥ padātibhiḥ
3aśvā nāśvair ayudhyanta na gajā gajayodhibhiḥ
mahān vyatikaro raudraḥ senayoḥ samapadyata
4naranāgaratheṣv evaṃ vyavakīrṇeṣu sarvaśaḥ
kṣaye tasmin mahāraudre nirviśeṣam ajāyata
5tataḥ śalyaḥ kṛpaś caiva citrasenaś ca bhārata
duḥśāsano vikarṇaś ca rathān āsthāya satvarāḥ
pāṇḍavānāṃ raṇe śūrā dhvajinīṃ samakampayan
6sā vadhyamānā samare pāṇḍusenā mahātmabhiḥ
trātāraṃ nādhyagacchad vai majjamāneva naur jale
7yathā hi śaiśiraḥ kālo gavāṃ marmāṇi kṛntati
tathā pāṇḍusutānāṃ vai bhīṣmo marmāṇy akṛntata
8atīva tava sainyasya pārthena ca mahātmanā
nagameghapratīkāśāḥ pātitā bahudhā gajāḥ
9mṛdyamānāś ca dṛśyante pārthena narayūthapāḥ
iṣubhis tāḍyamānāś ca nārācaiś ca sahasraśaḥ
10petur ārtasvaraṃ kṛtvā tatra tatra mahāgajāḥ
ābaddhābharaṇaiḥ kāyair nihatānāṃ mahātmanām
11channam āyodhanaṃ reje śirobhiś ca sakuṇḍalaiḥ
tasminn atimahābhīme rājan vīravarakṣaye
bhīṣme ca yudhi vikrānte pāṇḍave ca dhanaṃjaye
12te parākrāntam ālokya rājan yudhi pitāmaham
na nyavartanta kauravyā brahmalokapuraskṛtāḥ
13icchanto nidhanaṃ yuddhe svargaṃ kṛtvā parāyaṇam
pāṇḍavān abhyavartanta tasmin vīravarakṣaye
14pāṇḍavāpi mahārāja smaranto vividhān bahūn
kleśān kṛtān saputreṇa tvayā pūrvaṃ narādhipa
15bhayaṃ tyaktvā raṇe śūrā brahmalokapuraskṛtāḥ
tāvakāṃs tava putrāṃś ca yodhayanti sma hṛṣṭavat
16senāpatis tu samare prāha senāṃ mahārathaḥ
abhidravata gāṅgeyaṃ somakāḥ sṛñjayaiḥ saha
17senāpativacaḥ śrutvā somakāḥ saha sṛñjayaiḥ
abhyadravanta gāṅgeyaṃ śastravṛṣṭyā samantataḥ
18vadhyamānas tato rājan pitā śāṃtanavas tava
amarṣavaśam āpanno yodhayām āsa sṛñjayān
19tasya kīrtimatas tāta purā rāmeṇa dhīmatā
saṃpradattāstraśikṣā vai parānīkavināśinī
20sa tāṃ śikṣām adhiṣṭhāya kṛtvā parabalakṣayam
ahany ahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ
bhīṣmo daśa sahasrāṇi jaghāna paravīrahā
21tasmiṃs tu divase prāpte daśame bharatarṣabha
bhīṣmeṇaikena matsyeṣu pāñcāleṣu ca saṃyuge
gajāśvam amitaṃ hatvā hatāḥ sapta mahārathāḥ
22hatvā pañca sahasrāṇi rathināṃ prapitāmahaḥ
narāṇāṃ ca mahāyuddhe sahasrāṇi caturdaśa
23tathā dantisahasraṃ ca hayānām ayutaṃ punaḥ
śikṣābalena nihataṃ pitrā tava viśāṃ pate
24tataḥ sarvamahīpānāṃ kṣobhayitvā varūthinīm
virāṭasya priyo bhrātā śatānīko nipātitaḥ
25śatānīkaṃ ca samare hatvā bhīṣmaḥ pratāpavān
sahasrāṇi mahārāja rājñāṃ bhallair nyapātayat
26ye ca ke cana pārthānām abhiyātā dhanaṃjayam
rājāno bhīṣmam āsādya gatās te yamasādanam
27evaṃ daśa diśo bhīṣmaḥ śarajālaiḥ samantataḥ
atītya senāṃ pārthānām avatasthe camūmukhe
28sa kṛtvā sumahat karma tasmin vai daśame 'hani
senayor antare tiṣṭhan pragṛhītaśarāsanaḥ
29na cainaṃ pārthivā rājañ śekuḥ ke cin nirīkṣitum
madhyaṃ prāptaṃ yathā grīṣme tapantaṃ bhāskaraṃ divi
30yathā daityacamūṃ śakras tāpayām āsa saṃyuge
tathā bhīṣmaḥ pāṇḍaveyāṃs tāpayām āsa bhārata
31tathā ca taṃ parākrāntam ālokya madhusūdanaḥ
uvāca devakīputraḥ prīyamāṇo dhanaṃjayam
32eṣa śāṃtanavo bhīṣmaḥ senayor antare sthitaḥ
nānihatya balād enaṃ vijayas te bhaviṣyati
33yattaḥ saṃstambhayasvainaṃ yatraiṣā bhidyate camūḥ
na hi bhīṣmaśarān anyaḥ soḍhum utsahate vibho
34tatas tasmin kṣaṇe rājaṃś codito vānaradhvajaḥ
sadhvajaṃ sarathaṃ sāśvaṃ bhīṣmam antardadhe śaraiḥ
35sa cāpi kurumukhyānām ṛṣabhaḥ pāṇḍaveritān
śaravrātaiḥ śaravrātān bahudhā vidudhāva tān
36tena pāñcālarājaś ca dhṛṣṭaketuś ca vīryavān
pāṇḍavo bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣataḥ
37yamau ca cekitānaś ca kekayāḥ pañca caiva ha
sātyakiś ca mahārāja saubhadro 'tha ghaṭotkacaḥ
38draupadeyāḥ śikhaṇḍī ca kuntibhojaś ca vīryavān
suśarmā ca virāṭaś ca pāṇḍaveyā mahābalāḥ
39ete cānye ca bahavaḥ pīḍitā bhīṣmasāyakaiḥ
samuddhṛtāḥ phalgunena nimagnāḥ śokasāgare
40tataḥ śikhaṇḍī vegena pragṛhya paramāyudham
bhīṣmam evābhidudrāva rakṣyamāṇaḥ kirīṭinā
41tato 'syānucarān hatvā sarvān raṇavibhāgavit
bhīṣmam evābhidudrāva bībhatsur aparājitaḥ
42sātyakiś cekitānaś ca dhṛṣṭadyumnaś ca pārṣataḥ
virāṭo drupadaś caiva mādrīputrau ca pāṇḍavau
dudruvur bhīṣmam evājau rakṣitā dṛḍhadhanvanā
43abhimanyuś ca samare draupadyāḥ pañca cātmajāḥ
dudruvuḥ samare bhīṣmaṃ samudyatamahāyudhāḥ
44te sarve dṛḍhadhanvānaḥ saṃyugeṣv apalāyinaḥ
bahudhā bhīṣmam ānarchan mārgaṇaiḥ kṛtamārgaṇāḥ
45vidhūya tān bāṇagaṇān ye muktāḥ pārthivottamaiḥ
pāṇḍavānām adīnātmā vyagāhata varūthinīm
kṛtvā śaravighātaṃ ca krīḍann iva pitāmahaḥ
46nābhisaṃdhatta pāñcālyaṃ smayamāno muhur muhuḥ
strītvaṃ tasyānusaṃsmṛtya bhīṣmo bāṇāñ śikhaṇḍinaḥ
jaghāna drupadānīke rathān sapta mahārathaḥ
47tataḥ kilakilāśabdaḥ kṣaṇena samapadyata
matsyapāñcālacedīnāṃ tam ekam abhidhāvatām
48te varāśvarathavrātair vāraṇaiḥ sapadātibhiḥ
tam ekaṃ chādayām āsur meghā iva divākaram
bhīṣmaṃ bhāgīrathīputraṃ pratapantaṃ raṇe ripūn
49tatas tasya ca teṣāṃ ca yuddhe devāsuropame
kirīṭī bhīṣmam ānarchat puraskṛtya śikhaṇḍinam