Book 6 Chapter 112
1saṃjaya uvāca
1abhimanyur mahārāja tava putram ayodhayat
mahatyā senayā yukto bhīṣmahetoḥ parākramī
2duryodhano raṇe kārṣṇiṃ navabhir nataparvabhiḥ
ājaghāna raṇe kruddhaḥ punaś cainaṃ tribhiḥ śaraiḥ
3tasya śaktiṃ raṇe kārṣṇir mṛtyor ghorām iva svasām
preṣayām āsa saṃkruddho duryodhanarathaṃ prati
4tām āpatantīṃ sahasā ghorarūpāṃ viśāṃ pate
dvidhā ciccheda te putraḥ kṣurapreṇa mahārathaḥ
5tāṃ śaktiṃ patitāṃ dṛṣṭvā kārṣṇiḥ paramakopanaḥ
duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat
6punaś cainaṃ śarair ghorair ājaghāna stanāntare
daśabhir bharataśreṣṭha duryodhanam amarṣaṇam
7tad yuddham abhavad ghoraṃ citrarūpaṃ ca bhārata
īkṣitṛprītijananaṃ sarvapārthivapūjitam
8bhīṣmasya nidhanārthāya pārthasya vijayāya ca
yuyudhāte raṇe vīrau saubhadrakurupuṃgavau
9sātyakiṃ rabhasaṃ yuddhe drauṇir brāhmaṇapuṃgavaḥ
ājaghānorasi kruddho nārācena paraṃtapaḥ
10śaineyo 'pi guroḥ putraṃ sarvamarmasu bhārata
atāḍayad ameyātmā navabhiḥ kaṅkapatribhiḥ
11aśvatthāmā tu samare sātyakiṃ navabhiḥ śaraiḥ
triṃśatā ca punas tūrṇaṃ bāhvor urasi cārpayat
12so 'tividdho maheṣvāso droṇaputreṇa sātvataḥ
droṇaputraṃ tribhir bāṇair ājaghāna mahāyaśāḥ
13pauravo dhṛṣṭaketuṃ ca śarair āsādya saṃyuge
bahudhā dārayāṃ cakre maheṣvāsaṃ mahāratham
14tathaiva pauravaṃ yuddhe dhṛṣṭaketur mahārathaḥ
triṃśatā niśitair bāṇair vivyādha sumahābalaḥ
15pauravas tu dhanuś chittvā dhṛṣṭaketor mahārathaḥ
nanāda balavan nādaṃ vivyādha daśabhiḥ śaraiḥ
16so 'nyat kārmukam ādāya pauravaṃ niśitaiḥ śaraiḥ
ājaghāna mahārāja trisaptatyā śilīmukhaiḥ
17tau tu tatra maheṣvāsau mahāmātrau mahārathau
mahatā śaravarṣeṇa parasparam avarṣatām
18anyonyasya dhanuś chittvā hayān hatvā ca bhārata
virathāv asiyuddhāya saṃgatau tau mahārathau
19ārṣabhe carmaṇī citre śatacandrapariṣkṛte
tārakāśatacitrau ca nistriṃśau sumahāprabhau
20pragṛhya vimalau rājaṃs tāv anyonyam abhidrutau
vāśitāsaṃgame yattau siṃhāv iva mahāvane
21maṇḍalāni vicitrāṇi gatapratyāgatāni ca
ceratur darśayantau ca prārthayantau parasparam
22pauravo dhṛṣṭaketuṃ tu śaṅkhadeśe mahāsinā
tāḍayām āsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt
23cedirājo 'pi samare pauravaṃ puruṣarṣabham
ājaghāna śitāgreṇa jatrudeśe mahāsinā
24tāv anyonyaṃ mahārāja samāsādya mahāhave
anyonyavegābhihatau nipetatur ariṃdamau
25tataḥ svaratham āropya pauravaṃ tanayas tava
jayatseno rathe rājann apovāha raṇājirāt
26dhṛṣṭaketuṃ ca samare mādrīputraḥ paraṃtapaḥ
apovāha raṇe rājan sahadevaḥ pratāpavān
27citrasenaḥ suśarmāṇaṃ viddhvā navabhir āśugaiḥ
punar vivyādha taṃ ṣaṣṭyā punaś ca navabhiḥ śaraiḥ
28suśarmā tu raṇe kruddhas tava putraṃ viśāṃ pate
daśabhir daśabhiś caiva vivyādha niśitaiḥ śaraiḥ
29citrasenaś ca taṃ rājaṃs triṃśatā nataparvaṇām
ājaghāna raṇe kruddhaḥ sa ca taṃ pratyavidhyata
bhīṣmasya samare rājan yaśo mānaṃ ca vardhayan
30saubhadro rājaputraṃ tu bṛhadbalam ayodhayat
ārjuniṃ kosalendras tu viddhvā pañcabhir āyasaiḥ
punar vivyādha viṃśatyā śaraiḥ saṃnataparvabhiḥ
31bṛhadbalaṃ ca saubhadro viddhvā navabhir āyasaiḥ
nākampayata saṃgrāme vivyādha ca punaḥ punaḥ
32kausalyasya punaś cāpi dhanuś ciccheda phālguṇiḥ
ājaghāna śaraiś caiva triṃśatā kaṅkapatribhiḥ
33so 'nyat kārmukam ādāya rājaputro bṛhadbalaḥ
phālguniṃ samare kruddho vivyādha bahubhiḥ śaraiḥ
34tayor yuddhaṃ samabhavad bhīṣmahetoḥ paraṃtapa
saṃrabdhayor mahārāja samare citrayodhinoḥ
yathā devāsure yuddhe mayavāsavayor abhūt
35bhīmaseno gajānīkaṃ yodhayan bahv aśobhata
yathā śakro vajrapāṇir dārayan parvatottamān
36te vadhyamānā bhīmena mātaṅgā girisaṃnibhāḥ
nipetur urvyāṃ sahitā nādayanto vasuṃdharām
37girimātrā hi te nāgā bhinnāñjanacayopamāḥ
virejur vasudhāṃ prāpya vikīrṇā iva parvatāḥ
38yudhiṣṭhiro maheṣvāso madrarājānam āhave
mahatyā senayā guptaṃ pīḍayām āsa saṃgataḥ
39madreśvaraś ca samare dharmaputraṃ mahāratham
pīḍayām āsa saṃrabdho bhīṣmahetoḥ parākramī
40virāṭaṃ saindhavo rājā viddhvā saṃnataparvabhiḥ
navabhiḥ sāyakais tīkṣṇais triṃśatā punar ardayat
41virāṭaś ca mahārāja saindhavaṃ vāhinīmukhe
triṃśatā niśitair bāṇair ājaghāna stanāntare
42citrakārmukanistriṃśau citravarmāyudhadhvajau
rejatuś citrarūpau tau saṃgrāme matsyasaindhavau
43droṇaḥ pāñcālaputreṇa samāgamya mahāraṇe
mahāsamudayaṃ cakre śaraiḥ saṃnataparvabhiḥ
44tato droṇo mahārāja pārṣatasya mahad dhanuḥ
chittvā pañcāśateṣūṇāṃ pārṣataṃ samavidhyata
45so 'nyat kārmukam ādāya pārṣataḥ paravīrahā
droṇasya miṣato yuddhe preṣayām āsa sāyakān
46tāñ śarāñ śarasaṃghais tu saṃnivārya mahārathaḥ
droṇo drupadaputrāya prāhiṇot pañca sāyakān
47tasya kruddho mahārāja pārṣataḥ paravīrahā
droṇāya cikṣepa gadāṃ yamadaṇḍopamāṃ raṇe
48tām āpatantīṃ sahasā hemapaṭṭavibhūṣitām
śaraiḥ pañcāśatā droṇo vārayām āsa saṃyuge
49sā chinnā bahudhā rājan droṇacāpacyutaiḥ śaraiḥ
cūrṇīkṛtā viśīryantī papāta vasudhātale
50gadāṃ vinihatāṃ dṛṣṭvā pārṣataḥ śatrusūdanaḥ
droṇāya śaktiṃ cikṣepa sarvapāraśavīṃ śubhām
51tāṃ droṇo navabhir bāṇaiś ciccheda yudhi bhārata
pārṣataṃ ca maheṣvāsaṃ pīḍayām āsa saṃyuge
52evam etan mahad yuddhaṃ droṇapārṣatayor abhūt
bhīṣmaṃ prati mahārāja ghorarūpaṃ bhayānakam
53arjunaḥ prāpya gāṅgeyaṃ pīḍayan niśitaiḥ śaraiḥ
abhyadravata saṃyattaṃ vane mattam iva dvipam
54pratyudyayau ca taṃ pārthaṃ bhagadattaḥ pratāpavān
tridhā bhinnena nāgena madāndhena mahābalaḥ
55tam āpatantaṃ sahasā mahendragajasaṃnibham
paraṃ yatnaṃ samāsthāya bībhatsuḥ pratyapadyata
56tato gajagato rājā bhagadattaḥ pratāpavān
arjunaṃ śaravarṣeṇa vārayām āsa saṃyuge
57arjunas tu raṇe nāgam āyāntaṃ rajatopamam
vimalair āyasais tīkṣṇair avidhyata mahāraṇe
58śikhaṇḍinaṃ ca kaunteyo yāhi yāhīty acodayat
bhīṣmaṃ prati mahārāja jahy enam iti cābravīt
59prāgjyotiṣas tato hitvā pāṇḍavaṃ pāṇḍupūrvaja
prayayau tvarito rājan drupadasya rathaṃ prati
60tato 'rjuno mahārāja bhīṣmam abhyadravad drutam
śikhaṇḍinaṃ puraskṛtya tato yuddham avartata
61tatas te tāvakāḥ śūrāḥ pāṇḍavaṃ rabhasaṃ raṇe
sarve 'bhyadhāvan krośantas tad adbhutam ivābhavat
62nānāvidhāny anīkāni putrāṇāṃ te janādhipa
arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ
63śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham
iṣubhis tūrṇam avyagro bahubhiḥ sa samācinot
64somakāṃś ca raṇe bhīṣmo jaghne pārthapadānugān
nyavārayata sainyaṃ ca pāṇḍavānāṃ mahārathaḥ
65rathāgnyagāraś cāpārcir asiśaktigadendhanaḥ
śarasaṃghamahājvālaḥ kṣatriyān samare 'dahat
66yathā hi sumahān agniḥ kakṣe carati sānilaḥ
tathā jajvāla bhīṣmo 'pi divyāny astrāṇy udīrayan
67suvarṇapuṅkhair iṣubhiḥ śitaiḥ saṃnataparvabhiḥ
nādayan sa diśo bhīṣmaḥ pradiśaś ca mahāyaśāḥ
68pātayan rathino rājan gajāṃś ca saha sādibhiḥ
muṇḍatālavanānīva cakāra sa rathavrajān
69nirmanuṣyān rathān rājan gajān aśvāṃś ca saṃyuge
cakāra sa tadā bhīṣmaḥ sarvaśastrabhṛtāṃ varaḥ
70tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ
niśamya sarvato rājan samakampanta sainikāḥ
71amoghā hy apatan bāṇāḥ pitus te manujeśvara
nāsajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ
72nirmanuṣyān rathān rājan suyuktāñ javanair hayaiḥ
vātāyamānān paśyāma hriyamāṇān viśāṃ pate
73cedikāśikarūṣāṇāṃ sahasrāṇi caturdaśa
mahārathāḥ samākhyātāḥ kulaputrās tanutyajaḥ
74aparāvartinaḥ śūrāḥ suvarṇavikṛtadhvajāḥ
saṃgrāme bhīṣmam āsādya savājirathakuñjarāḥ
jagmus te paralokāya vyāditāsyam ivāntakam
75na tatrāsīn mahārāja somakānāṃ mahārathaḥ
yaḥ saṃprāpya raṇe bhīṣmaṃ jīvite sma mano dadhe
76tāṃś ca sarvān raṇe yodhān pretarājapuraṃ prati
nītān amanyanta janā dṛṣṭvā bhīṣmasya vikramam
77na kaś cid enaṃ samare pratyudyāti mahārathaḥ
ṛte pāṇḍusutaṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim
śikhaṇḍinaṃ ca samare pāñcālyam amitaujasam
78śikhaṇḍī tu raṇe bhīṣmam āsādya bharatarṣabha
daśabhir daśabhir bāṇair ājaghāna mahāhave
79śikhaṇḍinaṃ tu gāṅgeyaḥ krodhadīptena cakṣuṣā
avaikṣata kaṭākṣeṇa nirdahann iva bhārata
80strītvaṃ tat saṃsmaran rājan sarvalokasya paśyataḥ
na jaghāna raṇe bhīṣmaḥ sa ca taṃ nāvabuddhavān
81arjunas tu mahārāja śikhaṇḍinam abhāṣata
abhitvarasva tvarito jahi cainaṃ pitāmaham
82kiṃ te vivakṣayā vīra jahi bhīṣmaṃ mahāratham
na hy anyam anupaśyāmi kaṃ cid yaudhiṣṭhire bale
83yaḥ śaktaḥ samare bhīṣmaṃ yodhayeta pitāmaham
ṛte tvāṃ puruṣavyāghra satyam etad bravīmi te
84evam uktas tu pārthena śikhaṇḍī bharatarṣabha
śarair nānāvidhais tūrṇaṃ pitāmaham upādravat
85acintayitvā tān bāṇān pitā devavratas tava
arjunaṃ samare kruddhaṃ vārayām āsa sāyakaiḥ
86tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ
apraiṣīt samare tīkṣṇaiḥ paralokāya māriṣa
87tathaiva pāṇḍavā rājan sainyena mahatā vṛtāḥ
bhīṣmaṃ pracchādayām āsur meghā iva divākaram
88sa samantāt parivṛto bhārato bharatarṣabha
nirdadāha raṇe śūrān vanaṃ vahnir iva jvalan
89tatrādbhutam apaśyāma tava putrasya pauruṣam
ayodhayata yat pārthaṃ jugopa ca yatavratam
90karmaṇā tena samare tava putrasya dhanvinaḥ
duḥśāsanasya tutuṣuḥ sarve lokā mahātmanaḥ
91yad ekaḥ samare pārthān sānugān samayodhayat
na cainaṃ pāṇḍavā yuddhe vāyarām āsur ulbaṇam
92duḥśāsanena samare rathino virathīkṛtāḥ
sādinaś ca mahārāja dantinaś ca mahābalāḥ
93vinirbhinnāḥ śarais tīkṣṇair nipetur dharaṇītale
śarāturās tathaivānye dantino vidrutā diśaḥ
94yathāgnir indhanaṃ prāpya jvaled dīptārcir ulbaṇaḥ
tathā jajvāla putras te pāṇḍavān vai vinirdahan
95taṃ bhāratamahāmātraṃ pāṇḍavānāṃ mahārathaḥ
jetuṃ notsahate kaś cin nāpy udyātuṃ kathaṃ cana
ṛte mahendratanayaṃ śvetāśvaṃ kṛṣṇasārathim
96sa hi taṃ samare rājan vijitya vijayo 'rjunaḥ
bhīṣmam evābhidudrāva sarvasainyasya paśyataḥ
97vijitas tava putro 'pi bhīṣmabāhuvyapāśrayaḥ
punaḥ punaḥ samāśvasya prāyudhyata raṇotkaṭaḥ
arjunaṃ ca raṇe rājan yodhayan sa vyarājata
98śikhaṇḍī tu raṇe rājan vivyādhaiva pitāmaham
śarair aśanisaṃsparśais tathā sarpaviṣopamaiḥ
99na ca te 'sya rujaṃ cakruḥ pitus tava janeśvara
smayamānaś ca gāṅgeyas tān bāṇāñ jagṛhe tadā
100uṣṇārto hi naro yadvaj jaladhārāḥ pratīcchati
tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ
101taṃ kṣatriyā mahārāja dadṛśur ghoram āhave
bhīṣmaṃ dahantaṃ sainyāni pāṇḍavānāṃ mahātmanām
102tato 'bravīt tava sutaḥ sarvasainyāni māriṣa
abhidravata saṃgrāme phalgunaṃ sarvato rathaiḥ
103bhīṣmo vaḥ samare sarvān palayiṣyati dharmavit
te bhayaṃ sumahat tvaktvā pāṇḍavān pratiyudhyata
104eṣa tālena dīptena bhīṣmas tiṣṭhati pālayan
sarveṣāṃ dhārtarāṣṭrāṇāṃ raṇe śarma ca varma ca
105tridaśāpi samudyuktā nālaṃ bhīṣmaṃ samāsitum
kim u pārthā mahātmānaṃ martyabhūtās tathābalāḥ
tasmād dravata he yodhāḥ phalgunaṃ prāpya saṃyuge
106aham adya raṇe yatto yodhayiṣyāmi phalgunam
sahitaḥ sarvato yattair bhavadbhir vasudhādhipāḥ
107tac chrutvā tu vaco rājaṃs tava putrasya dhanvinaḥ
arjunaṃ prati saṃyattā balavanto mahārathāḥ
108te videhāḥ kaliṅgāś ca dāśerakagaṇaiḥ saha
abhipetur niṣādāś ca sauvīrāś ca mahāraṇe
109bāhlikā daradāś caiva prācyodīcyāś ca mālavāḥ
abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ
110śālvāśrayās trigartāś ca ambaṣṭhāḥ kekayaiḥ saha
abhipetū raṇe pārthaṃ pataṃgā iva pāvakam
111sa tān sarvān sahānīkān mahārāja mahārathān
divyāny astrāṇi saṃcintya prasaṃdhāya dhanaṃjayaḥ
112sa tair astrair mahāvegair dadāhāśu mahābalaḥ
śarapratāpair bībhatsuḥ pataṃgān iva pāvakaḥ
113tasya bāṇasahasrāṇi sṛjato dṛḍhadhanvinaḥ
dīpyamānam ivākāśe gāṇḍīvaṃ samadṛśyata
114te śarārtā mahārāja viprakīrṇarathadhvajāḥ
nābyavartanta rājānaḥ sahitā vānaradhvajam
115sadhvajā rathinaḥ petur hayārohā hayaiḥ saha
gajāḥ saha gajārohaiḥ kirīṭiśaratāḍitāḥ
116tato 'rjunabhujotsṛṣṭair āvṛtāsīd vasuṃdharā
vidravadbhiś ca bahudhā balai rājñāṃ samantataḥ
117atha pārtho mahābāhur drāvayitvā varūthinīm
duḥśāsanāya samare preṣayām āsa sāyakān
118te tu bhittvā tava sutaṃ duḥśāsanam ayomukhāḥ
dharaṇīṃ viviśuḥ sarve valmīkam iva pannagāḥ
hayāṃś cāsya tato jaghne sārathiṃ ca nyapātayat
119viviṃśatiṃ ca viṃśatyā virathaṃ kṛtavān prabho
ājaghāna bhṛśaṃ caiva pañcabhir nataparvabhiḥ
120kṛpaṃ śalyaṃ vikarṇaṃ ca viddhvā bahubhir āyasaiḥ
cakāra virathāṃś caiva kaunteyaḥ śvetavāhanaḥ
121evaṃ te virathāḥ pañca kṛpaḥ śalyaś ca māriṣa
duḥśāsano vikarṇaś ca tathaiva ca viviṃśatiḥ
saṃprādravanta samare nirjitāḥ savyasācinā
122pūrvāhṇe tu tathā rājan parājitya mahārathān
prajajvāla raṇe pārtho vidhūma iva pāvakaḥ
123tathaiva śaravarṣeṇa bhāskaro raśmivān iva
anyān api mahārāja pātayām āsa pārthivān
124parāṅmukhīkṛtya tadā śaravarṣair mahārathān
prāvartayata saṃgrāme śoṇitodāṃ mahānadīm
madhyena kurusainyānāṃ pāṇḍavānāṃ ca bhārata
125gajāś ca rathasaṃghāś ca bahudhā rathibhir hatāḥ
rathāś ca nihatā nāgair nāgā hayapadātibhiḥ
126antarā chidhyamānāni śarīrāṇi śirāṃsi ca
nipetur dikṣu sarvāsu gajāśvarathayodhinām
127channam āyodhanaṃ reje kuṇḍalāṅgadadhāribhiḥ
patitaiḥ pātyamānaiś ca rājaputrair mahārathaiḥ
128rathaneminikṛttāś ca gajaiś caivāvapothitāḥ
pādātāś cāpy adṛśyanta sāśvāḥ sahayasādinaḥ
129gajāśvarathasaṃghāś ca paripetuḥ samantataḥ
viśīrṇāś ca rathā bhūmau bhagnacakrayugadhvajāḥ
130tad gajāśvarathaughānāṃ rudhireṇa samukṣitam
channam āyodhanaṃ reje raktābhram iva śāradam
131śvānaḥ kākāś ca gṛdhrāś ca vṛkā gomāyubhiḥ saha
praṇedur bhakṣyam āsādya vikṛtāś ca mṛgadvijāḥ
132vavur bahuvidhāś caiva dikṣu sarvāsu mārutāḥ
dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca
133kāñcanāni ca dāmāni patākāś ca mahādhanāḥ
dhūmāyamānā dṛśyante sahasā māruteritāḥ
134śvetacchatrasahasrāṇi sadhvajāś ca mahārathāḥ
vinikīrṇāḥ sma dṛśyante śataśo 'tha sahasraśaḥ
sapatākāś ca mātaṅgā diśo jagmuḥ śarāturāḥ
135kṣatriyāś ca manuṣyendra gadāśaktidhanurdharāḥ
samantato vyadṛśyanta patitā dharaṇītale
136tato bhīṣmo mahārāja divyam astram udīrayan
abhyadhāvata kaunteyaṃ miṣatāṃ sarvadhanvinām
137taṃ śikhaṇḍī raṇe yattam abhyadhāvata daṃśitaḥ
saṃjahāra tato bhīṣmas tad astraṃ pāvakopamam
138etasminn eva kāle tu kaunteyaḥ śvetavāhanaḥ
nijaghne tāvakaṃ sainyaṃ mohayitvā pitāmaham