Book 6 Chapter 110
1saṃjaya uvāca
1arjunas tu raṇe śalyaṃ yatamānaṃ mahāratham
chādayām āsa samare śaraiḥ saṃnataparvabhiḥ
2suśarmāṇaṃ kṛpaṃ caiva tribhis tribhir avidhyata
prāgjyotiṣaṃ ca samare saindhavaṃ ca jayadratham
3citrasenaṃ vikarṇaṃ ca kṛtavarmāṇam eva ca
durmarṣaṇaṃ ca rājendra āvantyau ca mahārathau
4ekaikaṃ tribhir ānarchat kaṅkabarhiṇavājitaiḥ
śarair atiratho yuddhe pīḍayan vāhinīṃ tava
5jayadratho raṇe pārthaṃ bhittvā bhārata sāyakaiḥ
bhīmaṃ vivyādha tarasā citrasenarathe sthitaḥ
6śalyaś ca samare jiṣṇuṃ kṛpaś ca rathināṃ varaḥ
vivyadhāte mahābāhuṃ bahudhā marmabhedibhiḥ
7citrasenādayaś caiva putrās tava viśāṃ pate
pañcabhiḥ pañcabhis tūrṇaṃ saṃyuge niśitaiḥ śaraiḥ
ājaghnur arjunaṃ saṃkhye bhīmasenaṃ ca māriṣa
8tau tatra rathināṃ śreṣṭhau kaunteyau bharatarṣabhau
apīḍayetāṃ samare trigartānāṃ mahad balam
9suśarmāpi raṇe pārthaṃ viddhvā bahubhir āyasaiḥ
nanāda balavan nādaṃ nādayan vai nabhastalam
10anye ca rathinaḥ śūrā bhīmasenadhanaṃjayau
vivyadhur niśitair bāṇai rukmapuṅkhair ajihmagaiḥ
11teṣāṃ tu rathināṃ madhye kaunteyau rathināṃ varau
krīḍamānau rathodārau citrarūpau vyarocatām
āmiṣepsū gavāṃ madhye siṃhāv iva balotkaṭau
12chittvā dhanūṃṣi vīrāṇāṃ śarāṃś ca bahudhā raṇe
pātayām āsatur vīrau śirāṃsi śataśo nṛṇām
13rathāś ca bahavo bhagnā hayāś ca śataśo hatāḥ
gajāś ca sagajārohāḥ petur urvyāṃ mahāmṛdhe
14rathinaḥ sādinaś caiva tatra tatra nisūditāḥ
dṛśyante bahudhā rājan veṣṭamānāḥ samantataḥ
15hatair gajapadātyoghair vājibhiś ca nisūditaiḥ
rathaiś ca bahudhā bhagnaiḥ samāstīryata medinī
16chatraiś ca bahudhā chinnair dhvajaiś ca vinipātitaiḥ
aṅkuśair apaviddhaiś ca paristomaiś ca bhārata
17keyūrair aṅgadair hārai rāṅkavair mṛditais tathā
uṣṇīṣair apaviddhaiś ca cāmaravyajanair api
18tatra tatrāpaviddhaiś ca bāhubhiś candanokṣitaiḥ
ūrubhiś ca narendrāṇāṃ samāstīryata medinī
19tatrādbhutam apaśyāma raṇe pārthasya vikramam
śaraiḥ saṃvārya tān vīrān nijaghāna balaṃ tava
20putras tu tava taṃ dṛṣṭvā bhīmārjunasamāgamam
gāṅgeyasya rathābhyāśam upajagme mahābhaye
21kṛpaś ca kṛtavarmā ca saindhavaś ca jayadrathaḥ
vindānuvindāv āvantyāv ājagmuḥ saṃyugaṃ tadā
22tato bhīmo maheṣvāsaḥ phalgunaś ca mahārathaḥ
kauravāṇāṃ camūṃ ghorāṃ bhṛśaṃ dudruvatū raṇe
23tato barhiṇavājānām ayutāny arbudāni ca
dhanaṃjayarathe tūrṇaṃ pātayanti sma saṃyuge
24tatas tāñ śarajālena saṃnivārya mahārathān
pārthaḥ samantāt samare preṣayām āsa mṛtyave
25śalyas tu samare jiṣṇuṃ krīḍann iva mahārathaḥ
ājaghānorasi kruddho bhallaiḥ saṃnataparvabhiḥ
26tasya pārtho dhanuś chittvā hastāvāpaṃ ca pañcabhiḥ
athainaṃ sāyakais tīkṣṇair bhṛśaṃ vivyādha marmaṇi
27athānyad dhanur ādāya samare bhārasādhanam
madreśvaro raṇe jiṣṇuṃ tāḍayām āsa roṣitaḥ
28tribhiḥ śarair mahārāja vāsudevaṃ ca pañcabhiḥ
bhīmasenaṃ ca navabhir bāhvor urasi cārpayat
29tato droṇo mahārāja māgadhaś ca mahārathaḥ
duryodhanasamādiṣṭau taṃ deśam upajagmatuḥ
30yatra pārtho mahārāja bhīmasenaś ca pāṇḍavaḥ
kauravyasya mahāsenāṃ jaghnatus tau mahārathau
31jayatsenas tu samare bhīmaṃ bhīmāyudhaṃ yuvā
vivyādha niśitair bāṇair aṣṭabhir bharatarṣabha
32taṃ bhīmo daśabhir viddhvā punar vivyādha saptabhiḥ
sārathiṃ cāsya bhallena rathanīḍād apāharat
33udbhrāntais turagaiḥ so 'tha dravamāṇaiḥ samantataḥ
māgadho 'pahṛto rājā sarvasainyasya paśyataḥ
34droṇas tu vivaraṃ labdhvā bhīmasenaṃ śilīmukhaiḥ
vivyādha bāṇaiḥ suśitaiḥ pañcaṣaṣṭyā tam āyasaiḥ
35taṃ bhīmaḥ samaraślāghī guruṃ pitṛsamaṃ raṇe
vivyādha navabhir bhallais tathā ṣaṣṭyā ca bhārata
36arjunas tu suśarmāṇaṃ viddhvā bahubhir āyasaiḥ
vyadhamat tasya tat sainyaṃ mahābhrāṇi yathānilaḥ
37tato bhīṣmaś ca rājā ca saubalaś ca bṛhadbalaḥ
abhyadravanta saṃkruddhā bhīmasenadhanaṃjayau
38tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaś ca pārṣataḥ
abhyadravan raṇe bhīṣmaṃ vyāditāsyam ivāntakam
39śikhaṇḍī tu samāsādya bhāratānāṃ pitāmaham
abhyadravata saṃhṛṣṭo bhayaṃ tyaktvā yatavratam
40yudhiṣṭhiramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam
ayodhayan raṇe bhīṣmaṃ saṃhatāḥ saha sṛñjayaiḥ
41tathaiva tāvakāḥ sarve puraskṛtya yatavratam
śikhaṇḍipramukhān pārthān yodhayanti sma saṃyuge
42tataḥ pravavṛte yuddhaṃ kauravāṇāṃ bhayāvaham
tatra pāṇḍusutaiḥ sārdhaṃ bhīṣmasya vijayaṃ prati
43tāvakānāṃ raṇe bhīṣmo glaha āsīd viśāṃ pate
tatra hi dyūtam āyātaṃ vijayāyetarāya vā
44dhṛṣṭadyumno mahārāja sarvasainyāny acodayat
abhidravata gāṅgeyaṃ mā bhaiṣṭa narasattamāḥ
45senāpativacaḥ śrutvā pāṇḍavānāṃ varūthinī
bhīṣmam evābhyayāt tūrṇaṃ prāṇāṃs tyaktvā mahāhave
46bhīṣmo 'pi rathināṃ śreṣṭhaḥ pratijagrāha tāṃ camūm
āpatantīṃ mahārāja velām iva mahodadhiḥ