Book 6 Chapter 109
1saṃjaya uvāca
1bhagadattaḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ
vindānuvindāv āvantyau saindhavaś ca jayadrathaḥ
2citraseno vikarṇaś ca tathā durmarṣaṇo yuvā
daśaite tāvakā yodhā bhīmasenam ayodhayan
3mahatyā senayā yuktā nānādeśasamutthayā
bhīṣmasya samare rājan prārthayānā mahad yaśaḥ
4śalyas tu navabhir bāṇair bhīmasenam atāḍayat
kṛtavarmā tribhir bāṇaiḥ kṛpaś ca navabhiḥ śaraiḥ
5citraseno vikarṇaś ca bhagadattaś ca māriṣa
daśabhir daśabhir bhallair bhīmasenam atāḍayan
6saindhavaś ca tribhir bāṇair jatrudeśe 'bhyatāḍayat
vindānuvindāv āvantyau pañcabhiḥ pañcabhiḥ śaraiḥ
durmarṣaṇaś ca viṃśatyā pāṇḍavaṃ niśitaiḥ śaraiḥ
7sa tān sarvān mahārāja bhrājamānān pṛthak pṛthak
pravīrān sarvalokasya dhārtarāṣṭrān mahārathān
vivyādha bahubhir bāṇair bhīmaseno mahābalaḥ
8śalyaṃ pañcāśatā viddhvā kṛtavarmāṇam aṣṭabhiḥ
kṛpasya saśaraṃ cāpaṃ madhye ciccheda bhārata
athainaṃ chinnadhanvānaṃ punar vivyādha pañcabhiḥ
9vindānuvindau ca tathā tribhis tribhir atāḍayat
durmarṣaṇaṃ ca viṃśatyā citrasenaṃ ca pañcabhiḥ
10vikarṇaṃ daśabhir bāṇaiḥ pañcabhiś ca jayadratham
viddhvā bhīmo 'nadad dhṛṣṭaḥ saindhavaṃ ca punas tribhiḥ
11athānyad dhanur ādāya gautamo rathināṃ varaḥ
bhīmaṃ vivyādha saṃrabdho daśabhir niśitaiḥ śaraiḥ
12sa viddho bahubhir bāṇais tottrair iva mahādvipaḥ
tataḥ kruddho mahābāhur bhīmasenaḥ pratāpavān
gautamaṃ tāḍayām āsa śarair bahubhir āhave
13saindhavasya tathāśvāṃś ca sārathiṃ ca tribhiḥ śaraiḥ
prāhiṇon mṛtyulokāya kālāntakasamadyutiḥ
14hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ
śarāṃś cikṣepa niśitān bhīmasenasya saṃyuge
15tasya bhīmo dhanurmadhye dvābhyāṃ ciccheda bhārata
bhallābhyāṃ bharataśreṣṭha saindhavasya mahātmanaḥ
16sa cchinnadhanvā viratho hatāśvo hatasārathiḥ
citrasenarathaṃ rājann āruroha tvarānvitaḥ
17atyadbhutaṃ raṇe karma kṛtavāṃs tatra pāṇḍavaḥ
mahārathāñ śarair viddhvā vārayitvā mahārathaḥ
virathaṃ saindhavaṃ cakre sarvalokasya paśyataḥ
18nātīva mamṛṣe śalyo bhīmasenasya vikramam
sa saṃdhāya śarāṃs tīkṣṇān karmāraparimārjitān
bhīmaṃ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt
19kṛpaś ca kṛtavarmā ca bhagadattaś ca māriṣa
vindānuvindāv āvantyau citrasenaś ca saṃyuge
20durmarṣaṇo vikarṇaś ca sindhurājaś ca vīryavān
bhīmaṃ te vivyadhus tūrṇaṃ śalyahetor ariṃdamāḥ
21sa tu tān prativivyādha pañcabhiḥ pañcabhiḥ śaraiḥ
śalyaṃ vivyādha saptatyā punaś ca daśabhiḥ śaraiḥ
22taṃ śalyo navabhir viddhvā punar vivyādha pañcabhiḥ
sārathiṃ cāsya bhallena gāḍhaṃ vivyādha marmaṇi
23viśokaṃ vīkṣya nirbhinnaṃ bhīmasenaḥ pratāpavān
madrarājaṃ tribhir bāṇair bāhvor urasi cārpayat
24tathetarān maheṣvāsāṃs tribhis tribhir ajihmagaiḥ
tāḍayām āsa samare siṃhavac ca nanāda ca
25te hi yattā maheṣvāsāḥ pāṇḍavaṃ yuddhadurmadam
tribhis tribhir akuṇṭhāgrair bhṛśaṃ marmasv atāḍayan
26so 'tividdho maheṣvāso bhīmaseno na vivyathe
parvato vāridhārābhir varṣamāṇair ivāmbudaiḥ
27śalyaṃ ca navabhir bāṇair bhṛśaṃ viddhvā mahāyaśāḥ
prāgjyotiṣaṃ śatenājau rājan vivyādha vai dṛḍham
28tatas tu saśaraṃ cāpaṃ sātvatasya mahātmanaḥ
kṣurapreṇa sutīkṣṇena ciccheda kṛtahastavat
29athānyad dhanur ādāya kṛtavarmā vṛkodaram
ājaghāna bhruvor madhye nārācena paraṃtapa
30bhīmas tu samare viddhvā śalyaṃ navabhir āyasaiḥ
bhagadattaṃ tribhiś caiva kṛtavarmāṇam aṣṭabhiḥ
31dvābhyāṃ dvābhyāṃ ca vivyādha gautamaprabhṛtīn rathān
te tu taṃ samare rājan vivyadhur niśitaiḥ śaraiḥ
32sa tathā pīḍyamāno 'pi sarvatas tair mahārathaiḥ
matvā tṛṇena tāṃs tulyān vicacāra gatavyathaḥ
33te cāpi rathināṃ śreṣṭhā bhīmāya niśitāñ śarān
preṣayām āsur avyagrāḥ śataśo 'tha sahasraśaḥ
34tasya śaktiṃ mahāvegāṃ bhagadatto mahārathaḥ
cikṣepa samare vīraḥ svarṇadaṇḍāṃ mahādhanām
35tomaraṃ saindhavo rājā paṭṭiśaṃ ca mahābhujaḥ
śataghnīṃ ca kṛpo rājañ śaraṃ śalyaś ca saṃyuge
36athetare maheṣvāsāḥ pañca pañca śilīmukhān
bhīmasenaṃ samuddiśya preṣayām āsur ojasā
37tomaraṃ sa dvidhā cakre kṣurapreṇānilātmajaḥ
paṭṭiśaṃ ca tribhir bāṇaiś ciccheda tilakāṇḍavat
38sa bibheda śataghnīṃ ca navabhiḥ kaṅkapatribhiḥ
madrarājaprayuktaṃ ca śaraṃ chittvā mahābalaḥ
39śaktiṃ ciccheda sahasā bhagadatteritāṃ raṇe
tathetarāñ śarān ghorāñ śaraiḥ saṃnataparvabhiḥ
40bhīmaseno raṇaślāghī tridhaikaikaṃ samācchinat
tāṃś ca sarvān maheṣvāsāṃs tribhis tribhir atāḍayat
41tato dhanaṃjayas tatra vartamāne mahāraṇe
jagāma sa rathenājau bhīmaṃ dṛṣṭvā mahāratham
nighnantaṃ samare śatrūn yodhayānaṃ ca sāyakaiḥ
42tau tu tatra mahātmānau sametau vīkṣya pāṇḍavau
nāśaśaṃsur jayaṃ tatra tāvakāḥ puruṣarṣabha
43athārjuno raṇe bhīṣmaṃ yodhayan vai mahāratham
bhīṣmasya nidhanākāṅkṣī puraskṛtya śikhaṇḍinam
44āsasāda raṇe yodhāṃs tāvakān daśa bhārata
ye sma bhīmaṃ raṇe rājan yodhayanto vyavasthitāḥ
bībhatsus tān athāvidhyad bhīmasya priyakāmyayā
45tato duryodhano rājā suśarmāṇam acodayat
arjunasya vadhārthāya bhīmasenasya cobhayoḥ
46suśarman gaccha śīghraṃ tvaṃ balaughaiḥ parivāritaḥ
jahi pāṇḍusutāv etau dhanaṃjayavṛkodarau
47tac chrutvā śāsanaṃ tasya trigartaḥ prasthalādhipaḥ
abhidrutya raṇe bhīmam arjunaṃ caiva dhanvinau
48rathair anekasāhasraiḥ parivavre samantataḥ
tataḥ pravavṛte yuddham arjunasya paraiḥ saha