Book 6 Chapter 106
1saṃjaya uvāca
1arjunas tu raṇe rājan dṛṣṭvā bhīṣmasya vikramam
śikhaṇḍinam athovāca samabhyehi pitāmaham
2na cāpi bhīs tvayā kāryā bhīṣmād adya kathaṃ cana
aham enaṃ śarais tīkṣṇaiḥ pātayiṣye rathottamāt
3evam uktas tu pārthena śikhaṇḍī bharatarṣabha
abhyadravata gāṅgeyaṃ śrutvā pārthasya bhāṣitam
4dhṛṣṭadyumnas tathā rājan saubhadraś ca mahārathaḥ
hṛṣṭāv ādravatāṃ bhīṣmaṃ śrutvā pārthasya bhāṣitam
5virāṭadrupadau vṛddhau kuntibhojaś ca daṃśitaḥ
abhyadravata gāṅgeyaṃ putrasya tava paśyataḥ
6nakulaḥ sahadevaś ca dharmarājaś ca vīryavān
tathetarāṇi sainyāni sarvāṇy eva viśāṃ pate
samādravanta gāṅgeyaṃ śrutvā pārthasya bhāṣitam
7pratyudyayus tāvakāś ca sametās tān mahārathān
yathāśakti yathotsāhaṃ tan me nigadataḥ śṛṇu
8citraseno mahārāja cekitānaṃ samabhyayāt
bhīṣmaprepsuṃ raṇe yāntaṃ vṛṣaṃ vyāghraśiśur yathā
9dhṛṣṭadyumnaṃ mahārāja bhīṣmāntikam upāgatam
tvaramāṇo raṇe yattaṃ kṛtavarmā nyavārayat
10bhīmasenaṃ susaṃkruddhaṃ gāṅgeyasya vadhaiṣiṇam
tvaramāṇo mahārāja saumadattir nyavārayat
11tathaiva nakulaṃ vīraṃ kirantaṃ sāyakān bahūn
vikarṇo vārayām āsa icchan bhīṣmasya jīvitam
12sahadevaṃ tathā yāntaṃ yattaṃ bhīṣmarathaṃ prati
vārayām āsa saṃkruddhaḥ kṛpaḥ śāradvato yudhi
13rākṣasaṃ krūrakarmāṇaṃ bhaimaseniṃ mahābalam
bhīṣmasya nidhanaṃ prepsuṃ durmukho 'bhyadravad balī
14sātyakiṃ samare kruddham ārśyaśṛṅgir avārayat
abhimanyuṃ mahārāja yāntaṃ bhīṣmarathaṃ prati
sudakṣiṇo mahārāja kāmbojaḥ pratyavārayat
15virāṭadrupadau vṛddhau sametāv arimardanau
aśvatthāmā tataḥ kruddho vārayām āsa bhārata
16tathā pāṇḍusutaṃ jyeṣṭhaṃ bhīṣmasya vadhakāṅkṣiṇam
bhāradvājo raṇe yatto dharmaputram avārayat
17arjunaṃ rabhasaṃ yuddhe puraskṛtya śikhaṇḍinam
bhīṣmaprepsuṃ mahārāja tāpayantaṃ diśo daśa
duḥśāsano maheṣvāso vārayām āsa saṃyuge
18anye ca tāvakā yodhāḥ pāṇḍavānāṃ mahārathān
bhīṣmāyābhimukhaṃ yātān vārayām āsur āhave
19dhṛṣṭadyumnas tu sainyāni prākrośata punaḥ punaḥ
abhidravata saṃrabdhā bhīṣmam ekaṃ mahābalam
20eṣo 'rjuno raṇe bhīṣmaṃ prayāti kurunandanaḥ
abhidravata mā bhaiṣṭa bhīṣmo na prāpsyate hi vaḥ
21arjunaṃ samare yoddhuṃ notsahetāpi vāsavaḥ
kim u bhīṣmo raṇe vīrā gatasattvo 'lpajīvitaḥ
22iti senāpateḥ śrutvā pāṇḍavānāṃ mahārathāḥ
abhyadravanta saṃhṛṣṭā gāṅgeyasya rathaṃ prati
23āgacchatas tān samare vāryoghān prabalān iva
nyavārayanta saṃhṛṣṭās tāvakāḥ puruṣarṣabhāḥ
24duḥśāsano mahārāja bhayaṃ tyaktvā mahārathaḥ
bhīṣmasya jīvitākāṅkṣī dhanaṃjayam upādravat
25tathaiva pāṇḍavāḥ śūrā gāṅgeyasya rathaṃ prati
abhyadravanta saṃgrāme tava putrān mahārathān
26tatrādbhutam apaśyāma citrarūpaṃ viśāṃ pate
duḥśāsanarathaṃ prāpto yat pārtho nātyavartata
27yathā vārayate velā kṣubhitaṃ vai mahārṇavam
tathaiva pāṇḍavaṃ kruddhaṃ tava putro nyavārayat
28ubhau hi rathināṃ śreṣṭhāv ubhau bhārata durjayau
ubhau candrārkasadṛśau kāntyā dīptyā ca bhārata
29tau tathā jātasaṃrambhāv anyonyavadhakāṅkṣiṇau
samīyatur mahāsaṃkhye mayaśakrau yathā purā
30duḥśāsano mahārāja pāṇḍavaṃ viśikhais tribhiḥ
vāsudevaṃ ca viṃśatyā tāḍayām āsa saṃyuge
31tato 'rjuno jātamanyur vārṣṇeyaṃ vīkṣya pīḍitam
duḥśāsanaṃ śatenājau nārācānāṃ samārpayat
te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave
32duḥśāsanas tataḥ kruddhaḥ pārthaṃ vivyādha pañcabhiḥ
lalāṭe bharataśreṣṭha śaraiḥ saṃnataparvabhiḥ
33lalāṭasthais tu tair bāṇaiḥ śuśubhe pāṇḍavottamaḥ
yathā merur mahārāja śṛṅgair atyartham ucchritaiḥ
34so 'tividdho maheṣvāsaḥ putreṇa tava dhanvinā
vyarājata raṇe pārthaḥ kiṃśukaḥ puṣpavān iva
35duḥśāsanaṃ tataḥ kruddhaḥ pīḍayām āsa pāṇḍavaḥ
parvaṇīva susaṃkruddho rāhur ugro niśākaram
36pīḍyamāno balavatā putras tava viśāṃ pate
vivyādha samare pārthaṃ kaṅkapatraiḥ śilāśitaiḥ
37tasya pārtho dhanuś chittvā tvaramāṇaḥ parākramī
ājaghāna tataḥ paścāt putraṃ te navabhiḥ śaraiḥ
38so 'nyat kārmukam ādāya bhīṣmasya pramukhe sthitaḥ
arjunaṃ pañcaviṃśatyā bāhvor urasi cārpayat
39tasya kruddho mahārāja pāṇḍavaḥ śatrukarśanaḥ
apraiṣīd viśikhān ghorān yamadaṇḍopamān bahūn
40aprāptān eva tān bāṇāṃś ciccheda tanayas tava
yatamānasya pārthasya tad adbhutam ivābhavat
pārthaṃ ca niśitair bāṇair avidhyat tanayas tava
41tataḥ kruddho raṇe pārthaḥ śarān saṃdhāya kārmuke
preṣayām āsa samare svarṇapuṅkhāñ śilāśitān
42nyamajjaṃs te mahārāja tasya kāye mahātmanaḥ
yathā haṃsā mahārāja taḍāgaṃ prāpya bhārata
43pīḍitaś caiva putras te pāṇḍavena mahātmanā
hitvā pārthaṃ raṇe tūrṇaṃ bhīṣmasya ratham āśrayat
agādhe majjatas tasya dvīpo bhīṣmo 'bhavat tadā
44pratilabhya tataḥ saṃjñāṃ putras tava viśāṃ pate
avārayat tataḥ śūro bhūya eva parākramī
45śaraiḥ suniśitaiḥ pārthaṃ yathā vṛtraḥ puraṃdaram
nirbibheda mahāvīryo vivyathe naiva cārjunāt