Book 6 Chapter 105
1dhṛtarāṣṭra uvāca
1kathaṃ śikhaṇḍī gāṅgeyam abhyadhāvat pitāmaham
pāñcālyaḥ samare kruddho dharmātmānaṃ yatavratam
2ke 'rakṣan pāṇḍavānīke śikhaṇḍinam udāyudham
tvaramāṇās tvarākāle jigīṣanto mahārathāḥ
3kathaṃ śāṃtanavo bhīṣmaḥ sa tasmin daśame 'hani
ayudhyata mahāvīryaḥ pāṇḍavaiḥ sahasṛñjayaiḥ
4na mṛṣyāmi raṇe bhīṣmaṃ pratyudyātaṃ śikhaṇḍinam
kaccin na rathabhaṅgo 'sya dhanur vāśīryatāsyataḥ
5saṃjaya uvāca
5nāśīryata dhanus tasya rathabhaṅgo na cāpy abhūt
yudhyamānasya saṃgrāme bhīṣmasya bharatarṣabha
nighnataḥ samare śatrūñ śaraiḥ saṃnataparvabhiḥ
6anekaśatasāhasrās tāvakānāṃ mahārathāḥ
rathadantigaṇā rājan hayāś caiva susajjitāḥ
abhyavartanta yuddhāya puraskṛtya pitāmaham
7yathāpratijñaṃ kauravya sa cāpi samitiṃjayaḥ
pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam
8yudhyamānaṃ maheṣvāsaṃ vinighnantaṃ parāñ śaraiḥ
pāñcālāḥ pāṇḍavaiḥ sārdhaṃ sarva evābhyavārayan
9daśame 'hani saṃprāpte tatāpa ripuvāhinīm
kīryamāṇāṃ śitair bāṇaiḥ śataśo 'tha sahasraśaḥ
10na hi bhīṣmaṃ maheṣvāsaṃ pāṇḍavāḥ pāṇḍupūrvaja
aśaknuvan raṇe jetuṃ pāśahastam ivāntakam
11athopāyān mahārāja savyasācī paraṃtapaḥ
trāsayan rathinaḥ sarvān bībhatsur aparājitaḥ
12siṃhavad vinadann uccair dhanurjyāṃ vikṣipan muhuḥ
śaraughān visṛjan pārtho vyacarat kālavad raṇe
13tasya śabdena vitrastās tāvakā bharatarṣabha
siṃhasyeva mṛgā rājan vyadravanta mahābhayāt
14jayantaṃ pāṇḍavaṃ dṛṣṭvā tvatsainyaṃ cābhipīḍitam
duryodhanas tato bhīṣmam abravīd bhṛśapīḍitaḥ
15eṣa pāṇḍusutas tāta śvetāśvaḥ kṛṣṇasārathiḥ
dahate māmakān sarvān kṛṣṇavartmeva kānanam
16paśya sainyāni gāṅgeya dravamāṇāni sarvaśaḥ
pāṇḍavena yudhāṃ śreṣṭha kālyamānāni saṃyuge
17yathā paśugaṇān pālaḥ saṃkālayati kānane
tathedaṃ māmakaṃ sainyaṃ kālyate śatrutāpana
18dhanaṃjayaśarair bhagnaṃ dravamāṇam itas tataḥ
bhīmo hy eṣa durādharṣo vidrāvayati me balam
19sātyakiś cekitānaś ca mādrīputrau ca pāṇḍavau
abhimanyuś ca vikrānto vāhinīṃ dahate mama
20dhṛṣṭadyumnas tathā śūro rākṣasaś ca ghaṭotkacaḥ
vyadrāvayetāṃ sahasā sainyaṃ mama mahābalau
21vadhyamānasya sainyasya sarvair etair mahābalaiḥ
nānyāṃ gatiṃ prapaśyāmi sthāne yuddhe ca bhārata
22ṛte tvāṃ puruṣavyāghra devatulyaparākrama
paryāptaś ca bhavān kṣipraṃ pīḍitānāṃ gatir bhava
23evam ukto mahārāja pitā devavratas tava
cintayitvā muhūrtaṃ tu kṛtvā niścayam ātmanaḥ
tava saṃdhārayan putram abravīc chaṃtanoḥ sutaḥ
24duryodhana vijānīhi sthiro bhava viśāṃ pate
pūrvakālaṃ tava mayā pratijñātaṃ mahābala
25hatvā daśa sahasrāṇi kṣatriyāṇāṃ mahātmanām
saṃgrāmād vyapayātavyam etat karma mamāhnikam
iti tat kṛtavāṃś cāhaṃ yathoktaṃ bharatarṣabha
26adya cāpi mahat karma prakariṣye mahāhave
ahaṃ vā nihataḥ śeṣye haniṣye vādya pāṇḍavān
27adya te puruṣavyāghra pratimokṣye ṛṇaṃ mahat
bhartṛpiṇḍakṛtaṃ rājan nihataḥ pṛtanāmukhe
28ity uktvā bharataśreṣṭhaḥ kṣatriyān pratapañ śaraiḥ
āsasāda durādharṣaḥ pāṇḍavānām anīkinīm
29anīkamadhye tiṣṭhantaṃ gāṅgeyaṃ bharatarṣabha
āśīviṣam iva kruddhaṃ pāṇḍavāḥ paryavārayan
30daśame 'hani tasmiṃs tu darśayañ śaktim ātmanaḥ
rājañ śatasahasrāṇi so 'vadhīt kurunandana
31pañcālānāṃ ca ye śreṣṭhā rājaputrā mahābalāḥ
teṣām ādatta tejāṃsi jalaṃ sūrya ivāṃśubhiḥ
32hatvā daśa sahasrāṇi kuñjarāṇāṃ tarasvinām
sārohāṇāṃ mahārāja hayānāṃ cāyutaṃ punaḥ
33pūrṇe śatasahasre dve padātīnāṃ narottamaḥ
prajajvāla raṇe bhīṣmo vidhūma iva pāvakaḥ
34na cainaṃ pāṇḍaveyānāṃ ke cic chekur nirīkṣitum
uttaraṃ mārgam āsthāya tapantam iva bhāskaram
35te pāṇḍaveyāḥ saṃrabdhā maheṣvāsena pīḍitāḥ
vadhāyābhyadravan bhīṣmaṃ sṛñjayāś ca mahārathāḥ
36sa yudhyamāno bahubhir bhīṣmaḥ śāṃtanavas tadā
avakīrṇo mahābāhuḥ śailo meghair ivāsitaiḥ
37putrās tu tava gāṅgeyaṃ samantāt paryavārayan
mahatyā senayā sārdhaṃ tato yuddham avartata