Book 6 Chapter 100
1saṃjaya uvāca
1arjunas tu naravyāghra suśarmapramukhān nṛpān
anayat pretarājasya bhavanaṃ sāyakaiḥ śitaiḥ
2suśarmāpi tato bāṇaiḥ pārthaṃ vivyādha saṃyuge
vāsudevaṃ ca saptatyā pārthaṃ ca navabhiḥ punaḥ
3tān nivārya śaraugheṇa śakrasūnur mahārathaḥ
suśarmaṇo raṇe yodhān prāhiṇod yamasādanam
4te vadhyamānāḥ pārthena kāleneva yugakṣaye
vyadravanta raṇe rājan bhaye jāte mahārathāḥ
5utsṛjya turagān ke cid rathān ke cic ca māriṣa
gajān anye samutsṛjya prādravanta diśo daśa
6apare tudyamānās tu vājināgarathā raṇāt
tvarayā parayā yuktāḥ prādravanta viśāṃ pate
7pādātāś cāpi śastrāṇi samutsṛjya mahāraṇe
nirapekṣā vyadhāvanta tena tena sma bhārata
8vāryamāṇāḥ sma bahuśas traigartena suśarmaṇā
tathānyaiḥ pārthivaśreṣṭhair na vyatiṣṭhanta saṃyuge
9tad balaṃ pradrutaṃ dṛṣṭvā putro duryodhanas tava
puraskṛtya raṇe bhīṣmaṃ sarvasainyapuraskṛtam
10sarvodyogena mahatā dhanaṃjayam upādravat
trigartādhipater arthe jīvitasya viśāṃ pate
11sa ekaḥ samare tasthau kiran bahuvidhāñ śarān
bhrātṛbhiḥ sahitaḥ sarvaiḥ śeṣā vipradrutā narāḥ
12tathaiva paṇḍavā rājan sarvodyogena daṃśitāḥ
prayayuḥ phalgunārthāya yatra bhīṣmo vyavasthitaḥ
13jānanto 'pi raṇe śauryaṃ ghoraṃ gāṇḍīvadhanvanaḥ
hāhākārakṛtotsāhā bhīṣmaṃ jagmuḥ samantataḥ
14tatas tāladhvajaḥ śūraḥ pāṇḍavānām anīkinīm
chādayām āsa samare śaraiḥ saṃnataparvabhiḥ
15ekībhūtās tataḥ sarve kuravaḥ pāṇḍavaiḥ saha
ayudhyanta mahārāja madhyaṃ prāpte divākare
16sātyakiḥ kṛtavarmāṇaṃ viddhvā pañcabhir āyasaiḥ
atiṣṭhad āhave śūraḥ kiran bāṇān sahasraśaḥ
17tathaiva drupado rājā droṇaṃ viddhvā śitaiḥ śaraiḥ
punar vivyādha saptatyā sārathiṃ cāsya saptabhiḥ
18bhīmasenas tu rājānaṃ bāhlikaṃ prapitāmaham
viddhvānadan mahānādaṃ śārdūla iva kānane
19ārjuniś citrasenena viddho bahubhir āśugaiḥ
citrasenaṃ tribhir bāṇair vivyādha hṛdaye bhṛśam
20samāgatau tau tu raṇe mahāmātrau vyarocatām
yathā divi mahāghorau rājan budhaśanaiścarau
21tasyāśvāṃś caturo hatvā sūtaṃ ca navabhiḥ śaraiḥ
nanāda balavan nādaṃ saubhadraḥ paravīrahā
22hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ
āruroha rathaṃ tūrṇaṃ durmukhasya viśāṃ pate
23droṇaś ca drupadaṃ viddhvā śaraiḥ saṃnataparvabhiḥ
sārathiṃ cāsya vivyādha tvaramāṇaḥ parākramī
24pīḍyamānas tato rājā drupado vāhinīmukhe
apāyāj javanair aśvaiḥ pūrvavairam anusmaran
25bhīmasenas tu rājānaṃ muhūrtād iva bāhlikam
vyaśvasūtarathaṃ cakre sarvasainyasya paśyataḥ
26sasaṃbhramo mahārāja saṃśayaṃ paramaṃ gataḥ
avaplutya tato vāhād bāhlikaḥ puruṣottamaḥ
āruroha rathaṃ tūrṇaṃ lakṣmaṇasya mahārathaḥ
27sātyakiḥ kṛtavarmāṇaṃ vārayitvā mahārathaḥ
śarair bahuvidhai rājann āsasāda pitāmaham
28sa viddhvā bhārataṃ ṣaṣṭyā niśitair lomavāhibhiḥ
nanarteva rathopasthe vidhunvāno mahad dhanuḥ
29tasyāyasīṃ mahāśaktiṃ cikṣepātha pitāmahaḥ
hemacitrāṃ mahāvegāṃ nāgakanyopamāṃ śubhām
30tām āpatantīṃ sahasā mṛtyukalpāṃ sutejanām
dhvaṃsayām āsa vārṣṇeyo lāghavena mahāyaśāḥ
31anāsādya tu vārṣṇeyaṃ śaktiḥ paramadāruṇā
nyapatad dharaṇīpṛṣṭhe maholkeva gataprabhā
32vārṣṇeyas tu tato rājan svāṃ śaktiṃ ghoradarśanām
vegavad gṛhya cikṣepa pitāmaharathaṃ prati
33vārṣṇeyabhujavegena praṇunnā sā mahāhave
abhidudrāva vegena kālarātrir yathā naram
34tām āpatantīṃ sahasā dvidhā ciccheda bhārata
kṣuraprābhyāṃ sutīkṣṇābhyāṃ sānvakīryata bhūtale
35chittvā tu śaktiṃ gāṅgeyaḥ sātyakiṃ navabhiḥ śaraiḥ
ājaghānorasi kruddhaḥ prahasañ śatrukarśanaḥ
36tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja
parivavrū raṇe bhīṣmaṃ mādhavatrāṇakāraṇāt
37tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
pāṇḍavānāṃ kurūṇāṃ ca samare vijayaiṣiṇām