Book 6 Chapter 95
1saṃjaya uvāca
1prabhātāyāṃ tu śarvaryāṃ prātar utthāya vai nṛpaḥ
rājñaḥ samājñāpayata senāṃ yojayateti ha
adya bhīṣmo raṇe kruddho nihaniṣyati somakān
2duryodhanasya tac chrutvā rātrau vilapitaṃ bahu
manyamānaḥ sa taṃ rājan pratyādeśam ivātmanaḥ
3nirvedaṃ paramaṃ gatvā vinindya paravācyatām
dīrghaṃ dadhyau śāṃtanavo yoddhukāmo 'rjunaṃ raṇe
4iṅgitena tu taj jñātvā gāṅgeyena vicintitam
duryodhano mahārāja duḥśāsanam acodayat
5duḥśāsana rathās tūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ
dvātriṃśat tvam anīkāni sarvāṇy evābhicodaya
6idaṃ hi samanuprāptaṃ varṣapūgābhicintitam
pāṇḍavānāṃ sasainyānāṃ vadho rājyasya cāgamaḥ
7tatra kāryam ahaṃ manye bhīṣmasyaivābhirakṣaṇam
sa no guptaḥ sukhāya syād dhanyāt pārthāṃś ca saṃyuge
8abravīc ca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam
strīpūrvako hy asau jātas tasmād varjyo raṇe mayā
9lokas tad veda yad ahaṃ pituḥ priyacikīrṣayā
rājyaṃ sphītaṃ mahābāho striyaś ca tyaktavān purā
10naiva cāhaṃ striyaṃ jātu na strīpūrvaṃ kathaṃ cana
hanyāṃ yudhi naraśreṣṭha satyam etad bravīmi te
11ayaṃ strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ
udyoge kathitaṃ yat tat tathā jātā śikhaṇḍinī
12kanyā bhūtvā pumāñ jātaḥ sa ca yotsyati bhārata
tasyāhaṃ pramukhe bāṇān na muñceyaṃ kathaṃ cana
13yuddhe tu kṣatriyāṃs tāta pāṇḍavānāṃ jayaiṣiṇaḥ
sarvān anyān haniṣyāmi saṃprāptān bāṇagocarān
14evaṃ māṃ bharataśreṣṭho gāṅgeyaḥ prāha śāstravit
tatra sarvātmanā manye bhīṣmasyaivābhipālanam
15arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahāvane
mā vṛkeṇeva śārdūlaṃ ghātayema śikhaṇḍinā
16mātulaḥ śakuniḥ śalyaḥ kṛpo droṇo viviṃśatiḥ
yattā rakṣantu gāṅgeyaṃ tasmin gupte dhruvo jayaḥ
17etac chrutvā tu rājāno duryodhanavacas tadā
sarvato rathavaṃśena gāṅgeyaṃ paryavārayan
18putrāś ca tava gāṅgeyaṃ parivārya yayur mudā
kampayanto bhuvaṃ dyāṃ ca kṣobhayantaś ca pāṇḍavān
19tai rathaiś ca susaṃyuktair dantibhiś ca mahārathāḥ
parivārya raṇe bhīṣmaṃ daṃśitāḥ samavasthitāḥ
20yathā devāsure yuddhe tridaśā vajradhāriṇam
sarve te sma vyatiṣṭhanta rakṣantas taṃ mahāratham
21tato duryodhano rājā punar bhrātaram abravīt
savyaṃ cakraṃ yudhāmanyur uttamaujāś ca dakṣiṇam
goptārāv arjunasyaitāv arjuno 'pi śikhaṇḍinaḥ
22sa rakṣyamāṇaḥ pārthena tathāsmābhir vivarjitaḥ
yathā bhīṣmaṃ na no hanyād duḥśāsana tathā kuru
23bhrātus tad vacanaṃ śrutvā putro duḥśāsanas tava
bhīṣmaṃ pramukhataḥ kṛtvā prayayau senayā saha
24bhīṣmaṃ tu rathavaṃśena dṛṣṭvā tam abhisaṃvṛtam
arjuno rathināṃ śreṣṭho dhṛṣṭadyumnam uvāca ha
25śikhaṇḍinaṃ naravyāghra bhīṣmasya pramukhe 'nagha
sthāpayasvādya pāñcālya tasya goptāham apy uta
26tataḥ śāṃtanavo bhīṣmo niryayau senayā saha
vyūhaṃ cāvyūhata mahat sarvatobhadram āhave
27kṛpaś ca kṛtavarmā ca śaibyaś caiva mahārathaḥ
śakuniḥ saindhavaś caiva kāmbojaś ca sudakṣiṇaḥ
28bhīṣmeṇa sahitāḥ sarve putraiś ca tava bhārata
agrataḥ sarvasainyānāṃ vyūhasya pramukhe sthitāḥ
29droṇo bhūriśravāḥ śalyo bhagadattaś ca māriṣa
dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya daṃśitāḥ
30aśvatthāmā somadatta āvantyau ca mahārathau
mahatyā senayā yuktā vāmaṃ pakṣam apālayan
31duryodhano mahārāja trigartaiḥ sarvato vṛtaḥ
vyūhamadhye sthito rājan pāṇḍavān prati bhārata
32alambuso rathaśreṣṭhaḥ śrutāyuś ca mahārathaḥ
pṛṣṭhataḥ sarvasainyānāṃ sthitau vyūhasya daṃśitau
33evam ete tadā vyūhaṃ kṛtvā bhārata tāvakāḥ
saṃnaddhāḥ samadṛśyanta pratapanta ivāgnayaḥ
34tathā yudhiṣṭhiro rājā bhīmasenaś ca pāṇḍavaḥ
nakulaḥ sahadevaś ca mādrīputrāv ubhāv api
agrataḥ sarvasainyānāṃ sthitā vyūhasya daṃśitāḥ
35dhṛṣṭadyumno virāṭaś ca sātyakiś ca mahārathaḥ
sthitāḥ sainyena mahatā parānīkavināśanāḥ
36śikhaṇḍī vijayaś caiva rākṣasaś ca ghaṭotkacaḥ
cekitāno mahābāhuḥ kuntibhojaś ca vīryavān
sthitā raṇe mahārāja mahatyā senayā vṛtāḥ
37abhimanyur maheṣvāso drupadaś ca mahārathaḥ
kekayā bhrātaraḥ pañca sthitā yuddhāya daṃśitāḥ
38evaṃ te 'pi mahāvyūhaṃ prativyūhya sudurjayam
pāṇḍavāḥ samare śūrāḥ sthitā yuddhāya māriṣa
39tāvakās tu raṇe yattāḥ sahasenā narādhipāḥ
abhyudyayū raṇe pārthān bhīṣmaṃ kṛtvāgrato nṛpa
40tathaiva pāṇḍavā rājan bhīmasenapurogamāḥ
bhīṣmaṃ yuddhapariprepsuṃ saṃgrāme vijigīṣavaḥ
41kṣveḍāḥ kilikilāśabdān krakacān goviṣāṇikāḥ
bherīmṛdaṅgapaṇavān nādayantaś ca puṣkarān
pāṇḍavā abhyadhāvanta nadanto bhairavān ravān
42bherīmṛdaṅgaśaṅkhānāṃ dundubhīnāṃ ca nisvanaiḥ
utkruṣṭasiṃhanādaiś ca valgitaiś ca pṛthagvidhaiḥ
43vayaṃ pratinadantas tān abhyagacchāma satvarāḥ
sahasaivābhisaṃkruddhās tadāsīt tumulaṃ mahat
44tato 'nyonyaṃ pradhāvantaḥ saṃprahāraṃ pracakrire
tataḥ śabdena mahatā pracakampe vasuṃdharā
45pakṣiṇaś ca mahāghoraṃ vyāharanto vibabhramuḥ
saprabhaś coditaḥ sūryo niṣprabhaḥ samapadyata
46vavuś ca tumulā vātāḥ śaṃsantaḥ sumahad bhayam
ghorāś ca ghoranirhrādāḥ śivās tatra vavāśire
vedayantyo mahārāja mahad vaiśasam āgatam
47diśaḥ prajvalitā rājan pāṃsuvarṣaṃ papāta ca
rudhireṇa samunmiśram asthivarṣaṃ tathaiva ca
48rudatāṃ vāhanānāṃ ca netrebhyaḥ prāpataj jalam
susruvuś ca śakṛnmūtraṃ pradhyāyanto viśāṃ pate
49antarhitā mahānādāḥ śrūyante bharatarṣabha
rakṣasāṃ puruṣādānāṃ nadatāṃ bhairavān ravān
50saṃpatantaḥ sma dṛśyante gomāyubakavāyasāḥ
śvānaś ca vividhair nādair bhaṣantas tatra tasthire
51jvalitāś ca maholkā vai samāhatya divākaram
nipetuḥ sahasā bhūmau vedayānā mahad bhayam
52mahānty anīkāni mahāsamucchraye; samāgame pāṇḍavadhārtarāṣṭrayoḥ
prakāśire śaṅkhamṛdaṅganisvanaiḥ; prakampitānīva vanāni vāyunā
53narendranāgāśvasamākulānām; abhyāyatīnām aśive muhūrte
babhūva ghoṣas tumulaś camūnāṃ; vātoddhutānām iva sāgarāṇām