Book 6 Chapter 94
1saṃjaya uvāca
1vākśalyais tava putreṇa so 'tividdhaḥ pitāmahaḥ
duḥkhena mahatāviṣṭo novācāpriyam aṇv api
2sa dhyātvā suciraṃ kālaṃ duḥkharoṣasamanvitaḥ
śvasamāno yathā nāgaḥ praṇunno vai śalākayā
3udvṛtya cakṣuṣī kopān nirdahann iva bhārata
sadevāsuragandharvaṃ lokaṃ lokavidāṃ varaḥ
abravīt tava putraṃ tu sāmapūrvam idaṃ vacaḥ
4kiṃ nu duryodhanaivaṃ māṃ vākśalyair upavidhyasi
ghaṭamānaṃ yathāśakti kurvāṇaṃ ca tava priyam
juhvānaṃ samare prāṇāṃs tavaiva hitakāmyayā
5yadā tu pāṇḍavaḥ śūraḥ khāṇḍave 'gnim atarpayat
parājitya raṇe śakraṃ paryāptaṃ tan nidarśanam
6yadā ca tvāṃ mahābāho gandharvair hṛtam ojasā
amocayat pāṇḍusutaḥ paryāptaṃ tan nidarśanam
7dravamāṇeṣu śūreṣu sodareṣu tathābhibho
sūtaputre ca rādheye paryāptaṃ tan nidarśanam
8yac ca naḥ sahitān sarvān virāṭanagare tadā
eka eva samudyātaḥ paryāptaṃ tan nidarśanam
9droṇaṃ ca yudhi saṃrabdhaṃ māṃ ca nirjitya saṃyuge
karṇaṃ ca tvāṃ ca drauṇiṃ ca kṛpaṃ ca sumahāratham
vāsāṃsi sa samādatta paryāptaṃ tan nidarśanam
10nivātakavacān yuddhe vāsavenāpi durjayān
jitavān samare pārthaḥ paryāptaṃ tan nidarśanam
11ko hi śakto raṇe jetuṃ pāṇḍavaṃ rabhasaṃ raṇe
tvaṃ tu mohān na jānīṣe vācyāvācyaṃ suyodhana
12mumūrṣur hi naraḥ sarvān vṛkṣān paśyati kāñcanān
tathā tvam api gāndhāre viparītāni paśyasi
13svayaṃ vairaṃ mahat kṛtvā pāṇḍavaiḥ sahasṛñjayaiḥ
yudhyasva tān adya raṇe paśyāmaḥ puruṣo bhava
14ahaṃ tu somakān sarvān sapāñcālān samāgatān
nihaniṣye naravyāghra varjayitvā śikhaṇḍinam
15tair vāhaṃ nihataḥ saṃkhye gamiṣye yamasādanam
tān vā nihatya saṃgrāme prītiṃ dāsyāmi vai tava
16pūrvaṃ hi strī samutpannā śikhaṇḍī rājaveśmani
varadānāt pumāñ jātaḥ saiṣā vai strī śikhaṇḍinī
17tām ahaṃ na haniṣyāmi prāṇatyāge 'pi bhārata
yāsau prāṅ nirmitā dhātrā saiṣā vai strī śikhaṇḍinī
18sukhaṃ svapihi gāndhāre śvo 'smi kartā mahāraṇam
yaj janāḥ kathayiṣyanti yāvat sthāsyati medinī
19evam uktas tava suto nirjagāma janeśvara
abhivādya guruṃ mūrdhnā prayayau svaṃ niveśanam
20āgamya tu tato rājā visṛjya ca mahājanam
praviveśa tatas tūrṇaṃ kṣayaṃ śatrukṣayaṃkaraḥ
praviṣṭaḥ sa niśāṃ tāṃ ca gamayām āsa pārthivaḥ