Book 6 Chapter 92
1saṃjaya uvāca
1putraṃ tu nihataṃ śrutvā irāvantaṃ dhanaṃjayaḥ
duḥkhena mahatāviṣṭo niḥśvasan pannago yathā
2abravīt samare rājan vāsudevam idaṃ vacaḥ
idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā
3kurūṇāṃ pāṇḍavānāṃ ca kṣayaṃ ghoraṃ mahāmatiḥ
tato nivārayitavān dhṛtarāṣṭraṃ janeśvaram
4avadhyā bahavo vīrāḥ saṃgrāme madhusūdana
nihatāḥ kauravaiḥ saṃkhye tathāsmābhiś ca te hatāḥ
5arthahetor naraśreṣṭha kriyate karma kutsitam
dhig arthān yatkṛte hy evaṃ kriyate jñātisaṃkṣayaḥ
6adhanasya mṛtaṃ śreyo na ca jñātivadhād dhanam
kiṃ nu prāpsyāmahe kṛṣṇa hatvā jñātīn samāgatān
7duryodhanāparādhena śakuneḥ saubalasya ca
kṣatriyā nidhanaṃ yānti karṇadurmantritena ca
8idānīṃ ca vijānāmi sukṛtaṃ madhusūdana
kṛtaṃ rājñā mahābāho yācatā sma suyodhanam
rājyārdhaṃ pañca vā grāmān nākārṣīt sa ca durmatiḥ
9dṛṣṭvā hi kṣatriyāñ śūrāñ śayānān dharaṇītale
nindāmi bhṛśam ātmānaṃ dhig astu kṣatrajīvikām
10aśaktam iti mām ete jñāsyanti kṣatriyā raṇe
yuddhaṃ mamaibhirucitaṃ jñātibhir madhusūdana
11saṃcodaya hayān kṣipraṃ dhārtarāṣṭracamūṃ prati
pratariṣye mahāpāraṃ bhujābhyāṃ samarodadhim
nāyaṃ klībayituṃ kālo vidyate mādhava kva cit
12evam uktas tu pārthena keśavaḥ paravīrahā
codayām āsa tān aśvān pāṇḍurān vātaraṃhasaḥ
13atha śabdo mahān āsīt tava sainyasya bhārata
mārutoddhūtavegasya sāgarasyeva parvaṇi
14aparāhṇe mahārāja saṃgrāmaḥ samapadyata
parjanyasamanirghoṣo bhīṣmasya saha pāṇḍavaiḥ
15tato rājaṃs tava sutā bhīmasenam upādravan
parivārya raṇe droṇaṃ vasavo vāsavaṃ yathā
16tataḥ śāṃtanavo bhīṣmaḥ kṛpaś ca rathināṃ varaḥ
bhagadattaḥ suśarmā ca dhanaṃjayam upādravan
17hārdikyo bāhlikaś caiva sātyakiṃ samabhidrutau
ambaṣṭhakas tu nṛpatir abhimanyum avārayat
18śeṣās tv anye mahārāja śeṣān eva mahārathān
tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham
19bhīmasenas tu saṃprekṣya putrāṃs tava janeśvara
prajajvāla raṇe kruddho haviṣā havyavāḍ iva
20putrās tu tava kaunteyaṃ chādayāṃ cakrire śaraiḥ
prāvṛṣīva mahārāja jaladāḥ parvataṃ yathā
21sa cchādyamāno bahudhā putrais tava viśāṃ pate
sṛkkiṇī vilihan vīraḥ śārdūla iva darpitaḥ
22vyūḍhoraskaṃ tato bhīmaḥ pātayām āsa pārthiva
kṣurapreṇa sutīkṣṇena so 'bhavad gatajīvitaḥ
23apareṇa tu bhallena pītena niśitena ca
apātayat kuṇḍalinaṃ siṃhaḥ kṣudramṛgaṃ yathā
24tataḥ suniśitān pītān samādatta śilīmukhān
sa sapta tvarayā yuktaḥ putrāṃs te prāpya māriṣa
25preṣitā bhīmasenena śarās te dṛḍhadhanvanā
apātayanta putrāṃs te rathebhyaḥ sumahārathān
26anādhṛṣṭiṃ kuṇḍabhedaṃ vairāṭaṃ dīrghalocanam
dīrghabāhuṃ subāhuṃ ca tathaiva kanakadhvajam
27prapatanta sma te vīrā virejur bharatarṣabha
vasante puṣpaśabalāś cūtāḥ prapatitā iva
28tataḥ pradudruvuḥ śeṣāḥ putrās tava viśāṃ pate
taṃ kālam iva manyanto bhīmasenaṃ mahābalam
29droṇas tu samare vīraṃ nirdahantaṃ sutāṃs tava
yathādriṃ vāridhārābhiḥ samantād vyakirac charaiḥ
30tatrādbhutam apaśyāma kuntīputrasya pauruṣam
droṇena vāryamāṇo 'pi nijaghne yat sutāṃs tava
31yathā hi govṛṣo varṣaṃ saṃdhārayati khāt patat
bhīmas tathā droṇamuktaṃ śaravarṣam adīdharat
32adbhutaṃ ca mahārāja tatra cakre vṛkodaraḥ
yat putrāṃs te 'vadhīt saṃkhye droṇaṃ caiva nyayodhayat
33putreṣu tava vīreṣu cikrīḍārjunapūrvajaḥ
mṛgeṣv iva mahārāja caran vyāghro mahābalaḥ
34yathā vā paśumadhyastho drāvayeta paśūn vṛkaḥ
vṛkodaras tava sutāṃs tathā vyadrāvayad raṇe
35gāṅgeyo bhagadattaś ca gautamaś ca mahārathaḥ
pāṇḍavaṃ rabhasaṃ yuddhe vārayām āsur arjunam
36astrair astrāṇi saṃvārya teṣāṃ so 'tiratho raṇe
pravīrāṃs tava sainyeṣu preṣayām āsa mṛtyave
37abhimanyuś ca rājānam ambaṣṭhaṃ lokaviśrutam
virathaṃ rathināṃ śreṣṭhaṃ kārayām āsa sāyakaiḥ
38viratho vadhyamānaḥ sa saubhadreṇa yaśasvinā
avaplutya rathāt tūrṇaṃ savrīḍo manujādhipaḥ
39asiṃ cikṣepa samare saubhadrasya mahātmanaḥ
āruroha rathaṃ caiva hārdikyasya mahātmanaḥ
40āpatantaṃ tu nistriṃśaṃ yuddhamārgaviśāradaḥ
lāghavād vyaṃsayām āsa saubhadraḥ paravīrahā
41vyaṃsitaṃ vīkṣya nistriṃśaṃ saubhadreṇa raṇe tadā
sādhu sādhv iti sainyānāṃ praṇādo 'bhūd viśāṃ pate
42dhṛṣṭadyumnamukhās tv anye tava sainyam ayodhayan
tathaiva tāvakāḥ sarve pāṇḍusainyam ayodhayan
43tatrākrando mahān āsīt tava teṣāṃ ca bhārata
nighnatāṃ bhṛśam anyonyaṃ kurvatāṃ karma duṣkaram
44anyonyaṃ hi raṇe śūrāḥ keśeṣv ākṣipya māriṣa
nakhair dantair ayudhyanta muṣṭibhir jānubhis tathā
45bāhubhiś ca talaiś caiva nistriṃśaiś ca susaṃśitaiḥ
vivaraṃ prāpya cānyonyam anayan yamasādanam
46nyahanac ca pitā putraṃ putraś ca pitaraṃ raṇe
vyākulīkṛtasaṃkalpā yuyudhus tatra mānavāḥ
47raṇe cārūṇi cāpāni hemapṛṣṭhāni bhārata
hatānām apaviddhāni kalāpāś ca mahādhanāḥ
48jātarūpamayaiḥ puṅkhai rājataiś ca śitāḥ śarāḥ
tailadhautā vyarājanta nirmuktabhujagopamāḥ
49hastidantatsarūn khaḍgāñ jātarūpapariṣkṛtān
carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām
50suvarṇavikṛtaprāsān paṭṭiśān hemabhūṣitān
jātarūpamayāś carṣṭīḥ śaktyaś ca kanakojjvalāḥ
51apakṛttāś ca patitā musalāni gurūṇi ca
parighān paṭṭiśāṃś caiva bhiṇḍipālāṃś ca māriṣa
52patitāṃs tomarāṃś cāpi citrā hemapariṣkṛtāḥ
kuthāś ca bahudhākārāś cāmaravyajanāni ca
53nānāvidhāni śastrāṇi visṛjya patitā narāḥ
jīvanta iva dṛśyante gatasattvā mahārathāḥ
54gadāvimathitair gātrair musalair bhinnamastakāḥ
gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau
55tathaivāśvanṛnāgānāṃ śarīrair ābabhau tadā
saṃchannā vasudhā rājan parvatair iva sarvataḥ
56samare patitaiś caiva śaktyṛṣṭiśaratomaraiḥ
nistriṃśaiḥ paṭṭiśaiḥ prāsair ayaskuntaiḥ paraśvadhaiḥ
57parighair bhiṇḍipālaiś ca śataghnībhis tathaiva ca
śarīraiḥ śastrabhinnaiś ca samāstīryata medinī
58niḥśabdair alpaśabdaiś ca śoṇitaughapariplutaiḥ
gatāsubhir amitraghna vibabhau saṃvṛtā mahī
59satalatraiḥ sakeyūrair bāhubhiś candanokṣitaiḥ
hastihastopamaiś chinnair ūrubhiś ca tarasvinām
60baddhacūḍāmaṇidharaiḥ śirobhiś ca sakuṇḍalaiḥ
patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī
61kavacaiḥ śoṇitādigdhair viprakīrṇaiś ca kāñcanaiḥ
rarāja subhṛśaṃ bhūmiḥ śāntārcibhir ivānalaiḥ
62vipraviddhaiḥ kalāpaiś ca patitaiś ca śarāsanaiḥ
viprakīrṇaiḥ śaraiś cāpi rukmapuṅkhaiḥ samantataḥ
63rathaiś ca bahubhir bhagnaiḥ kiṅkiṇījālamālibhiḥ
vājibhiś ca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ
64anukarṣaiḥ patākābhir upāsaṅgair dhvajair api
pravīrāṇāṃ mahāśaṅkhair viprakīrṇaiś ca pāṇḍuraiḥ
65srastahastaiś ca mātaṅgaiḥ śayānair vibabhau mahī
nānārūpair alaṃkāraiḥ pramadevābhyalaṃkṛtā
66dantibhiś cāparais tatra saprāsair gāḍhavedanaiḥ
karaiḥ śabdaṃ vimuñcadbhiḥ śīkaraṃ ca muhur muhuḥ
vibabhau tad raṇasthānaṃ dhamyamānair ivācalaiḥ
67nānārāgaiḥ kambalaiś ca paristomaiś ca dantinām
vaiḍūryamaṇidaṇḍaiś ca patitair aṅkuśaiḥ śubhaiḥ
68ghaṇṭābhiś ca gajendrāṇāṃ patitābhiḥ samantataḥ
vighāṭitavicitrābhiḥ kuthābhī rāṅkavais tathā
69graiveyaiś citrarūpaiś ca rukmakakṣyābhir eva ca
yantraiś ca bahudhā chinnais tomaraiś ca sakampanaiḥ
70aśvānāṃ reṇukapilai rukmacchannair uraśchadaiḥ
sādināṃ ca bhujaiś chinnaiḥ patitaiḥ sāṅgadais tathā
71prāsaiś ca vimalais tīkṣṇair vimalābhis tatharṣṭibhiḥ
uṣṇīṣaiś ca tathā chinnaiḥ praviddhaiś ca tatas tataḥ
72vicitrair ardhacandraiś ca jātarūpapariṣkṛtaiḥ
aśvāstaraparistomai rāṅkavair mṛditais tathā
73narendracūḍāmaṇibhir vicitraiś ca mahādhanaiḥ
chatrais tathāpaviddhaiś ca cāmaravyajanair api
74padmendudyutibhiś caiva vadanaiś cārukuṇḍalaiḥ
kḷptaśmaśrubhir atyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ
75apaviddhair mahārāja suvarṇojjvalakuṇḍalaiḥ
grahanakṣatraśabalā dyaur ivāsīd vasuṃdharā
76evam ete mahāsene mṛdite tatra bhārata
parasparaṃ samāsādya tava teṣāṃ ca saṃyuge
77teṣu śrānteṣu bhagneṣu mṛditeṣu ca bhārata
rātriḥ samabhavad ghorā nāpaśyāma tato raṇam
78tato 'vahāraṃ sainyānāṃ pracakruḥ kurupāṇḍavāḥ
ghore niśāmukhe raudre vartamāne sudāruṇe
79avahāraṃ tataḥ kṛtvā sahitāḥ kurupāṇḍavāḥ
nyaviśanta yathākālaṃ gatvā svaśibiraṃ tadā