Book 6 Chapter 91
1saṃjaya uvāca
1tasmin mahati saṃkrande rājā duryodhanas tadā
gāṅgeyam upasaṃgamya vinayenābhivādya ca
2tasya sarvaṃ yathāvṛttam ākhyātum upacakrame
ghaṭotkacasya vijayam ātmanaś ca parājayam
3kathayām āsa durdharṣo viniḥśvasya punaḥ punaḥ
abravīc ca tadā rājan bhīṣmaṃ kurupitāmaham
4bhavantaṃ samupāśritya vāsudevaṃ yathā paraiḥ
pāṇḍavair vigraho ghoraḥ samārabdho mayā prabho
5ekādaśa samākhyātā akṣauhiṇyaś ca yā mama
nideśe tava tiṣṭhanti mayā sārdhaṃ paraṃtapa
6so 'haṃ bharataśārdūla bhīmasenapurogamaiḥ
ghaṭotkacaṃ samāśritya pāṇḍavair yudhi nirjitaḥ
7tan me dahati gātrāṇi śuṣkavṛkṣam ivānalaḥ
tad icchāmi mahābhāga tvatprasādāt paraṃtapa
8rākṣasāpasadaṃ hantuṃ svayam eva pitāmaha
tvāṃ samāśritya durdharṣaṃ tan me kartuṃ tvam arhasi
9etac chrutvā tu vacanaṃ rājño bharatasattama
duryodhanam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt
10śṛṇu rājan mama vaco yat tvā vakṣyāmi kaurava
yathā tvayā mahārāja vartitavyaṃ paraṃtapa
11ātmā rakṣyo raṇe tāta sarvāvasthāsv ariṃdama
dharmarājena saṃgrāmas tvayā kāryaḥ sadānagha
12arjunena yamābhyāṃ vā bhīmasenena vā punaḥ
rājadharmaṃ puraskṛtya rājā rājānam ṛcchati
13ahaṃ droṇaḥ kṛpo drauṇiḥ kṛtavarmā ca sātvataḥ
śalyaś ca saumadattiś ca vikarṇaś ca mahārathaḥ
14tava ca bhrātaraḥ śūrā duḥśāsanapurogamāḥ
tvadarthaṃ pratiyotsyāmo rākṣasaṃ taṃ mahābalam
15tasmin raudre rākṣasendre yadi te hṛcchayo mahān
ayaṃ vā gacchatu raṇe tasya yuddhāya durmateḥ
bhagadatto mahīpālaḥ puraṃdarasamo yudhi
16etāvad uktvā rājānaṃ bhagadattam athābravīt
samakṣaṃ pārthivendrasya vākyaṃ vākyaviśāradaḥ
17gaccha śīghraṃ mahārāja haiḍimbaṃ yuddhadurmadam
vārayasva raṇe yatto miṣatāṃ sarvadhanvinām
rākṣasaṃ krūrakarmāṇaṃ yathendras tārakaṃ purā
18tava divyāni cāstrāṇi vikramaś ca paraṃtapa
samāgamaś ca bahubhiḥ purābhūd asuraiḥ saha
19tvaṃ tasya rājaśārdūla pratiyoddhā mahāhave
svabalena vṛto rājañ jahi rākṣasapuṃgavam
20etac chrutvā tu vacanaṃ bhīṣmasya pṛtanāpateḥ
prayayau siṃhanādena parān abhimukho drutam
21tam ādravantaṃ saṃprekṣya garjantam iva toyadam
abhyavartanta saṃkruddhāḥ pāṇḍavānāṃ mahārathāḥ
22bhimaseno 'bhimanyuś ca rākṣasaś ca ghaṭotkacaḥ
draupadeyāḥ satyadhṛtiḥ kṣatradevaś ca māriṣa
23cedipo vasudānaś ca daśārṇādhipatis tathā
supratīkena tāṃś cāpi bhagadatto 'py upādravat
24tataḥ samabhavad yuddhaṃ ghorarūpaṃ bhayānakam
pāṇḍūnāṃ bhagadattena yamarāṣṭravivardhanam
25pramuktā rathibhir bāṇā bhīmavegāḥ sutejanāḥ
te nipetur mahārāja nāgeṣu ca ratheṣu ca
26prabhinnāś ca mahānāgā vinītā hastisādibhiḥ
parasparaṃ samāsādya saṃnipetur abhītavat
27madāndhā roṣasaṃrabdhā viṣāṇāgrair mahāhave
bibhidur dantamusalaiḥ samāsādya parasparam
28hayāś ca cāmarāpīḍāḥ prāsapāṇibhir āsthitāḥ
coditāḥ sādibhiḥ kṣipraṃ nipetur itaretaram
29pādātāś ca padātyoghais tāḍitāḥ śaktitomaraiḥ
nyapatanta tadā bhūmau śataśo 'tha sahasraśaḥ
30rathinaś ca tathā rājan karṇinālīkasāyakaiḥ
nihatya samare vīrān siṃhanādān vinedire
31tasmiṃs tathā vartamāne saṃgrāme lomaharṣaṇe
bhagadatto maheṣvāso bhīmasenam athādravat
32kuñjareṇa prabhinnena saptadhā sravatā madam
parvatena yathā toyaṃ sravamāṇena sarvataḥ
33kirañ śarasahasrāṇi supratīkaśirogataḥ
airāvatastho maghavān vāridhārā ivānagha
34sa bhīmaṃ śaradhārābhis tāḍayām āsa pārthivaḥ
parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ
35bhīmasenas tu saṃkruddhaḥ pādarakṣān paraḥśatān
nijaghāna maheṣvāsaḥ saṃkruddhaḥ śaravṛṣṭibhiḥ
36tān dṛṣṭvā nihatān kruddho bhagadattaḥ pratāpavān
codayām āsa nāgendraṃ bhīmasenarathaṃ prati
37sa nāgaḥ preṣitas tena bāṇo jyācodito yathā
abhyadhāvata vegena bhīmasenam ariṃdamam
38tam āpatantaṃ saṃprekṣya pāṇḍavānāṃ mahārathāḥ
abhyavartanta vegena bhīmasenapurogamāḥ
39kekayāś cābhimanyuś ca draupadeyāś ca sarvaśaḥ
daśārṇādhipatiḥ śūraḥ kṣatradevaś ca māriṣa
cedipaś citraketuś ca saṃkruddhāḥ sarva eva te
40uttamāstrāṇi divyāni darśayanto mahābalāḥ
tam ekaṃ kuñjaraṃ kruddhāḥ samantāt paryavārayan
41sa viddho bahubhir bāṇair vyarocata mahādvipaḥ
saṃjātarudhirotpīḍo dhātucitra ivādrirāṭ
42daśārṇādhipatiś cāpi gajaṃ bhūmidharopamam
samāsthito 'bhidudrāva bhagadattasya vāraṇam
43tam āpatantaṃ samare gajaṃ gajapatiḥ sa ca
dadhāra supratīko 'pi veleva makarālayam
44vāritaṃ prekṣya nāgendraṃ daśārṇasya mahātmanaḥ
sādhu sādhv iti sainyāni pāṇḍaveyāny apūjayan
45tataḥ prāgjyotiṣaḥ kruddhas tomarān vai caturdaśa
prāhiṇot tasya nāgasya pramukhe nṛpasattama
46tasya varma mukhatrāṇaṃ śātakumbhapariṣkṛtam
vidārya prāviśan kṣipraṃ valmīkam iva pannagāḥ
47sa gāḍhaviddho vyathito nāgo bharatasattama
upāvṛttamadaḥ kṣipraṃ sa nyavartata vegataḥ
48pradudrāva ca vegena praṇadan bhairavaṃ svanam
sa mardamānaḥ svabalaṃ vāyur vṛkṣān ivaujasā
49tasmin parājite nāge pāṇḍavānāṃ mahārathāḥ
siṃhanādaṃ vinadyoccair yuddhāyaivopatasthire
50tato bhīmaṃ puraskṛtya bhagadattam upādravan
kiranto vividhān bāṇāñ śastrāṇi vividhāni ca
51teṣām āpatatāṃ rājan saṃkruddhānām amarṣiṇām
śrutvā sa ninadaṃ ghoram amarṣād gatasādhvasaḥ
bhagadatto maheṣvāsaḥ svanāgaṃ pratyacodayat
52aṅkuśāṅguṣṭhanuditaḥ sa gajapravaro yudhi
tasmin kṣaṇe samabhavat saṃvartaka ivānalaḥ
53rathasaṃghāṃs tathā nāgān hayāṃś ca saha sādibhiḥ
pādātāṃś ca susaṃkruddhaḥ śataśo 'tha sahasraśaḥ
amṛdnāt samare rājan saṃpradhāvaṃs tatas tataḥ
54tena saṃloḍyamānaṃ tu pāṇḍūnāṃ tad balaṃ mahat
saṃcukoca mahārāja carmevāgnau samāhitam
55bhagnaṃ tu svabalaṃ dṛṣṭvā bhagadattena dhīmatā
ghaṭotkaco 'tha saṃkruddho bhagadattam upādravat
56vikaṭaḥ puruṣo rājan dīptāsyo dīptalocanaḥ
rūpaṃ vibhīṣaṇaṃ kṛtvā roṣeṇa prajvalann iva
57jagrāha vipulaṃ śūlaṃ girīṇām api dāraṇam
nāgaṃ jighāṃsuḥ sahasā cikṣepa ca mahābalaḥ
saviṣphuliṅgajvālābhiḥ samantāt pariveṣṭitam
58tam āpatantaṃ sahasā dṛṣṭvā jvālākulaṃ raṇe
cikṣepa ruciraṃ tīkṣṇam ardhacandraṃ sa pārthivaḥ
ciccheda sumahac chūlaṃ tena bāṇena vegavat
59nipapāta dvidhā chinnaṃ śūlaṃ hemapariṣkṛtam
mahāśanir yathā bhraṣṭā śakramuktā nabhogatā
60śūlaṃ nipatitaṃ dṛṣṭvā dvidhā kṛttaṃ sa pārthivaḥ
rukmadaṇḍāṃ mahāśaktiṃ jagrāhāgniśikhopamām
cikṣepa tāṃ rākṣasasya tiṣṭha tiṣṭheti cābravīt
61tām āpatantīṃ saṃprekṣya viyatsthām aśanīm iva
utpatya rākṣasas tūrṇaṃ jagrāha ca nanāda ca
62babhañja caināṃ tvarito jānuny āropya bhārata
paśyataḥ pārthivendrasya tad adbhutam ivābhavat
63tad avekṣya kṛtaṃ karma rākṣasena balīyasā
divi devāḥ sagandharvā munayaś cāpi vismitāḥ
64pāṇḍavāś ca maheṣvāsā bhīmasenapurogamāḥ
sādhu sādhv iti nādena pṛthivīm anunādayan
65taṃ tu śrutvā mahānādaṃ prahṛṣṭānāṃ mahātmanām
nāmṛṣyata maheṣvāso bhagadattaḥ pratāpavān
66sa visphārya mahac cāpam indrāśanisamasvanam
abhidudrāva vegena pāṇḍavānāṃ mahārathān
visṛjan vimalāṃs tīkṣṇān nārācāñ jvalanaprabhān
67bhīmam ekena vivyādha rākṣasaṃ navabhiḥ śaraiḥ
abhimanyuṃ tribhiś caiva kekayān pañcabhis tathā
68pūrṇāyatavisṛṣṭena svarṇapuṅkhena patriṇā
bibheda dakṣiṇaṃ bāhuṃ kṣatradevasya cāhave
papāta sahasā tasya saśaraṃ dhanur uttamam
69draupadeyāṃs tataḥ pañca pañcabhiḥ samatāḍayat
bhīmasenasya ca krodhān nijaghāna turaṃgamān
70dhvajaṃ kesariṇaṃ cāsya ciccheda viśikhais tribhiḥ
nirbibheda tribhiś cānyaiḥ sārathiṃ cāsya patribhiḥ
71sa gāḍhaviddho vyathito rathopastha upāviśat
viśoko bharataśreṣṭha bhagadattena saṃyuge
72tato bhīmo mahārāja viratho rathināṃ varaḥ
gadāṃ pragṛhya vegena pracaskanda mahārathāt
73tam udyatagadaṃ dṛṣṭvā saśṛṅgam iva parvatam
tāvakānāṃ bhayaṃ ghoraṃ samapadyata bhārata
74etasminn eva kāle tu pāṇḍavaḥ kṛṣṇasārathiḥ
ājagāma mahārāja nighnañ śatrūn sahasraśaḥ
75yatra tau puruṣavyāghrau pitāputrau paraṃtapau
prāgjyotiṣeṇa saṃsaktau bhīmasenaghaṭotkacau
76dṛṣṭvā tu pāṇḍavo rājan yudhyamānān mahārathān
tvarito bharataśreṣṭha tatrāyād vikirañ śarān
77tato duryodhano rājā tvaramāṇo mahārathaḥ
senām acodayat kṣipraṃ rathanāgāśvasaṃkulām
78tām āpatantīṃ sahasā kauravāṇāṃ mahācamūm
abhidudrāva vegena pāṇḍavaḥ śvetavāhanaḥ
79bhagadatto 'pi samare tena nāgena bhārata
vimṛdnan pāṇḍavabalaṃ yudhiṣṭhiram upādravat
80tadāsīt tumulaṃ yuddhaṃ bhagadattasya māriṣa
pāñcālaiḥ sṛñjayaiś caiva kekayaiś codyatāyudhaiḥ
81bhīmaseno 'pi samare tāv ubhau keśavārjunau
āśrāvayad yathāvṛttam irāvad vadham uttamam