Book 6 Chapter 89
1saṃjaya uvāca
1vimukhīkṛtya tān sarvāṃs tāvakān yudhi rākṣasaḥ
jighāṃsur bharataśreṣṭha duryodhanam upādravat
2tam āpatantaṃ saṃprekṣya rājānaṃ prati vegitam
abhyadhāvaj jighāṃsantas tāvakā yuddhadurmadāḥ
3tālamātrāṇi cāpāni vikarṣanto mahābalāḥ
tam ekam abhyadhāvanta nadantaḥ siṃhasaṃghavat
4athainaṃ śaravarṣeṇa samantāt paryavārayan
parvataṃ vāridhārābhiḥ śaradīva balāhakāḥ
5sa gāḍhaviddho vyathitas tottrārdita iva dvipaḥ
utpapāta tadākāśaṃ samantād vainateyavat
6vyanadat sumahānādaṃ jīmūta iva śāradaḥ
diśaḥ khaṃ pradiśaś caiva nādayan bhairavasvanaḥ
7rākṣasasya tu taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ
uvāca bharataśreṣṭho bhīmasenam idaṃ vacaḥ
8yudhyate rākṣaso nūnaṃ dhārtarāṣṭrair mahārathaiḥ
yathāsya śrūyate śabdo nadato bhairavaṃ svanam
atibhāraṃ ca paśyāmi tatra tāta samāhitam
9pitāmahaś ca saṃkruddhaḥ pāñcālān hantum udyataḥ
teṣāṃ ca rakṣaṇārthāya yudhyate phalgunaḥ paraiḥ
10etac chrutvā mahābāho kāryadvayam upasthitam
gaccha rakṣasva haiḍimbaṃ saṃśayaṃ paramaṃ gatam
11bhrātur vacanam ājñāya tvaramāṇo vṛkodaraḥ
prayayau siṃhanādena trāsayan sarvapārthivān
vegena mahatā rājan parvakāle yathodadhiḥ
12tam anvayāt satyadhṛtiḥ saucittir yuddhadurmadaḥ
śreṇimān vasudānaś ca putraḥ kāśyasya cābhibhūḥ
13abhimanyumukhāś caiva draupadeyā mahārathāḥ
kṣatradevaś ca vikrāntaḥ kṣatradharmā tathaiva ca
14anūpādhipatiś caiva nīlaḥ svabalam āsthitaḥ
mahatā rathavaṃśena haiḍimbaṃ paryavārayan
15kuñjaraiś ca sadā mattaiḥ ṣaṭsahasraiḥ prahāribhiḥ
abhyarakṣanta sahitā rākṣasendraṃ ghaṭotkacam
16siṃhanādena mahatā nemighoṣeṇa caiva hi
khuraśabdaninādaiś ca kampayanto vasuṃdharām
17teṣām āpatatāṃ śrutvā śabdaṃ taṃ tāvakaṃ balam
bhīmasenabhayodvignaṃ vivarṇavadanaṃ tathā
parivṛttaṃ mahārāja parityajya ghaṭotkacam
18tataḥ pravavṛte yuddhaṃ tatra tatra mahātmanām
tāvakānāṃ pareṣāṃ ca saṃgrāmeṣv anivartinām
19nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ
anyonyam abhidhāvantaḥ saṃprahāraṃ pracakrire
vyatiṣaktaṃ mahāraudraṃ yuddhaṃ bhīrubhayāvaham
20hayā gajaiḥ samājagmuḥ pādātā rathibhiḥ saha
anyonyaṃ samare rājan prārthayānā mahad yaśaḥ
21sahasā cābhavat tīvraṃ saṃnipātān mahad rajaḥ
rathāśvagajapattīnāṃ padanemisamuddhatam
22dhūmrāruṇaṃ rajas tīvraṃ raṇabhūmiṃ samāvṛṇot
naiva sve na pare rājan samajānan parasparam
23pitā putraṃ na jānīte putro vā pitaraṃ tathā
nirmaryāde tathā bhūte vaiśase lomaharṣaṇe
24śastrāṇāṃ bharataśreṣṭha manuṣyāṇāṃ ca garjatām
sumahān abhavac chabdo vaṃśānām iva dahyatām
25gajavājimanuṣyāṇāṃ śoṇitāntrataraṅgiṇī
prāvartata nadī tatra keśaśaivalaśādvalā
26narāṇāṃ caiva kāyebhyaḥ śirasāṃ patatāṃ raṇe
śuśruve sumahāñ śabdaḥ patatām aśmanām iva
27viśiraskair manuṣyaiś ca chinnagātraiś ca vāraṇaiḥ
aśvaiḥ saṃbhinnadehaiś ca saṃkīrṇābhūd vasuṃdharā
28nānāvidhāni śastrāṇi visṛjanto mahārathāḥ
anyonyam abhidhāvantaḥ saṃprahāraṃ pracakrire
29hayā hayān samāsādya preṣitā hayasādibhiḥ
samāhatya raṇe 'nyonyaṃ nipetur gatajīvitāḥ
30narā narān samāsādya krodharaktekṣaṇā bhṛśam
urāṃsy urobhir anyonyaṃ samāśliṣya nijaghnire
31preṣitāś ca mahāmātrair vāraṇāḥ paravāraṇāḥ
abhighnanti viṣāṇāgrair vāraṇān eva saṃyuge
32te jātarudhirāpīḍāḥ patākābhir alaṃkṛtāḥ
saṃsaktāḥ pratyadṛśyanta meghā iva savidyutaḥ
33ke cid bhinnā viṣāṇāgrair bhinnakumbhāś ca tomaraiḥ
vinadanto 'bhyadhāvanta garjanto jaladā iva
34ke cid dhastair dvidhā chinnaiś chinnagātrās tathāpare
nipetus tumule tasmiṃś chinnapakṣā ivādrayaḥ
35pārśvais tu dāritair anye vāraṇair varavāraṇāḥ
mumucuḥ śoṇitaṃ bhūri dhātūn iva mahīdharāḥ
36nārācābhihatās tv anye tathā viddhāś ca tomaraiḥ
hatārohā vyadṛśyanta viśṛṅgā iva parvatāḥ
37ke cit krodhasamāviṣṭā madāndhā niravagrahāḥ
rathān hayān padātāṃś ca mamṛduḥ śataśo raṇe
38tathā hayā hayārohais tāḍitāḥ prāsatomaraiḥ
tena tenābhyavartanta kurvanto vyākulā diśaḥ
39rathino rathibhiḥ sārdhaṃ kulaputrās tanutyajaḥ
parāṃ śaktiṃ samāsthāya cakruḥ karmāṇy abhītavat
40svayaṃvara ivāmarde prajahrur itaretaram
prārthayānā yaśo rājan svargaṃ vā yuddhaśālinaḥ
41tasmiṃs tathā vartamāne saṃgrāme lomaharṣaṇe
dhārtarāṣṭraṃ mahat sainyaṃ prāyaśo vimukhīkṛtam