Book 6 Chapter 88
1saṃjaya uvāca
1tatas tad bāṇavarṣaṃ tu duḥsahaṃ dānavair api
dadhāra yudhi rājendro yathā varṣaṃ mahādvipaḥ
2tataḥ krodhasamāviṣṭo niḥśvasann iva pannagaḥ
saṃśayaṃ paramaṃ prāptaḥ putras te bharatarṣabha
3mumoca niśitāṃs tīkṣṇān nārācān pañcaviṃśatim
te 'patan sahasā rājaṃs tasmin rākṣasapuṃgave
āśīviṣā iva kruddhāḥ parvate gandhamādane
4sa tair viddhaḥ sravan raktaṃ prabhinna iva kuñjaraḥ
dadhre matiṃ vināśāya rājñaḥ sa piśitāśanaḥ
jagrāha ca mahāśaktiṃ girīṇām api dāraṇīm
5saṃpradīptāṃ maholkābhām aśanīṃ maghavān iva
samudyacchan mahābāhur jighāṃsus tanayaṃ tava
6tām udyatām abhiprekṣya vaṅgānām adhipas tvaran
kuñjaraṃ girisaṃkāśaṃ rākṣasaṃ pratyacodayat
7sa nāgapravareṇājau balinā śīghragāminā
yato duryodhanarathas taṃ mārgaṃ pratyapadyata
rathaṃ ca vārayām āsa kuñjareṇa sutasya te
8mārgam āvāritaṃ dṛṣṭvā rājñā vaṅgena dhīmatā
ghaṭotkaco mahārāja krodhasaṃraktalocanaḥ
udyatāṃ tāṃ mahāśaktiṃ tasmiṃś cikṣepa vāraṇe
9sa tayābhihato rājaṃs tena bāhuvimuktayā
saṃjātarudhirotpīḍaḥ papāta ca mamāra ca
10pataty atha gaje cāpi vaṅgānām īśvaro balī
javena samabhidrutya jagāma dharaṇītalam
11duryodhano 'pi saṃprekṣya pātitaṃ varavāraṇam
prabhagnaṃ ca balaṃ dṛṣṭvā jagāma paramāṃ vyathām
12kṣatradharmaṃ puraskṛtya ātmanaś cābhimānitām
prāpte 'pakramaṇe rājā tasthau girir ivācalaḥ
13saṃdhāya ca śitaṃ bāṇaṃ kālāgnisamatejasam
mumoca paramakruddhas tasmin ghore niśācare
14tam āpatantaṃ saṃprekṣya bāṇam indrāśaniprabham
lāghavād vañcayām āsa mahākāyo ghaṭotkacaḥ
15bhūya eva nanādograḥ krodhasaṃraktalocanaḥ
trāsayan sarvabhūtāni yugānte jalado yathā
16taṃ śrutvā ninadaṃ ghoraṃ tasya bhīṣmasya rakṣasaḥ
ācāryam upasaṃgamya bhīṣmaḥ śāṃtanavo 'bravīt
17yathaiṣa ninado ghoraḥ śrūyate rākṣaseritaḥ
haiḍimbo yudhyate nūnaṃ rājñā duryodhanena ha
18naiṣa śakyo hi saṃgrāme jetuṃ bhūtena kena cit
tatra gacchata bhadraṃ vo rājānaṃ parirakṣata
19abhidrutaṃ mahābhāgaṃ rākṣasena durātmanā
etad dhi paramaṃ kṛtyaṃ sarveṣāṃ naḥ paraṃtapāḥ
20pitāmahavacaḥ śrutvā tvaramāṇā mahārathāḥ
uttamaṃ javam āsthāya prayayur yatra kauravaḥ
21droṇaś ca somadattaś ca bāhlikaś ca jayadrathaḥ
kṛpo bhūriśravāḥ śalyaś citraseno viviṃśatiḥ
22aśvatthāmā vikarṇaś ca āvantyaś ca bṛhadbalaḥ
rathāś cānekasāhasrā ye teṣām anuyāyinaḥ
abhidrutaṃ parīpsantaḥ putraṃ duryodhanaṃ tava
23tad anīkam anādhṛṣyaṃ pālitaṃ lokasattamaiḥ
ātatāyinam āyāntaṃ prekṣya rākṣasasattamaḥ
nākampata mahābāhur maināka iva parvataḥ
24pragṛhya vipulaṃ cāpaṃ jñātibhiḥ parivāritaḥ
śūlamudgarahastaiś ca nānāpraharaṇair api
25tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam
rākṣasānāṃ ca mukhyasya duryodhanabalasya ca
26dhanuṣāṃ kūjatāṃ śabdaḥ sarvatas tumulo 'bhavat
aśrūyata mahārāja vaṃśānāṃ dahyatām iva
27śastrāṇāṃ pātyamānānāṃ kavaceṣu śarīriṇām
śabdaḥ samabhavad rājann adrīṇām iva dīryatām
28vīrabāhuvisṛṣṭānāṃ tomarāṇāṃ viśāṃ pate
rūpam āsīd viyatsthānāṃ sarpāṇāṃ sarpatām iva
29tataḥ paramasaṃkruddho visphārya sumahad dhanuḥ
rākṣasendro mahābāhur vinadan bhairavaṃ ravam
30ācāryasyārdhacandreṇa kruddhaś ciccheda kārmukam
somadattasya bhallena dhvajam unmathya cānadat
31bāhlikaṃ ca tribhir bāṇair abhyavidhyat stanāntare
kṛpam ekena vivyādha citrasenaṃ tribhiḥ śaraiḥ
32pūrṇāyatavisṛṣṭena samyak praṇihitena ca
jatrudeśe samāsādya vikarṇaṃ samatāḍayat
nyaṣīdat sa rathopasthe śoṇitena pariplutaḥ
33tataḥ punar ameyātmā nārācān daśa pañca ca
bhūriśravasi saṃkruddhaḥ prāhiṇod bharatarṣabha
te varma bhittvā tasyāśu prāviśan medinītalam
34viviṃśateś ca drauṇeś ca yantārau samatāḍayat
tau petatū rathopasthe raśmīn utsṛjya vājinām
35sindhurājño 'rdhacandreṇa vārāhaṃ svarṇabhūṣitam
unmamātha mahārāja dvitīyenācchinad dhanuḥ
36caturbhir atha nārācair āvantyasya mahātmanaḥ
jaghāna caturo vāhān krodhasaṃraktalocanaḥ
37pūrṇāyatavisṛṣṭena pītena niśitena ca
nirbibheda mahārāja rājaputraṃ bṛhadbalam
sa gāḍhaviddho vyathito rathopastha upāviśat
38bhṛśaṃ krodhena cāviṣṭo rathastho rākṣasādhipaḥ
cikṣepa niśitāṃs tīkṣṇāñ śarān āśīviṣopamān
bibhidus te mahārāja śalyaṃ yuddhaviśāradam