Book 6 Chapter 87
1dhṛtarāṣṭra uvāca
1irāvantaṃ tu nihataṃ dṛṣṭvā pārthā mahārathāḥ
saṃgrāme kim akurvanta tan mamācakṣva saṃjaya
2saṃjaya uvāca
2irāvantaṃ tu nihataṃ saṃgrāme vīkṣya rākṣasaḥ
vyanadat sumahānādaṃ bhaimasenir ghaṭotkacaḥ
3nadatas tasya śabdena pṛthivī sāgarāmbarā
saparvatavanā rājaṃś cacāla subhṛśaṃ tadā
antarikṣaṃ diśaś caiva sarvāś ca pradiśas tathā
4taṃ śrutvā sumahānādaṃ tava sainyasya bhārata
ūrustambhaḥ samabhavad vepathuḥ sveda eva ca
5sarva eva ca rājendra tāvakā dīnacetasaḥ
sarpavat samaveṣṭanta siṃhabhītā gajā iva
6ninadat sumahānādaṃ nirghātam iva rākṣasaḥ
jvalitaṃ śūlam udyamya rūpaṃ kṛtvā vibhīṣaṇam
7nānāpraharaṇair ghorair vṛto rākṣasapuṃgavaiḥ
ājagāma susaṃkruddhaḥ kālāntakayamopamaḥ
8tam āpatantaṃ saṃprekṣya saṃkruddhaṃ bhīmadarśanam
svabalaṃ ca bhayāt tasya prāyaśo vimukhīkṛtam
9tato duryodhano rājā ghaṭotkacam upādravat
pragṛhya vipulaṃ cāpaṃ siṃhavad vinadan muhuḥ
10pṛṣṭhato 'nuyayau cainaṃ sravadbhiḥ parvatopamaiḥ
kuñjarair daśasāhasrair vaṅgānām adhipaḥ svayam
11tam āpatantaṃ saṃprekṣya gajānīkena saṃvṛtam
putraṃ tava mahārāja cukopa sa niśācaraḥ
12tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
rākṣasānāṃ ca rājendra duryodhanabalasya ca
13gajānīkaṃ ca saṃprekṣya meghavṛndam ivodyatam
abhyadhāvanta saṃkruddhā rākṣasāḥ śastrapāṇayaḥ
14nadanto vividhān nādān meghā iva savidyutaḥ
śaraśaktyṛṣṭinārācair nighnanto gajayodhinaḥ
15bhiṇḍipālais tathā śūlair mudgaraiḥ saparaśvadhaiḥ
parvatāgraiś ca vṛkṣaiś ca nijaghnus te mahāgajān
16bhinnakumbhān virudhirān bhinnagātrāṃś ca vāraṇān
apaśyāma mahārāja vadhyamānān niśācaraiḥ
17teṣu prakṣīyamāṇeṣu bhagneṣu gajayodhiṣu
duryodhano mahārāja rākṣasān samupādravat
18amarṣavaśam āpannas tyaktvā jīvitam ātmanaḥ
mumoca niśitān bāṇān rākṣaseṣu mahābalaḥ
19jaghāna ca maheṣvāsaḥ pradhānāṃs tatra rākṣasān
saṃkruddho bharataśreṣṭha putro duryodhanas tava
20vegavantaṃ mahāraudraṃ vidyujjihvaṃ pramāthinam
śaraiś caturbhiś caturo nijaghāna mahārathaḥ
21tataḥ punar ameyātmā śaravarṣaṃ durāsadam
mumoca bharataśreṣṭha niśācarabalaṃ prati
22tat tu dṛṣṭvā mahat karma putrasya tava māriṣa
krodhenābhiprajajvāla bhaimasenir mahābalaḥ
23visphārya ca mahac cāpam indrāśanisamasvanam
abhidudrāva vegena duryodhanam ariṃdamam
24tam āpatantam udvīkṣya kālasṛṣṭam ivāntakam
na vivyathe mahārāja putro duryodhanas tava
25athainam abravīt kruddhaḥ krūraḥ saṃraktalocanaḥ
ye tvayā sunṛśaṃsena dīrghakālaṃ pravāsitāḥ
yac ca te pāṇḍavā rājaṃś chaladyūte parājitāḥ
26yac caiva draupadī kṛṣṇā ekavastrā rajasvalā
sabhām ānīya durbuddhe bahudhā kleśitā tvayā
27tava ca priyakāmena āśramasthā durātmanā
saindhavena parikliṣṭā paribhūya pitṝn mama
28eteṣām avamānānām anyeṣāṃ ca kulādhama
antam adya gamiṣyāmi yadi notsṛjase raṇam
29evam uktvā tu haiḍimbo mahad visphārya kārmukam
saṃdaśya daśanair oṣṭhaṃ sṛkkiṇī parisaṃlihan
30śaravarṣeṇa mahatā duryodhanam avākirat
parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ