Book 6 Chapter 86
1saṃjaya uvāca
1vartamāne tathā raudre rājan vīravarakṣaye
śakuniḥ saubalaḥ śrīmān pāṇḍavān samupādravat
2tathaiva sātvato rājan hārdikyaḥ paravīrahā
abhyadravata saṃgrāme pāṇḍavānām anīkinīm
3tataḥ kāmbojamukhyānāṃ nadījānāṃ ca vājinām
āraṭṭānāṃ mahījānāṃ sindhujānāṃ ca sarvaśaḥ
4vanāyujānāṃ śubhrāṇāṃ tathā parvatavāsinām
ye cāpare tittirajā javanā vātaraṃhasaḥ
5suvarṇālaṃkṛtair etair varmavadbhiḥ sukalpitaiḥ
hayair vātajavair mukhyaiḥ pāṇḍavasya suto balī
abhyavartata tat sainyaṃ hṛṣṭarūpaḥ paraṃtapaḥ
6arjunasyātha dāyāda irāvān nāma vīryavān
sutāyāṃ nāgarājasya jātaḥ pārthena dhīmatā
7airāvatena sā dattā anapatyā mahātmanā
patyau hate suparṇena kṛpaṇā dīnacetanā
8bhāryārthaṃ tāṃ ca jagrāha pārthaḥ kāmavaśānugām
evam eṣa samutpannaḥ parakṣetre 'rjunātmajaḥ
9sa nāgaloke saṃvṛddho mātrā ca parirakṣitaḥ
pitṛvyeṇa parityaktaḥ pārthadveṣād durātmanā
10rūpavān vīryasaṃpanno guṇavān satyavikramaḥ
indralokaṃ jagāmāśu śrutvā tatrārjunaṃ gatam
11so 'bhigamya mahātmānaṃ pitaraṃ satyavikramam
abhyavādayad avyagro vinayena kṛtāñjaliḥ
irāvān asmi bhadraṃ te putraś cāhaṃ tavābhibho
12mātuḥ samāgamo yaś ca tat sarvaṃ pratyavedayat
tac ca sarvaṃ yathāvṛttam anusasmāra pāṇḍavaḥ
13pariṣvajya sutaṃ cāpi so 'tmanaḥ sadṛśaṃ guṇaiḥ
prītimān abhavat pārtho devarājaniveśane
14so 'rjunena samājñapto devaloke tadā nṛpa
prītipūrvaṃ mahābāhuḥ svakāryaṃ prati bhārata
yuddhakāle tvayāsmākaṃ sāhyaṃ deyam iti prabho
15bāḍham ity evam uktvā ca yuddhakāla upāgataḥ
kāmavarṇajavair aśvaiḥ saṃvṛto bahubhir nṛpa
16te hayāḥ kāñcanāpīḍā nānāvarṇā manojavāḥ
utpetuḥ sahasā rājan haṃsā iva mahodadhau
17te tvadīyān samāsādya hayasaṃghān mahājavān
kroḍaiḥ kroḍān abhighnanto ghoṇābhiś ca parasparam
nipetuḥ sahasā rājan suvegābhihatā bhuvi
18nipatadbhis tathā taiś ca hayasaṃghaiḥ parasparam
śuśruve dāruṇaḥ śabdaḥ suparṇapatane yathā
19tathaiva ca mahārāja sametyānyonyam āhave
parasparavadhaṃ ghoraṃ cakrus te hayasādinaḥ
20tasmiṃs tathā vartamāne saṃkule tumule bhṛśam
ubhayor api saṃśāntā hayasaṃghāḥ samantataḥ
21prakṣīṇasāyakāḥ śūrā nihatāśvāḥ śramāturāḥ
vilayaṃ samanuprāptās takṣamāṇāḥ parasparam
22tataḥ kṣīṇe hayānīke kiṃciccheṣe ca bhārata
saubalasyātmajāḥ śūrā nirgatā raṇamūrdhani
23vāyuvegasamasparśā jave vāyusamāṃs tathā
āruhya śīlasaṃpannān vayaḥsthāṃs turagottamān
24gajo gavākṣo vṛṣakaś carmavān ārjavaḥ śukaḥ
ṣaḍ ete balasaṃpannā niryayur mahato balāt
25vāryamāṇāḥ śakuninā svaiś ca yodhair mahābalaiḥ
saṃnaddhā yuddhakuśalā raudrarūpā mahābalāḥ
26tad anīkaṃ mahābāho bhittvā paramadurjayam
balena mahatā yuktāḥ svargāya vijayaiṣiṇaḥ
viviśus te tadā hṛṣṭā gāndhārā yuddhadurmadāḥ
27tān praviṣṭāṃs tadā dṛṣṭvā irāvān api vīryavān
abravīt samare yodhān vicitrābharaṇāyudhān
28yathaite dhārtarāṣṭrasya yodhāḥ sānugavāhanāḥ
hanyante samare sarve tathā nītir vidhīyatām
29bāḍham ity evam uktvā te sarve yodhā irāvataḥ
jaghnus te vai parānīkaṃ durjayaṃ samare paraiḥ
30tad anīkam anīkena samare vīkṣya pātitam
amṛṣyamāṇās te sarve subalasyātmajā raṇe
irāvantam abhidrutya sarvataḥ paryavārayan
31tāḍayantaḥ śitaiḥ prāsaiś codayantaḥ parasparam
te śūrāḥ paryadhāvanta kurvanto mahad ākulam
32irāvān atha nirbhinnaḥ prāsais tīkṣṇair mahātmabhiḥ
sravatā rudhireṇāktas tottrair viddha iva dvipaḥ
33urasy api ca pṛṣṭhe ca pārśvayoś ca bhṛśāhataḥ
eko bahubhir atyarthaṃ dhairyād rājan na vivyathe
34irāvān atha saṃkruddhaḥ sarvāṃs tān niśitaiḥ śaraiḥ
mohayām āsa samare viddhvā parapuraṃjayaḥ
35prāsān uddhṛtya sarvāṃś ca svaśarīrād ariṃdamaḥ
tair eva tāḍayām āsa subalasyātmajān raṇe
36nikṛṣya niśitaṃ khaḍgaṃ gṛhītvā ca śarāvaram
padātis tūrṇam āgacchaj jighāṃsuḥ saubalān yudhi
37tataḥ pratyāgataprāṇāḥ sarve te subalātmajāḥ
bhūyaḥ krodhasamāviṣṭā irāvantam athādravan
38irāvān api khaḍgena darśayan pāṇilāghavam
abhyavartata tān sarvān saubalān baladarpitaḥ
39lāghavenātha carataḥ sarve te subalātmajāḥ
antaraṃ nādhyagacchanta carantaḥ śīghragāminaḥ
40bhūmiṣṭham atha taṃ saṃkhye saṃpradṛśya tataḥ punaḥ
parivārya bhṛśaṃ sarve grahītum upacakramuḥ
41athābhyāśagatānāṃ sa khaḍgenāmitrakarśanaḥ
upahastāvahastābhyāṃ teṣāṃ gātrāṇy akṛntata
42āyudhāni ca sarveṣāṃ bāhūn api ca bhūṣitān
apatanta nikṛttāṅgā gatā bhūmiṃ gatāsavaḥ
43vṛṣakas tu mahārāja bahudhā parivikṣataḥ
amucyata mahāraudrāt tasmād vīrāvakartanāt
44tān sarvān patitān dṛṣṭvā bhīto duryodhanas tataḥ
abhyabhāṣata saṃkruddho rākṣasaṃ ghoradarśanam
45ārśyaśṛṅgiṃ maheṣvāsaṃ māyāvinam ariṃdamam
vairiṇaṃ bhīmasenasya pūrvaṃ bakavadhena vai
46paśya vīra yathā hy eṣa phalgunasya suto balī
māyāvī vipriyaṃ ghoram akārṣīn me balakṣayam
47tvaṃ ca kāmagamas tāta māyāstre ca viśāradaḥ
kṛtavairaś ca pārthena tasmād enaṃ raṇe jahi
48bāḍham ity evam uktvā tu rākṣaso ghoradarśanaḥ
prayayau siṃhanādena yatrārjunasuto yuvā
49svārūḍhair yuddhakuśalair vimalaprāsayodhibhiḥ
vīraiḥ prahāribhir yuktaḥ svair anīkaiḥ samāvṛtaḥ
nihantukāmaḥ samare irāvantaṃ mahābalam
50irāvān api saṃkruddhas tvaramāṇaḥ parākramī
hantukāmam amitraghno rākṣasaṃ pratyavārayat
51tam āpatantaṃ saṃprekṣya rākṣasaḥ sumahābalaḥ
tvaramāṇas tato māyāṃ prayoktum upacakrame
52tena māyāmayāḥ kḷptā hayās tāvanta eva hi
svārūḍhā rākṣasair ghoraiḥ śūlapaṭṭiśapāṇibhiḥ
53te saṃrabdhāḥ samāgamya dvisāhasrāḥ prahāriṇaḥ
acirād gamayām āsuḥ pretalokaṃ parasparam
54tasmiṃs tu nihate sainye tāv ubhau yuddhadurmadau
saṃgrāme vyavatiṣṭhetāṃ yathā vai vṛtravāsavau
55ādravantam abhiprekṣya rākṣasaṃ yuddhadurmadam
irāvān krodhasaṃrabdhaḥ pratyadhāvan mahābalaḥ
56samabhyāśagatasyājau tasya khaḍgena durmateḥ
ciccheda kārmukaṃ dīptaṃ śarāvāpaṃ ca pañcakam
57sa nikṛttaṃ dhanur dṛṣṭvā khaṃ javena samāviśat
irāvantam abhikruddhaṃ mohayann iva māyayā
58tato 'ntarikṣam utpatya irāvān api rākṣasam
vimohayitvā māyābhis tasya gātrāṇi sāyakaiḥ
ciccheda sarvamarmajñaḥ kāmarūpo durāsadaḥ
59tathā sa rākṣasaśreṣṭhaḥ śaraiḥ kṛttaḥ punaḥ punaḥ
saṃbabhūva mahārāja samavāpa ca yauvanam
60māyā hi sahajā teṣāṃ vayo rūpaṃ ca kāmajam
evaṃ tad rākṣasasyāṅgaṃ chinnaṃ chinnaṃ vyarohata
61irāvān api saṃkruddho rākṣasaṃ taṃ mahābalam
paraśvadhena tīkṣṇena ciccheda ca punaḥ punaḥ
62sa tena balinā vīraś chidyamāna iva drumaḥ
rākṣaso vyanadad ghoraṃ sa śabdas tumulo 'bhavat
63paraśvadhakṣataṃ rakṣaḥ susrāva rudhiraṃ bahu
tataś cukrodha balavāṃś cakre vegaṃ ca saṃyuge
64ārśyaśṛṅgis tato dṛṣṭvā samare śatrum ūrjitam
kṛtvā ghoraṃ mahad rūpaṃ grahītum upacakrame
saṃgrāmaśiraso madhye sarveṣāṃ tatra paśyatām
65tāṃ dṛṣṭvā tādṛśīṃ māyāṃ rākṣasasya mahātmanaḥ
irāvān api saṃkruddho māyāṃ sraṣṭuṃ pracakrame
66tasya krodhābhibhūtasya saṃyugeṣv anivartinaḥ
yo 'nvayo mātṛkas tasya sa enam abhipedivān
67sa nāgair bahuśo rājan sarvataḥ saṃvṛto raṇe
dadhāra sumahad rūpam ananta iva bhogavān
tato bahuvidhair nāgaiś chādayām āsa rākṣasam
68chādyamānas tu nāgaiḥ sa dhyātvā rākṣasapuṃgavaḥ
sauparṇaṃ rūpam āsthāya bhakṣayām āsa pannagān
69māyayā bhakṣite tasminn anvaye tasya mātṛke
vimohitam irāvantam asinā rākṣaso 'vadhīt
70sakuṇḍalaṃ samukuṭaṃ padmendusadṛśaprabham
irāvataḥ śiro rakṣaḥ pātayām āsa bhūtale
71tasmiṃs tu nihate vīre rākṣasenārjunātmaje
viśokāḥ samapadyanta dhārtarāṣṭrāḥ sarājakāḥ
72tasmin mahati saṃgrāme tādṛśe bhairave punaḥ
mahān vyatikaro ghoraḥ senayoḥ samapadyata
73hayā gajāḥ padātāś ca vimiśrā dantibhir hatāḥ
rathāś ca dantinaś caiva pattibhis tatra sūditāḥ
74tathā pattirathaughāś ca hayāś ca bahavo raṇe
rathibhir nihatā rājaṃs tava teṣāṃ ca saṃkule
75ajānann arjunaś cāpi nihataṃ putram aurasam
jaghāna samare śūrān rājñas tān bhīṣmarakṣiṇaḥ
76tathaiva tāvakā rājan sṛñjayāś ca mahābalāḥ
juhvataḥ samare prāṇān nijaghnur itaretaram
77muktakeśā vikavacā virathāś chinnakārmukāḥ
bāhubhiḥ samayudhyanta samavetāḥ parasparam
78tathā marmātigair bhīṣmo nijaghāna mahārathān
kampayan samare senāṃ pāṇḍavānāṃ mahābalaḥ
79tena yaudhiṣṭhire sainye bahavo mānavā hatāḥ
dantinaḥ sādinaś caiva rathino 'tha hayās tathā
80tatra bhārata bhīṣmasya raṇe dṛṣṭvā parākramam
atyadbhutam apaśyāma śakrasyeva parākramam
81tathaiva bhīmasenasya pārṣatasya ca bhārata
raudram āsīt tadā yuddhaṃ sātvatasya ca dhanvinaḥ
82dṛṣṭvā droṇasya vikrāntaṃ pāṇḍavān bhayam āviśat
eka eva raṇe śakto hantum asmān sasainikān
83kiṃ punaḥ pṛthivīśūrair yodhavrātaiḥ samāvṛtaḥ
ity abruvan mahārāja raṇe droṇena pīḍitāḥ
84vartamāne tathā raudre saṃgrāme bharatarṣabha
ubhayoḥ senayoḥ śūrā nāmṛṣyanta parasparam
85āviṣṭā iva yudhyante rakṣobhūtā mahābalāḥ
tāvakāḥ pāṇḍaveyāś ca saṃrabdhās tāta dhanvinaḥ
86na sma paśyāmahe kaṃ cid yaḥ prāṇān parirakṣati
saṃgrāme daityasaṃkāśe tasmin yoddhā narādhipa