Book 6 Chapter 85
1dhṛtarāṣṭra uvāca
1dṛṣṭvā mama hatān putrān bahūn ekena saṃjaya
bhīṣmo droṇaḥ kṛpaś caiva kim akurvata saṃyuge
2ahany ahani me putrāḥ kṣayaṃ gacchanti saṃjaya
manye 'haṃ sarvathā sūta daivenopahatā bhṛśam
3yatra me tanayāḥ sarve jīyante na jayanty uta
yatra bhīṣmasya droṇasya kṛpasya ca mahātmanaḥ
4saumadatteś ca vīrasya bhagadattasya cobhayoḥ
aśvatthāmnas tathā tāta śūrāṇāṃ sumahātmanām
5anyeṣāṃ caiva vīrāṇāṃ madhyagās tanayā mama
yad ahanyanta saṃgrāme kim anyad bhāgadheyataḥ
6na hi duryodhano mandaḥ purā proktam abudhyata
vāryamāṇo mayā tāta bhīṣmeṇa vidureṇa ca
7gāndhāryā caiva durmedhāḥ satataṃ hitakāmyayā
nāvabudhyat purā mohāt tasya prāptam idaṃ phalam
8yad bhīmasenaḥ samare putrān mama vicetasaḥ
ahany ahani saṃkruddho nayate yamasādanam
9saṃjaya uvāca
9idaṃ tat samanuprāptaṃ kṣattur vacanam uttamam
na buddhavān asi vibho procyamānaṃ hitaṃ tadā
10nivāraya sutān dyūtāt pāṇḍavān mā druheti ca
suhṛdāṃ hitakāmānāṃ bruvatāṃ tat tad eva ca
11na śuśrūṣasi yad vākyaṃ martyaḥ pathyam ivauṣadham
tad eva tvām anuprāptaṃ vacanaṃ sādhu bhāṣitam
12viduradroṇabhīṣmāṇāṃ tathānyeṣāṃ hitaiṣiṇām
akṛtvā vacanaṃ pathyaṃ kṣayaṃ gacchanti kauravāḥ
13tad etat samatikrāntaṃ pūrvam eva viśāṃ pate
tasmān me śṛṇu tattvena yathā yuddham avartata
14madhyāhne sumahāraudraḥ saṃgrāmaḥ samapadyata
lokakṣayakaro rājaṃs tan me nigadataḥ śṛṇu
15tataḥ sarvāṇi sainyāni dharmaputrasya śāsanāt
saṃrabdhāny abhyadhāvanta bhīṣmam eva jighāṃsayā
16dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiś ca mahārathaḥ
yuktānīkā mahārāja bhīṣmam eva samabhyayuḥ
17arjuno draupadeyāś ca cekitānaś ca saṃyuge
duryodhanasamādiṣṭān rājñaḥ sarvān samabhyayuḥ
18abhimanyus tathā vīro haiḍimbaś ca mahārathaḥ
bhīmasenaś ca saṃkruddhas te 'bhyadhāvanta kauravān
19tridhābhūtair avadhyanta pāṇḍavaiḥ kauravā yudhi
tathaiva kaurave rājann avadhyanta pare raṇe
20droṇas tu rathināṃ śreṣṭhaḥ somakān sṛñjayaiḥ saha
abhyadravata saṃkruddhaḥ preṣayiṣyan yamakṣayam
21tatrākrando mahān āsīt sṛñjayānāṃ mahātmanām
vadhyatāṃ samare rājan bhāradvājena dhanvinā
22droṇena nihatās tatra kṣatriyā bahavo raṇe
viveṣṭantaḥ sma dṛśyante vyādhikliṣṭā narā iva
23kūjatāṃ krandatāṃ caiva stanatāṃ caiva saṃyuge
aniśaṃ śrūyate śabdaḥ kṣutkṛśānāṃ nṛṇām iva
24tathaiva kauraveyāṇāṃ bhīmaseno mahābalaḥ
cakāra kadanaṃ ghoraṃ kruddhaḥ kāla ivāparaḥ
25vadhyatāṃ tatra sainyānām anyonyena mahāraṇe
prāvartata nadī ghorā rudhiraughapravāhinī
26sa saṃgrāmo mahārāja ghorarūpo 'bhavan mahān
kurūṇāṃ pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ
27tato bhīmo raṇe kruddho rabhasaś ca viśeṣataḥ
gajānīkaṃ samāsādya preṣayām āsa mṛtyave
28tatra bhārata bhīmena nārācābhihatā gajāḥ
petuḥ seduś ca neduś ca diśaś ca paribabhramuḥ
29chinnahastā mahānāgāś chinnapādāś ca māriṣa
krauñcavad vyanadan bhītāḥ pṛthivīm adhiśiśyire
30nakulaḥ sahadevaś ca hayānīkam abhidrutau
te hayāḥ kāñcanāpīḍā rukmabhāṇḍaparicchadāḥ
vadhyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ
31patadbhiś ca hayai rājan samāstīryata medinī
nirjihvaiś ca śvasadbhiś ca kūjadbhiś ca gatāsubhiḥ
hayair babhau naraśreṣṭha nānārūpadharair dharā
32arjunena hataiḥ saṃkhye tathā bhārata vājibhiḥ
prababhau vasudhā ghorā tatra tatra viśāṃ pate
33rathair bhagnair dhvajaiś chinnaiś chatraiś ca sumahāprabhaiḥ
hārair niṣkaiḥ sakeyūraiḥ śirobhiś ca sakuṇḍalaiḥ
34uṣṇīṣair apaviddhaiś ca patākābhiś ca sarvaṣaḥ
anukarṣaiḥ śubhai rājan yoktraiś cavyasuraśmibhiḥ
saṃchannā vasudhā bhāti vasante kusumair iva
35evam eṣa kṣayo vṛttaḥ pāṇḍūnām api bhārata
kruddhe śāṃtanave bhīṣme droṇe ca rathasattame
36aśvatthāmni kṛpe caiva tathaiva kṛtavarmaṇi
tathetareṣu kruddheṣu tāvakānām api kṣayaḥ