Book 6 Chapter 84
1saṃjaya uvāca
1bhīṣmaṃ tu samare kruddhaṃ pratapantaṃ samantataḥ
na śekuḥ pāṇḍavā draṣṭuṃ tapantam iva bhāskaram
2tataḥ sarvāṇi sainyāni dharmaputrasya śāsanāt
abhyadravanta gāṅgeyaṃ mardayantaṃ śitaiḥ śaraiḥ
3sa tu bhīṣmo raṇaślāghī somakān sahasṛñjayān
pāñcālāṃś ca maheṣvāsān pātayām āsa sāyakaiḥ
4te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha
bhīṣmam evābhyayus tūrṇaṃ tyaktvā mṛtyukṛtaṃ bhayam
5sa teṣāṃ rathināṃ vīro bhīṣmaḥ śāṃtanavo yudhi
ciccheda sahasā rājan bāhūn atha śirāṃsi ca
6virathān rathinaś cakre pitā devavratas tava
patitāny uttamāṅgāni hayebhyo hayasādinām
7nirmanuṣyāṃś ca mātaṅgāñ śayānān parvatopamān
apaśyāma mahārāja bhīṣmāstreṇa pramohitān
8na tatrāsīt pumān kaś cit pāṇḍavānāṃ viśāṃ pate
anyatra rathināṃ śreṣṭhād bhīmasenān mahābalāt
9sa hi bhīṣmaṃ samāsādya tāḍayām āsa saṃyuge
tato niṣṭānako ghoro bhīṣmabhīmasamāgame
10babhūva sarvasainyānāṃ ghorarūpo bhayānakaḥ
tathaiva pāṇḍavā hṛṣṭāḥ siṃhanādam athānadan
11tato duryodhano rājā sodaryaiḥ parivāritaḥ
bhīṣmaṃ jugopa samare vartamāne janakṣaye
12bhīmas tu sārathiṃ hatvā bhīṣmasya rathināṃ varaḥ
vidrutāśve rathe tasmin dravamāṇe samantataḥ
sunābhasya śareṇāśu śiraś ciccheda cārihā
13kṣurapreṇa sutīkṣṇena sa hato nyapatad bhuvi
hate tasmin mahārāja tava putre mahārathe
nāmṛṣyanta raṇe śūrāḥ sodaryāḥ sapta saṃyuge
14ādityaketur bahvāśī kuṇḍadhāro mahodaraḥ
aparājitaḥ paṇḍitako viśālākṣaḥ sudurjayaḥ
15pāṇḍavaṃ citrasaṃnāhā vicitrakavacadhvajāḥ
abhyadravanta saṃgrāme yoddhukāmārimardanāḥ
16mahodaras tu samare bhīmaṃ vivyādha patribhiḥ
navabhir vajrasaṃkāśair namuciṃ vṛtrahā yathā
17ādityaketuḥ saptatyā bahvāśī cāpi pañcabhiḥ
navatyā kuṇḍadhāras tu viśālākṣaś ca saptabhiḥ
18aparājito mahārāja parājiṣṇur mahārathaḥ
śarair bahubhir ānarchad bhīmasenaṃ mahābalam
19raṇe paṇḍitakaś cainaṃ tribhir bāṇaiḥ samardayat
sa tan na mamṛṣe bhīmaḥ śatrubhir vadham āhave
20dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ
śiraś ciccheda samare śareṇa nataparvaṇā
21aparājitasya sunasaṃ tava putrasya saṃyuge
parājitasya bhīmena nipapāta śiro mahīm
22athāpareṇa bhallena kuṇḍadhāraṃ mahāratham
prāhiṇon mṛtyulokāya sarvalokasya paśyataḥ
23tataḥ punar ameyātmā prasaṃdhāya śilīmukham
preṣayām āsa samare paṇḍitaṃ prati bhārata
24sa śaraḥ paṇḍitaṃ hatvā viveśa dharaṇītalam
yathā naraṃ nihatyāśu bhujagaḥ kālacoditaḥ
25viśālākṣaśiraś chittvā pātayām āsa bhūtale
tribhiḥ śarair adīnātmā smaran kleśaṃ purātanam
26mahodaraṃ maheṣvāsaṃ nārācena stanāntare
vivyādha samare rājan sa hato nyapatad bhuvi
27ādityaketoḥ ketuṃ ca chittvā bāṇena saṃyuge
bhallena bhṛśatīkṣṇena śiraś ciccheda cārihā
28bahvāśinaṃ tato bhīmaḥ śareṇa nataparvaṇā
preṣayām āsa saṃkruddho yamasya sadanaṃ prati
29pradudruvus tatas te 'nye putrās tava viśāṃ pate
manyamānā hi tat satyaṃ sabhāyāṃ tasya bhāṣitam
30tato duryodhano rājā bhrātṛvyasanakarśitaḥ
abravīt tāvakān yodhān bhīmo 'yaṃ yudhi vadhyatām
31evam ete maheṣvāsāḥ putrās tava viśāṃ pate
bhrātṝn saṃdṛśya nihatān prāsmaraṃs te hi tad vacaḥ
32yad uktavān mahāprājñaḥ kṣattā hitam anāmayam
tad idaṃ samanuprāptaṃ vacanaṃ divyadarśinaḥ
33lobhamohasamāviṣṭaḥ putraprītyā janādhipa
na budhyase purā yat tat tathyam uktaṃ vaco mahat
34tathaiva hi vadhārthāya putrāṇāṃ pāṇḍavo balī
nūnaṃ jāto mahābāhur yathā hanti sma kauravān
35tato duryodhano rājā bhīṣmam āsādya māriṣa
duḥkhena mahatāviṣṭo vilalāpātikarśitaḥ
36nihatā bhrātaraḥ śūrā bhīmasenena me yudhi
yatamānās tathānye 'pi hanyante sarvasainikāḥ
37bhavāṃś ca madhyasthatayā nityam asmān upekṣate
so 'haṃ kāpatham ārūḍhaḥ paśya daivam idaṃ mama
38etac chrutvā vacaḥ krūraṃ pitā devavratas tava
duryodhanam idaṃ vākyam abravīt sāśrulocanam
39uktam etan mayā pūrvaṃ droṇena vidureṇa ca
gāndhāryā ca yaśasvinyā tattvaṃ tāta na buddhavān
40samayaś ca mayā pūrvaṃ kṛto vaḥ śatrukarśana
nāhaṃ yudhi vimoktavyo nāpy ācāryaḥ kathaṃ cana
41yaṃ yaṃ hi dhārtarāṣṭrāṇāṃ bhīmo drakṣyati saṃyuge
haniṣyati raṇe taṃ taṃ satyam etad bravīmi te
42sa tvaṃ rājan sthiro bhūtvā dṛḍhāṃ kṛtvā raṇe matim
yodhayasva raṇe pārthān svargaṃ kṛtvā parāyaṇam
43na śakyāḥ pāṇḍavā jetuṃ sendrair api surāsuraiḥ
tasmād yuddhe matiṃ kṛtvā sthirāṃ yudhyasva bhārata