Book 6 Chapter 82
1saṃjaya uvāca
1virathaṃ taṃ samāsādya citrasenaṃ manasvinam
ratham āropayām āsa vikarṇas tanayas tava
2tasmiṃs tathā vartamāne tumule saṃkule bhṛśam
bhīṣmaḥ śāṃtanavas tūrṇaṃ yudhiṣṭhiram upādravat
3tataḥ sarathanāgāśvāḥ samakampanta sṛñjayāḥ
mṛtyor āsyam anuprāptaṃ menire ca yudhiṣṭhiram
4yidhiṣṭhiro 'pi kauravyo yamābhyāṃ sahitaḥ prabhuḥ
maheṣvāsaṃ naravyāghraṃ bhīṣmaṃ śāṃtanavaṃ yayau
5tataḥ śarasahasrāṇi pramuñcan pāṇḍavo yudhi
bhīṣmaṃ saṃchādayām āsa yathā megho divākaram
6tena samyak praṇītāni śarajālāni bhārata
patijagrāha gāṅgeyaḥ śataśo 'tha sahasraśaḥ
7tathaiva śarajālāni bhīṣmeṇāstāni māriṣa
ākāśe samadṛśyanta khagamānāṃ vrajā iva
8nimeṣārdhāc ca kaunteyaṃ bhīṣmaḥ śāṃtanavo yudhi
adṛśyaṃ samare cakre śarajālena bhāgaśaḥ
9tato yudhiṣṭhiro rājā kauravyasya mahātmanaḥ
nārācaṃ preṣayām āsa kruddha āśīviṣopamam
10asaṃprāptaṃ tatas taṃ tu kṣurapreṇa mahārathaḥ
ciccheda samare rājan bhīṣmas tasya dhanuścyutam
11taṃ tu chittvā raṇe bhīṣmo nārācaṃ kālasaṃmitam
nijaghne kauravendrasya hayān kāñcanabhūṣaṇān
12hatāśvaṃ tu rathaṃ tyaktvā dharmaputro yudhiṣṭhiraḥ
āruroha rathaṃ tūrṇaṃ nakulasya mahātmanaḥ
13yamāv api susaṃkruddhaḥ samāsādya raṇe tadā
śaraiḥ saṃchādayām āsa bhīṣmaḥ parapuraṃjayaḥ
14tau tu dṛṣṭvā mahārāja bhīṣmabāṇaprapīḍitau
jagāmātha parāṃ cintāṃ bhīṣmasya vadhakāṅkṣayā
15tato yudhiṣṭhiro vaśyān rājñas tān samacodayat
bhīṣmaṃ śāṃtanavaṃ sarve nihateti suhṛdgaṇān
16tatas te pārthivāḥ sarve śrutvā pārthasya bhāṣitam
mahatā rathavaṃśena parivavruḥ pitāmaham
17sa samantāt parivṛtaḥ pitā devavratas tava
cikrīda dhanuṣā rājan pātayāno mahārathān
18taṃ carantaṃ raṇe pārthā dadṛśuḥ kauravaṃ yudhi
mṛgamadhyaṃ praviśyeva yathā siṃhaśiśuṃ vane
19tarjayānaṃ raṇe śūrāṃs trāsayānaṃ ca sāyakaiḥ
dṛṣṭvā tresur mahārāja siṃhaṃ mṛgagaṇā iva
20raṇe bharatasiṃhasya dadṛśuḥ kṣatriyā gatim
agner vāyusahāyasya yathā kakṣaṃ didhakṣataḥ
21śirāṃsi rathināṃ bhīṣmaḥ pātayām āsa saṃyuge
tālebhya iva pakvāni phalāni kuśalo naraḥ
22patadbhiś ca mahārāja śirobhir dharaṇītale
babhūva tumulaḥ śabdaḥ patatām aśmanām iva
23tasmiṃs tu tumule yuddhe vartamāne sudāruṇe
sarveṣām eva sainyānām āsīd vyatikaro mahān
24bhinneṣu teṣu vyūheṣu kṣatriyā itaretaram
ekam ekaṃ samāhūya yuddhāyaivopatasthire
25śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham
abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt
26anādṛtya tato bhīṣmas taṃ śikhaṇḍinam āhave
prayayau sṛñjayān kruddhaḥ strītvaṃ cintya śikhaṇḍinaḥ
27sṛñjayās tu tato hṛṣṭā dṛṣṭvā bhīṣmaṃ mahāratham
siṃhanādān bahuvidhāṃś cakruḥ śaṅkhavimiśritān
28tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam
aparāṃ diśam āsthāya sthite savitari prabho
29dhṛṣṭadyumno 'tha pāñcālyaḥ sātyakiś ca mahārathaḥ
pīḍayantau bhṛśaṃ sainyaṃ śaktitomaravṛṣṭibhiḥ
śastraiś ca bahubhī rājañ jaghnatus tāvakān raṇe
30te hanyamānāḥ samare tāvakāḥ puruṣarṣabha
āryāṃ yuddhe matiṃ kṛtvā na tyajanti sma saṃyugam
yathotsāhaṃ ca samare jaghnur lokaṃ mahārathāḥ
31tatrākrando mahān āsīt tāvakānāṃ mahātmanām
vadhyatāṃ samare rājan pārṣatena mahātmanā
32taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ mahārathau
vindānuvindāv āvantyau pārṣataṃ patyupasthitau
33tau tasya turagān hatvā tvaramāṇau mahārathau
chādayām āsatur ubhau śaravarṣeṇa pārṣatam
34avaplutyātha pāñcālyo rathāt tūrṇaṃ mahābalaḥ
āruroha rathaṃ tūrṇaṃ sātyakeḥ sumahātmanaḥ
35tato yudhiṣṭhiro rājā mahatyā senayā vṛtaḥ
āvantyau samare kruddhāv abhyayāt sa paraṃtapau
36tathaiva tava putro 'pi sarvodyogena māriṣa
vindānuvindāv āvantyau parivāryopatasthivān
37arjunaś cāpi saṃkruddhaḥ kṣatriyān kṣatriyarṣabha
ayodhayata saṃgrāme vajrapāṇir ivāsurān
38droṇaś ca samare kruddhaḥ putrasya priyakṛt tava
vyadhamat sarvapāñcālāṃs tūlarāśim ivānalaḥ
39duryodhanapurogās tu putrās tava viśāṃ pate
parivārya raṇe bhīṣmaṃ yuyudhuḥ pāṇḍavaiḥ saha
40tato duryodhano rājā lohitāyati bhāskare
abravīt tāvakān sarvāṃs tvaradhvam iti bhārata
41yudhyatāṃ tu tathā teṣāṃ kurvatāṃ karma duṣkaram
astaṃ girim athārūḍhe naprakāśati bhāskare
42prāvartata nadī ghorā śoṇitaughataraṅgiṇī
gomāyugaṇasaṃkīrṇā kṣaṇena rajanīmukhe
43śivābhir aśivābhiś ca ruvadbhir bhairavaṃ ravam
ghoram āyodhanaṃ jajñe bhūtasaṃghasamākulam
44rākṣasāś ca piśācāś ca tathānye piśitāśanāḥ
samantato vyadṛśyanta śataśo 'tha sahasraśaḥ
45arjuno 'tha suśarmādīn rājñas tān sapadānugān
vijitya pṛtanāmadhye yayau svaśibiraṃ prati
46yudhiṣṭhiro 'pi kauravyo bhrātṛbhyāṃ sahitas tadā
yayau svaśibiraṃ rājā niśāyāṃ senayā vṛtaḥ
47bhīmaseno 'pi rājendra duryodhanamukhān rathān
avajitya tataḥ saṃkhye yayau svaśibiraṃ prati
48duryodhano 'pi nṛpatiḥ parivārya mahāraṇe
bhīṣmaṃ śāṃtanavaṃ tūrṇaṃ prayātaḥ śibiraṃ prati
49droṇo drauṇiḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ
parivārya camūṃ sarvāṃ prayayuḥ śibiraṃ prati
50tathaiva sātyakī rājan dhṛṣṭadyumnaś ca pārṣataḥ
parivārya raṇe yodhān yayatuḥ śibiraṃ prati
51evam ete mahārāja tāvakāḥ pāṇḍavaiḥ saha
paryavartanta sahitā niśākāle paraṃtapāḥ
52tataḥ svaśibiraṃ gatvā pāṇḍavāḥ kuravas tathā
nyaviśanta mahārāja pūjayantaḥ parasparam
53rakṣāṃ kṛtvātmanaḥ śūrā nyasya gulmān yathāvidhi
apanīya ca śalyāṃs te snātvā ca vividhair jalaiḥ
54kṛtasvastyayanāḥ sarve saṃstūyantaś ca bandibhiḥ
gītavāditraśabdena vyakrīḍanta yaśasvinaḥ
55muhūrtam iva tat sarvam abhavat svargasaṃnibham
na hi yuddhakathāṃ kāṃ cit tatra cakrur mahārathāḥ
56te prasupte bale tatra pariśrāntajane nṛpa
hastyaśvabahule rājan prekṣaṇīye babhūvatuḥ