Book 6 Chapter 78
1saṃjaya uvāca
1tathā pravṛtte saṃgrāme nivṛtte ca suśarmaṇi
prabhagneṣu ca vīreṣu pāṇḍavena mahātmanā
2kṣubhyamāṇe bale tūrṇaṃ sāgarapratime tava
pratyudyāte ca gāṅgeye tvaritaṃ vijayaṃ prati
3dṛṣṭvā duryodhano rājan raṇe pārthasya vikramam
tvaramāṇaḥ samabhyetya sarvāṃs tān abravīn nṛpān
4teṣāṃ ca pramukhe śūraṃ suśarmāṇaṃ mahābalam
madhye sarvasya sainyasya bhṛśaṃ saṃharṣayan vacaḥ
5eṣa bhīṣmaḥ śāṃtanavo yoddhukāmo dhanaṃjayam
sarvātmanā kuruśreṣṭhas tyaktvā jīvitam ātmanaḥ
6taṃ prayāntaṃ parānīkaṃ sarvasainyena bhāratam
saṃyattāḥ samare sarve pālayadhvaṃ pitāmaham
7bāḍham ity evam uktvā tu tāny anīkāni sarvaśaḥ
narendrāṇāṃ mahārāja samājagmuḥ pitāmaham
8tataḥ prayātaḥ sahasā bhīṣmaḥ śāṃtanavo 'rjunam
raṇe bhāratam āyāntam āsasāda mahābalam
9mahāśvetāśvayuktena bhīmavānaraketunā
mahatā meghanādena rathenāti virājata
10samare sarvasainyānām upayātaṃ dhanaṃjayam
abhavat tumulo nādo bhayād dṛṣṭvā kirīṭinam
11abhīśuhastaṃ kṛṣṇaṃ ca dṛṣṭvādityam ivāparam
madhyaṃdinagataṃ saṃkhye na śekuḥ prativīkṣitum
12tathā śāṃtanavaṃ bhīṣmaṃ śvetāśvaṃ śvetakārmukam
na śekuḥ pāṇḍavā draṣṭuṃ śvetagraham ivoditam
13sa sarvataḥ parivṛtas trigartaiḥ sumahātmabhiḥ
bhrātṛbhis tava putraiś ca tathānyaiś ca mahārathaiḥ
14bhāradvājas tu samare matsyaṃ vivyādha patriṇā
dhvajaṃ cāsya śareṇājau dhanuś caikena cicchide
15tad apāsya dhanuś chinnaṃ virāṭo vāhinīpatiḥ
anyad ādatta vegena dhanur bhārasahaṃ dṛḍham
śarāṃś cāśīviṣākārāñ jvalitān pannagān iva
16droṇaṃ tribhiḥ pravivyādha caturbhiś cāsya vājinaḥ
dhvajam ekena vivyādha sārathiṃ cāsya pañcabhiḥ
dhanur ekeṣuṇāvidhyat tatrākrudhyad dvijarṣabhaḥ
17tasya droṇo 'vadhīd aśvāñ śaraiḥ saṃnataparvabhiḥ
aṣṭābhir bharataśreṣṭha sūtam ekena patriṇā
18sa hatāśvād avaplutya syandanād dhatasārathiḥ
āruroha rathaṃ tūrṇaṃ śaṅkhasya rathināṃ varaḥ
19tatas tu tau pitāputrau bhāradvājaṃ rathe sthitau
mahatā śaravarṣeṇa vārayām āsatur balāt
20bhāradvājas tataḥ kruddhaḥ śaram āśīviṣopamam
cikṣepa samare tūrṇaṃ śaṅkhaṃ prati janeśvara
21sa tasya hṛdayaṃ bhittvā pītvā śoṇitam āhave
jagāma dharaṇiṃ bāṇo lohitārdrīkṛtacchaviḥ
22sa papāta rathāt tūrṇaṃ bhāradvājaśarāhataḥ
dhanus tyaktvā śarāṃś caiva pitur eva samīpataḥ
23hataṃ svam ātmajaṃ dṛṣṭvā virāṭaḥ prādravad bhayāt
utsṛjya samare droṇaṃ vyāttānanam ivāntakam
24bhāradvājas tatas tūrṇaṃ pāṇḍavānāṃ mahācamūm
dārayām āsa samare śataśo 'tha sahasraśaḥ
25śikhaṇḍy api mahārāja drauṇim āsādya saṃyuge
ājaghāna bhruvor madhye nārācais tribhir āśugaiḥ
26sa babhau naraśārdūlo lalāṭe saṃsthitais tribhiḥ
śikharaiḥ kāñcanamayair merus tribhir ivocchritaiḥ
27aśvatthāmā tataḥ kruddho nimeṣārdhāc chikhaṇḍinaḥ
sūtaṃ dhvajam atho rājaṃs turagān āyudhaṃ tathā
śarair bahubhir uddiśya pātayām āsa saṃyuge
28sa hatāśvād avaplutya rathād vai rathināṃ varaḥ
khaḍgam ādāya niśitaṃ vimalaṃ ca śarāvaram
śyenavad vyacarat kruddhaḥ śikhaṇḍī śatrutāpanaḥ
29sakhaḍgasya mahārāja caratas tasya saṃyuge
nāntaraṃ dadṛśe drauṇis tad adbhutam ivābhavat
30tataḥ śarasahasrāṇi bahūni bharatarṣabha
preṣayām āsa samare drauṇiḥ paramakopanaḥ
31tām āpatantīṃ samare śaravṛṣṭiṃ sudāruṇām
asinā tīkṣṇadhāreṇa ciccheda balināṃ varaḥ
32tato 'sya vimalaṃ drauṇiḥ śatacandraṃ manoramam
carmācchinad asiṃ cāsya khaṇḍayām āsa saṃyuge
śitaiḥ subahuśo rājaṃs taṃ ca vivyādha patribhiḥ
33śikhaṇḍī tu tataḥ khaḍgaṃ khaṇḍitaṃ tena sāyakaiḥ
āvidhya vyasṛjat tūrṇaṃ jvalantam iva pannagam
34tam āpatantaṃ sahasā kālānalasamaprabham
ciccheda samare drauṇir darśayan pāṇilāghavam
śikhaṇḍinaṃ ca vivyādha śarair bahubhir āyasaiḥ
35śikhaṇḍī tu bhṛśaṃ rājaṃs tāḍyamānaḥ śitaiḥ śaraiḥ
āruroha rathaṃ tūrṇaṃ mādhavasya mahātmanaḥ
36sātyakis tu tataḥ kruddho rākṣasaṃ krūram āhave
alambusaṃ śarair ghorair vivyādha balinaṃ balī
37rākṣasendras tatas tasya dhanuś ciccheda bhārata
ardhacandreṇa samare taṃ ca vivyādha sāyakaiḥ
māyāṃ ca rākṣasīṃ kṛtvā śaravarṣair avākirat
38tatrādbhutam apaśyāma śaineyasya parākramam
nāsaṃbhramad yat samare vadhyamānaḥ śitaiḥ śaraiḥ
39aindram astraṃ ca vārṣṇeyo yojayām āsa bhārata
vijayād yad anuprāptaṃ mādhavena yaśasvinā
40tad astraṃ bhasmasāt kṛtvā māyāṃ tāṃ rākṣasīṃ tadā
alambusaṃ śarair ghorair abhyākirata sarvaśaḥ
parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ
41tat tathā pīḍitaṃ tena mādhavena mahātmanā
pradudrāva bhayād rakṣo hitvā sātyakim āhave
42tam ajeyaṃ rākṣasendraṃ saṃkhye maghavatā api
śaineyaḥ prāṇadaj jitvā yodhānāṃ tava paśyatām
43nyahanat tāvakāṃś cāpi sātyakiḥ satyavikramaḥ
niśitair bahubhir bāṇais te 'dravanta bhayārditāḥ
44etasminn eva kāle tu drupadasyātmajo balī
dhṛṣṭadyumno mahārāja tava putraṃ janeśvaram
chādayām āsa samare śaraiḥ saṃnataparvabhiḥ
45saṃchādyamāno viśikhair dhṛṣṭadyumnena bhārata
vivyathe na ca rājendra tava putro janeśvaraḥ
46dhṛṣṭadyumnaṃ ca samare tūrṇaṃ vivyādha sāyakaiḥ
ṣaṣṭyā ca triṃśatā caiva tad adbhutam ivābhavat
47tasya senāpatiḥ kruddho dhanuś ciccheda māriṣa
hayāṃś ca caturaḥ śīghraṃ nijaghāna mahārathaḥ
śaraiś cainaṃ suniśitaiḥ kṣipraṃ vivyādha saptabhiḥ
48sa hatāśvān mahābāhur avaplutya rathād balī
padātir asim udyamya prādravat pārṣataṃ prati
49śakunis taṃ samabhyetya rājagṛddhī mahābalaḥ
rājānaṃ sarvalokasya ratham āropayat svakam
50tato nṛpaṃ parājitya pārṣataḥ paravīrahā
nyahanat tāvakaṃ sainyaṃ vajrapāṇir ivāsuram
51kṛtavarmā raṇe bhīmaṃ śarair ārchan mahāratham
pracchādayām āsa ca taṃ mahāmegho raviṃ yathā
52tataḥ prahasya samare bhīmasenaḥ paraṃtapaḥ
preṣayām āsa saṃkruddhaḥ sāyakān kṛtavarmaṇe
53tair ardyamāno 'tirathaḥ sātvataḥ śastrakovidaḥ
nākampata mahārāja bhīmaṃ cārchac chitaiḥ śaraiḥ
54tasyāśvāṃś caturo hatvā bhīmaseno mahābalaḥ
sārathiṃ pātayām āsa dhvajaṃ ca supariṣkṛtam
55śarair bahuvidhaiś cainam ācinot paravīrahā
śakalīkṛtasarvāṅgaḥ śvāvidvat samadṛśyata
56hatāśvāt tu rathāt tūrṇaṃ vṛṣakasya rathaṃ yayau
syālasya te mahārāja tava putrasya paśyataḥ
57bhīmaseno 'pi saṃkruddhas tava sainyam upādravat
nijaghāna ca saṃkruddho daṇḍapāṇir ivāntakaḥ