Book 6 Chapter 77
1saṃjaya uvāca
1athātmajaṃ tava punar gāṅgeyo dhyānam āsthitam
abravīd bharataśreṣṭhaḥ saṃpraharṣakaraṃ vacaḥ
2ahaṃ droṇaś ca śalyaś ca kṛtavarmā ca sātvataḥ
aśvatthāmā vikarṇaś ca somadatto 'tha saindhavaḥ
3vindānuvindāv āvantyau bāhlikaḥ saha bāhlikaiḥ
trigartarājaś ca balī māgadhaś ca sudurjayaḥ
4bṛhadbalaś ca kausalyaś citraseno viviṃśatiḥ
rathāś ca bahusāhasrāḥ śobhamānā mahādhvajāḥ
5deśajāś ca hayā rājan svārūḍhā hayasādibhiḥ
gajendrāś ca madodvṛttāḥ prabhinnakaraṭāmukhāḥ
6padātāś ca tathā śūrā nānāpraharaṇāyudhāḥ
nānādeśasamutpannās tvadarthe yoddhum udyatāḥ
7ete cānye ca bahavas tvadarthe tyaktajīvitāḥ
devān api raṇe jetuṃ samarthā iti me matiḥ
8avaśyaṃ tu mayā rājaṃs tava vācyaṃ hitaṃ sadā
aśakyāḥ pāṇḍavā jetuṃ devair api savāsavaiḥ
vāsudevasahāyāś ca mahendrasamavikramāḥ
9sarvathāhaṃ tu rājendra kariṣye vacanaṃ tava
pāṇḍavān vā raṇe jeṣye māṃ vā jeṣyanti pāṇḍavāḥ
10evam uktvā dadau cāsmai viśalyakaraṇīṃ śubhām
oṣadhīṃ vīryasaṃpannāṃ viśalyaś cābhavat tadā
11tataḥ prabhāte vimale svenānīkena vīryavān
avyūhata svayaṃ vyūhaṃ bhīṣmo vyūhaviśāradaḥ
12maṇḍalaṃ manujaśreṣṭha nānāśastrasamākulam
saṃpūrṇaṃ yodhamukhyaiś ca tathā dantipadātibhiḥ
13rathair anekasāhasraiḥ samantāt parivāritam
aśvavṛndair mahadbhiś ca ṛṣṭitomaradhāribhiḥ
14nāge nāge rathāḥ sapta sapta cāśvā rathe rathe
anv aśvaṃ daśa dhānuṣkā dhānuṣke sapta carmiṇaḥ
15evaṃvyūhaṃ mahārāja tava sainyaṃ mahārathaiḥ
sthitaṃ raṇāya mahate bhīṣmeṇa yudhi pālitam
16daśāśvānāṃ sahasrāṇi dantināṃ ca tathaiva ca
rathānām ayutaṃ cāpi putrāś ca tava daṃśitāḥ
citrasenādayaḥ śūrā abhyarakṣan pitāmaham
17rakṣyamāṇaś ca taiḥ śūrair gopyamānāś ca tena te
saṃnaddhāḥ samadṛśyanta rājānaś ca mahābalāḥ
18duryodhanas tu samare daṃśito ratham āsthitaḥ
vyabhrājata śriyā juṣṭo yathā śakras triviṣṭape
19tataḥ śabdo mahān āsīt putrāṇāṃ tava bhārata
rathaghoṣaś ca tumulo vāditrāṇāṃ ca nisvanaḥ
20bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūḍhaḥ pratyaṅmukho yudhi
maṇḍalaḥ sumahāvyūho durbhedyo 'mitraghātinām
sarvataḥ śuśubhe rājan raṇe 'rīṇāṃ durāsadaḥ
21maṇḍalaṃ tu samālokya vyūhaṃ paramadāruṇam
svayaṃ yudhiṣṭhiro rājā vyūhaṃ vajram athākarot
22tathā vyūḍheṣv anīkeṣu yathāsthānam avasthitāḥ
rathinaḥ sādinaś caiva siṃhanādam athānadan
23bibhitsavas tato vyūhaṃ niryayur yuddhakāṅkṣiṇaḥ
itaretarataḥ śūrāḥ sahasainyāḥ prahāriṇaḥ
24bhāradvājo yayau matsyaṃ drauṇiś cāpi śikhaṇḍinam
svayaṃ duryodhano rājā pārṣataṃ samupādravat
25nakulaḥ sahadevaś ca rājan madreśam īyatuḥ
vindānuvindāv āvantyāv irāvantam abhidrutau
26sarve nṛpās tu samare dhanaṃjayam ayodhayan
bhīmaseno raṇe yatto hārdikyaṃ samavārayat
27citrasenaṃ vikarṇaṃ ca tathā durmarṣaṇaṃ vibho
ārjuniḥ samare rājaṃs tava putrān ayodhayat
28prāgjyotiṣaṃ maheṣvāsaṃ haiḍimbo rākṣasottamaḥ
abhidudrāva vegena matto mattam iva dvipam
29alambusas tato rājan sātyakiṃ yuddhadurmadam
sasainyaṃ samare kruddho rākṣasaḥ samabhidravat
30bhūriśravā raṇe yatto dhṛṣṭaketum ayodhayat
śrutāyuṣaṃ tu rājānaṃ dharmaputro yudhiṣṭhiraḥ
31cekitānas tu samare kṛpam evānvayodhayat
śeṣāḥ pratiyayur yattā bhīmam eva mahāratham
32tato rājasahasrāṇi parivavrur dhanaṃjayam
śaktitomaranārācagadāparighapāṇayaḥ
33arjuno 'tha bhṛśaṃ kruddho vārṣṇeyam idam abravīt
paśya mādhava sainyāni dhārtarāṣṭrasya saṃyuge
vyūḍhāni vyūhaviduṣā gāṅgeyena mahātmanā
34yuddhābhikāmāñ śūrāṃś ca paśya mādhava daṃśitān
trigartarājaṃ sahitaṃ bhrātṛbhiḥ paśya keśava
35adyaitān pātayiṣyāmi paśyatas te janārdana
ya ime māṃ yaduśreṣṭha yoddhukāmā raṇājire
36evam uktvā tu kaunteyo dhanurjyām avamṛjya ca
vavarṣa śaravarṣāṇi narādhipagaṇān prati
37te 'pi taṃ parameṣvāsāḥ śaravarṣair apūrayan
taḍāgam iva dhārābhir yathā prāvṛṣi toyadā
38hāhākāro mahān āsīt tava sainye viśāṃ pate
chādyamānau bhṛśaṃ kṛṣṇau śarair dṛṣṭvā mahāraṇe
39devā devarṣayaś caiva gandharvāś ca mahoragāḥ
vismayaṃ paramaṃ jagmur dṛṣṭvā kṛṣṇau tathāgatau
40tataḥ kruddho 'rjuno rājann aindram astram udīrayat
tatrādbhutam apaśyāma vijayasya parākramam
41śastravṛṣṭiṃ parair muktāṃ śaraughair yad avārayat
na ca tatrāpy anirbhinnaḥ kaś cid āsīd viśāṃ pate
42teṣāṃ rājasahasrāṇāṃ hayānāṃ dantināṃ tathā
dvābhyāṃ tribhiḥ śaraiś cānyān pārtho vivyādha māriṣa
43te hanyamānāḥ pārthena bhīṣmaṃ śāṃtanavaṃ yayuḥ
agādhe majjamānānāṃ bhīṣmas trātābhavat tadā
44āpatadbhis tu tais tatra prabhagnaṃ tāvakaṃ balam
saṃcukṣubhe mahārāja vātair iva mahārṇavaḥ