Book 6 Chapter 75
1saṃjaya uvāca
1tato duryodhano rājā lohitāyati bhāskare
saṃgrāmarabhaso bhīmaṃ hantukāmo 'bhyadhāvata
2tam āyāntam abhiprekṣya nṛvīraṃ dṛḍhavairiṇam
bhīmasenaḥ susaṃkruddha idaṃ vacanam abravīt
3ayaṃ sa kālaḥ saṃprāpto varṣapūgābhikāṅkṣitaḥ
adya tvāṃ nihaniṣyāmi yadi notsṛjase raṇam
4adya kuntyāḥ parikleśaṃ vanavāsaṃ ca kṛtsnaśaḥ
draupadyāś ca parikleśaṃ praṇotsyāmi hate tvayi
5yat tvaṃ durodaro bhūtvā pāṇḍavān avamanyase
tasya pāpasya gāndhāre paśya vyasanam āgatam
6karṇasya matam ājñāya saubalasya ca yat purā
acintya pāṇḍavān kāmād yatheṣṭaṃ kṛtavān asi
7yācamānaṃ ca yan mohād dāśārham avamanyase
ulūkasya samādeśaṃ yad dadāsi ca hṛṣṭavat
8adya tvā nihaniṣyāmi sānubandhaṃ sabāndhavam
samīkariṣye tat pāpaṃ yat purā kṛtavān asi
9evam uktvā dhanur ghoraṃ vikṛṣyodbhrāmya cāsakṛt
samādāya śarān ghorān mahāśanisamaprabhān
10ṣaḍviṃśat tarasā kruddho mumocāśu suyodhane
jvalitāgniśikhākārān vajrakalpān ajihmagān
11tato 'sya kārmukaṃ dvābhyāṃ sūtaṃ dvābhyāṃ ca vivyadhe
caturbhir aśvāñ javanān anayad yamasādanam
12dvābhyāṃ ca suvikṛṣṭābhyāṃ śarābhyām arimardanaḥ
chatraṃ ciccheda samare rājñas tasya rathottamāt
13tribhiś ca tasya ciccheda jvalantaṃ dhvajam uttamam
chittvā taṃ ca nanādoccais tava putrasya paśyataḥ
14rathāc ca sa dhvajaḥ śrīmān nānāratnavibhūṣitaḥ
papāta sahasā bhūmiṃ vidyuj jaladharād iva
15jvalantaṃ sūryasaṃkāśaṃ nāgaṃ maṇimayaṃ śubham
dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ
16athainaṃ daśabhir bāṇais tottrair iva mahāgajam
ājaghāna raṇe bhīmaḥ smayann iva mahārathaḥ
17tatas tu rājā sindhūnāṃ rathaśreṣṭho jayadrathaḥ
duryodhanasya jagrāha pārṣṇiṃ satpuruṣocitām
18kṛpaś ca rathināṃ śreṣṭhaḥ kauravyam amitaujasam
āropayad rathaṃ rājan duryodhanam amarṣaṇam
19sa gāḍhaviddho vyathito bhīmasenena saṃyuge
niṣasāda rathopasthe rājā duryodhanas tadā
20parivārya tato bhīmaṃ hantukāmo jayadrathaḥ
rathair anekasāhasrair bhīmasyāvārayad diśaḥ
21dhṛṣṭaketus tato rājann abhimanyuś ca vīryavān
kekayā draupadeyāś ca tava putrān ayodhayan
22citrasenaḥ sucitraś ca citrāśvaś citradarśanaḥ
cārucitraḥ sucāruś ca tathā nandopanandakau
23aṣṭāv ete maheṣvāsāḥ sukumārā yaśasvinaḥ
abhimanyurathaṃ rājan samantāt paryavārayan
24ājaghāna tatas tūrṇam abhimanyur mahāmanāḥ
ekaikaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ
vajramṛtyupratīkāśair vicitrāyudhaniḥsṛtaiḥ
25amṛṣyamāṇās te sarve saubhadraṃ rathasattamam
vavarṣur mārgaṇais tīkṣṇair giriṃ merum ivāmbudāḥ
26sa pīḍyamānaḥ samare kṛtāstro yuddhadurmadaḥ
abhimanyur mahārāja tāvakān samakampayat
yathā devāsure yuddhe vajrapāṇir mahāsurān
27vikarṇasya tato bhallān preṣayām āsa bhārata
caturdaśa rathaśreṣṭho ghorān āśīviṣopamān
dhvajaṃ sūtaṃ hayāṃś cāsya chittvā nṛtyann ivāhave
28punaś cānyāñ śarān pītān akuṇṭhāgrāñ śilāśitān
preṣayām āsa saubhadro vikarṇāya mahābalaḥ
29te vikarṇaṃ samāsādya kaṅkabarhiṇavāsasaḥ
bhittvā dehaṃ gatā bhūmiṃ jvalanta iva pannagāḥ
30te śarā hemapuṅkhāgrā vyadṛśyanta mahītale
vikarṇarudhiraklinnā vamanta iva śoṇitam
31vikarṇaṃ vīkṣya nirbhinnaṃ tasyaivānye sahodarāḥ
abhyadravanta samare saubhadrapramukhān rathān
32abhiyātvā tathaivāśu rathasthān sūryavarcasaḥ
avidhyan samare 'nyonyaṃ saṃrabdhā yuddhadurmadāḥ
33durmukhaḥ śrutakarmāṇaṃ viddhvā saptabhir āśugaiḥ
dhvajam ekena ciccheda sārathiṃ cāsya saptabhiḥ
34aśvāñ jāmbūnadair jālaiḥ pracchannān vātaraṃhasaḥ
jaghāna ṣaḍbhir āsādya sārathiṃ cābhyapātayat
35sa hatāśve rathe tiṣṭhañ śrutakarmā mahārathaḥ
śaktiṃ cikṣepa saṃkruddho maholkāṃ jvalitām iva
36sā durmukhasya vipulaṃ varma bhittvā yaśasvinaḥ
vidārya prāviśad bhūmiṃ dīpyamānā sutejanā
37taṃ dṛṣṭvā virathaṃ tatra sutasomo mahābalaḥ
paśyatāṃ sarvasainyānāṃ ratham āropayat svakam
38śrutakīrtis tathā vīro jayatsenaṃ sutaṃ tava
abhyayāt samare rājan hantukāmo yaśasvinam
39tasya vikṣipataś cāpaṃ śrutakīrter mahātmanaḥ
ciccheda samare rājañ jayatsenaḥ sutas tava
kṣurapreṇa sutīkṣṇena prahasann iva bhārata
40taṃ dṛṣṭvā chinnadhanvānaṃ śatānīkaḥ sahodaram
abhyapadyata tejasvī siṃhavad vinadan muhuḥ
41śatānīkas tu samare dṛḍhaṃ visphārya kārmukam
vivyādha daśabhis tūrṇaṃ jayatsenaṃ śilīmukhaiḥ
42athānyena sutīkṣṇena sarvāvaraṇabhedinā
śatānīko jayatsenaṃ vivyādha hṛdaye bhṛśam
43tathā tasmin vartamāne duṣkarṇo bhrātur antike
ciccheda samare cāpaṃ nākuleḥ krodhamūrchitaḥ
44athānyad dhanur ādāya bhārasādhanam uttamam
samādatta śitān bāṇāñ śatānīko mahābalaḥ
45tiṣṭha tiṣṭheti cāmantrya duṣkarṇaṃ bhrātur agrataḥ
mumoca niśitān bāṇāñ jvalitān pannagān iva
46tato 'sya dhanur ekena dvābhyāṃ sūtaṃ ca māriṣa
ciccheda samare tūrṇaṃ taṃ ca vivyādha saptabhiḥ
47aśvān manojavāṃś cāsya kalmāṣān vītakalmaṣaḥ
jaghāna niśitais tūrṇaṃ sarvān dvādaśabhiḥ śaraiḥ
48athāpareṇa bhallena sumuktena nipātinā
duṣkarṇaṃ samare kruddho vivyādha hṛdaye bhṛśam
49duṣkarṇaṃ nihataṃ dṛṣṭvā pañca rājan mahārathāḥ
jighāṃsantaḥ śatānīkaṃ sarvataḥ paryavārayan
50chādyamānaṃ śaravrātaiḥ śatānīkaṃ yaśasvinam
abhyadhāvanta saṃrabdhāḥ kekayāḥ pañca sodarāḥ
51tān abhyāpatataḥ prekṣya tava putrā mahārathāḥ
pratyudyayur mahārāja gajā iva mahāgajān
52durmukho durjayaś caiva tathā durmarṣaṇo yuvā
śatruṃjayaḥ śatrusahaḥ sarve kruddhā yaśasvinaḥ
pratyudyātā mahārāja kekayān bhrātaraḥ samam
53rathair nagarasaṃkāśair hayair yuktair manojavaiḥ
nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtaiḥ
54varacāpadharā vīrā vicitrakavacadhvajāḥ
viviśus te paraṃ sainyaṃ siṃhā iva vanād vanam
55teṣāṃ sutumulaṃ yuddhaṃ vyatiṣaktarathadvipam
avartata mahāraudraṃ nighnatām itaretaram
anyonyāgaskṛtāṃ rājan yamarāṣṭravivardhanam
56muhūrtāstamite sūrye cakrur yuddhaṃ sudāruṇam
rathinaḥ sādinaś caiva vyakīryanta sahasraśaḥ
57tataḥ śāṃtanavaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ
nāśayām āsa senāṃ vai bhīṣmas teṣāṃ mahātmanām
pāñcālānāṃ ca sainyāni śarair ninye yamakṣayam
58evaṃ bhittvā maheṣvāsaḥ pāṇḍavānām anīkinīm
kṛtvāvahāraṃ sainyānāṃ yayau svaśibiraṃ nṛpa
59dharmarājo 'pi saṃprekṣya dhṛṣṭadyumnavṛkodarau
mūrdhni caitāv upāghrāya saṃhṛṣṭaḥ śibiraṃ yayau