Book 6 Chapter 74
1saṃjaya uvāca
1tato duryodhano rājā mohāt pratyāgatas tadā
śaravarṣaiḥ punar bhīmaṃ pratyavārayad acyutam
2ekībhūtāḥ punaś caiva tava putrā mahārathāḥ
sametya samare bhīmaṃ yodhayām āsur udyatāḥ
3bhīmaseno 'pi samare saṃprāpya svarathaṃ punaḥ
samāruhya mahābāhur yayau yena tavātmajaḥ
4pragṛhya ca mahāvegaṃ parāsukaraṇaṃ dṛḍham
citraṃ śarāsanaṃ saṃkhye śarair vivyādha te sutān
5tato duryodhano rājā bhīmasenaṃ mahābalam
nārācena sutīkṣṇena bhṛśaṃ marmaṇy atāḍayat
6so 'tividdho maheṣvāsas tava putreṇa dhanvinā
krodhasaṃraktanayano vegenotkṣipya kārmukam
7duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat
sa tathābhihato rājā nācalad girirāḍ iva
8tau dṛṣṭvā samare kruddhau vinighnantau parasparam
duryodhanānujāḥ sarve śūrāḥ saṃtyaktajīvitāḥ
9saṃsmṛtya mantritaṃ pūrvaṃ nigrahe bhīmakarmaṇaḥ
niścayaṃ manasā kṛtvā nigrahītuṃ pracakramuḥ
10tān āpatata evājau bhīmaseno mahābalaḥ
pratyudyayau mahārāja gajaḥ pratigajān iva
11bhṛśaṃ kruddhaś ca tejasvī nārācena samarpayat
citrasenaṃ mahārāja tava putraṃ mahāyaśāḥ
12tathetarāṃs tava sutāṃs tāḍayām āsa bhārata
śarair bahuvidhaiḥ saṃkhye rukmapuṅkhaiḥ suvegitaiḥ
13tataḥ saṃsthāpya samare svāny anīkāni sarvaśaḥ
abhimanyuprabhṛtayas te dvādaśa mahārathāḥ
14preṣitā dharmarājena bhīmasenapadānugāḥ
pratyudyayur mahārāja tava putrān mahābalān
15dṛṣṭvā rathasthāṃs tāñ śūrān sūryāgnisamatejasaḥ
sarvān eva maheṣvāsān bhrājamānāñ śriyā vṛtān
16mahāhave dīpyamānān suvarṇakavacojjvalān
tatyajuḥ samare bhīmaṃ tava putrā mahābalāḥ
17tān nāmṛṣyata kaunteyo jīvamānā gatā iti
anvīya ca punaḥ sarvāṃs tava putrān apīḍayat
18athābhimanyuṃ samare bhīmasenena saṃgatam
pārṣatena ca saṃprekṣya tava sainye mahārathāḥ
19duryodhanaprabhṛtayaḥ pragṛhītaśarāsanāḥ
bhṛśam aśvaiḥ prajavitaiḥ prayayur yatra te rathāḥ
20aparāhṇe tato rājan prāvartata mahān raṇaḥ
tāvakānāṃ ca balināṃ pareṣāṃ caiva bhārata
21abhimanyur vikarṇasya hayān hatvā mahājavān
athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samācinot
22hatāśvaṃ ratham utsṛjya vikarṇas tu mahārathaḥ
āruroha rathaṃ rājaṃś citrasenasya bhāsvaram
23sthitāv ekarathe tau tu bhrātarau kuruvardhanau
ārjuniḥ śarajālena chādayām āsa bhārata
24durjayo 'tha vikarṇaś ca kārṣṇiṃ pañcabhir āyasaiḥ
vivyadhāte na cākampat kārṣṇir merur ivācalaḥ
25duḥśāsanas tu samare kekayān pañca māriṣa
yodhayām āsa rājendra tad adbhutam ivābhavat
26draupadeyā raṇe kruddhā duryodhanam avārayan
ekaikas tribhir ānarchat putraṃ tava viśāṃ pate
27putro 'pi tava durdharṣo draupadyās tanayān raṇe
sāyakair niśitai rājann ājaghāna pṛthak pṛthak
28taiś cāpi viddhaḥ śuśubhe rudhireṇa samukṣitaḥ
giriprasravaṇair yadvad girir dhātuvimiśritaiḥ
29bhīṣmo 'pi samare rājan pāṇḍavānām anīkinīm
kālayām āsa balavān pālaḥ paśugaṇān iva
30tato gāṇḍīvanirghoṣaḥ prādurāsīd viśāṃ pate
dakṣiṇena varūthinyāḥ pārthasyārīn vinighnataḥ
31uttasthuḥ samare tatra kabandhāni samantataḥ
kurūṇāṃ cāpi sainyeṣu pāṇḍavānāṃ ca bhārata
32śoṇitodaṃ rathāvartaṃ gajadvīpaṃ hayormiṇam
rathanaubhir naravyāghrāḥ prateruḥ sainyasāgaram
33chinnahastā vikavacā videhāś ca narottamāḥ
patitās tatra dṛśyante śataśo 'tha sahasraśaḥ
34nihatair mattamātaṅgaiḥ śoṇitaughapariplutaiḥ
bhūr bhāti bharataśreṣṭha parvatair ācitā yathā
35tatrādbhutam apaśyāma tava teṣāṃ ca bhārata
na tatrāsīt pumān kaś cid yo yoddhuṃ nābhikāṅkṣati
36evaṃ yuyudhire vīrāḥ prārthayānā mahad yaśaḥ
tāvakāḥ pāṇḍavaiḥ sārdhaṃ kāṅkṣamāṇā jayaṃ yudhi