Book 6 Chapter 73
1saṃjaya uvāca
1ātmadoṣāt tvayā rājan prāptaṃ vyasanam īdṛśam
na hi duryodhanas tāni paśyate bharatarṣabha
yāni tvaṃ dṛṣṭavān rājan dharmasaṃkarakārite
2tava doṣāt purā vṛttaṃ dyūtam etad viśāṃ pate
tava doṣeṇa yuddhaṃ ca pravṛttaṃ saha pāṇḍavaiḥ
tvam evādya phalaṃ bhuṅkṣva kṛtvā kilbiṣam ātmanā
3ātmanā hi kṛtaṃ karma ātmanaivopabhujyate
iha vā pretya vā rājaṃs tvayā prāptaṃ yathātatham
4tasmād rājan sthiro bhūtvā prāpyedaṃ vyasanaṃ mahat
śṛṇu yuddhaṃ yathāvṛttaṃ śaṃsato mama māriṣa
5bhīmasenas tu niśitair bāṇair bhittvā mahācamūm
āsasāda tato vīraḥ sarvān duryodhanānujān
6duḥśāsanaṃ durviṣahaṃ duḥsahaṃ durmadaṃ jayam
jayatsenaṃ vikarṇaṃ ca citrasenaṃ sudarśanam
7cārucitraṃ suvarmāṇaṃ duṣkarṇaṃ karṇam eva ca
etān anyāṃś ca subahūn samīpasthān mahārathān
8dhārtarāṣṭrān susaṃkruddhān dṛṣṭvā bhīmo mahābalaḥ
bhīṣmeṇa samare guptāṃ praviveśa mahācamūm
9athāhvayanta te 'nyonyam ayaṃ prāpto vṛkodaraḥ
jīvagrāhaṃ nigṛhṇīmo vayam enaṃ narādhipāḥ
10sa taiḥ parivṛtaḥ pārtho bhrātṛbhiḥ kṛtaniścayaiḥ
prajāsaṃharaṇe sūryaḥ krūrair iva mahāgrahaiḥ
11saṃprāpya madhyaṃ vyūhasya na bhīḥ pāṇḍavam āviśat
yathā devāsure yuddhe mahendraḥ prāpya dānavān
12tataḥ śatasahasrāṇi rathināṃ sarvaśaḥ prabho
chādayānaṃ śarair ghorais tam ekam anuvavrire
13sa teṣāṃ pravarān yodhān hastyaśvarathasādinaḥ
jaghāna samare śūro dhārtarāṣṭrān acintayan
14teṣāṃ vyavasitaṃ jñātvā bhīmaseno jighṛkṣatām
samastānāṃ vadhe rājan matiṃ cakre mahāmanāḥ
15tato rathaṃ samutsṛjya gadām ādāya pāṇḍavaḥ
jaghāna dhārtarāṣṭrāṇāṃ taṃ balaughamahārṇavam
16bhīmasene praviṣṭe tu dhṛṣṭadyumno 'pi pārṣataḥ
droṇam utsṛjya tarasā prayayau yatra saubalaḥ
17vidārya mahatīṃ senāṃ tāvakānāṃ nararṣabhaḥ
āsasāda rathaṃ śūnyaṃ bhīmasenasya saṃyuge
18dṛṣṭvā viśokaṃ samare bhīmasenasya sārathim
dhṛṣṭadyumno mahārāja durmanā gatacetanaḥ
19apṛcchad bāṣpasaṃruddho nisvanāṃ vācam īrayan
mama prāṇaiḥ priyatamaḥ kva bhīma iti duḥkhitaḥ
20viśokas tam uvācedaṃ dhṛṣṭadyumnaṃ kṛtāñjaliḥ
saṃsthāpya mām iha balī pāṇḍaveyaḥ pratāpavān
21praviṣṭo dhārtarāṣṭrāṇām etad balamahārṇavam
mām uktvā puruṣavyāghra prītiyuktam idaṃ vacaḥ
22pratipālaya māṃ sūta niyamyāśvān muhūrtakam
yāvad etān nihanmy āśu ya ime madvadhodyatāḥ
23tato dṛṣṭvā gadāhastaṃ pradhāvantaṃ mahābalam
sarveṣām eva sainyānāṃ saṃgharṣaḥ samajāyata
24tasmiṃs tu tumule yuddhe vartamāne bhayānake
bhittvā rājan mahāvyūhaṃ praviveśa sakhā tava
25viśokasya vacaḥ śrutvā dhṛṣṭadyumno 'pi pārṣataḥ
pratyuvāca tataḥ sūtaṃ raṇamadhye mahābalaḥ
26na hi me vidyate sūta jīvite 'dya prayojanam
bhīmasenaṃ raṇe hitvā sneham utsṛjya pāṇḍavaiḥ
27yadi yāmi vinā bhīmaṃ kiṃ māṃ kṣatraṃ vadiṣyati
ekāyanagate bhīme mayi cāvasthite yudhi
28asvasti tasya kurvanti devāḥ sāgnipurogamāḥ
yaḥ sahāyān parityajya svastimān āvrajed gṛhān
29mama bhīmaḥ sakhā caiva saṃbandhī ca mahābalaḥ
bhakto 'smān bhaktimāṃś cāhaṃ tam apy ariniṣūdanam
30so 'haṃ tatra gamiṣyāmi yatra yāto vṛkodaraḥ
nighnantaṃ mām arīn paśya dānavān iva vāsavam
31evam uktvā tato vīro yayau madhyena bhāratīm
bhīmasenasya mārgeṣu gadāpramathitair gajaiḥ
32sa dadarśa tato bhīmaṃ dahantaṃ ripuvāhinīm
vātaṃ vṛkṣān iva balāt prabhañjantaṃ raṇe nṛpān
33te hanyamānāḥ samare rathinaḥ sādinas tathā
pādātā dantinaś caiva cakrur ārtasvaraṃ mahat
34hāhākāraś ca saṃjajñe tava sainyasya māriṣa
vadhyato bhīmasenena kṛtinā citrayodhinā
35tataḥ kṛtāstrās te sarve parivārya vṛkodaram
abhītāḥ samavartanta śastravṛṣṭyā samantataḥ
36abhidrutaṃ śastrabhṛtāṃ variṣṭhaṃ; samantataḥ pāṇḍavaṃ lokavīraiḥ
sainyena ghoreṇa susaṃgatena; dṛṣṭvā balī pārṣato bhīmasenam
37athopagacchac charavikṣatāṅgaṃ; padātinaṃ krodhaviṣaṃ vamantam
āśvāsayan pārṣato bhīmasenaṃ; gadāhastaṃ kālam ivāntakāle
38niḥśalyam enaṃ ca cakāra tūrṇam; āropayac cātmarathaṃ mahātmā
bhṛśaṃ pariṣvajya ca bhīmasenam; āśvāsayām āsa ca śatrumadhye
39bhrātṝn athopetya tavāpi putras; tasmin vimarde mahati pravṛtte
ayaṃ durātmā drupadasya putraḥ; samāgato bhīmasenena sārdham
taṃ yāta sarve sahitā nihantuṃ; mā vo ripuḥ prārthayatām anīkam
40 śrutvā tu vākyaṃ tam amṛṣyamāṇā; jyeṣṭhājñayā coditā dhārtarāṣṭrāḥ
vadhāya niṣpetur udāyudhās te; yugakṣaye ketavo yadvad ugrāḥ
41pragṛhya citrāṇi dhanūṃṣi vīrā; jyānemighoṣaiḥ pravikampayantaḥ
śarair avarṣan drupadasya putraṃ; yathāmbudā bhūdharaṃ vārijālaiḥ
nihatya tāṃś cāpi śaraiḥ sutīkṣṇair; na vivyathe samare citrayodhī
42 samabhyudīrṇāṃś ca tavātmajāṃs tathā; niśāmya vīrān abhitaḥ sthitān raṇe
jighāṃsur ugraṃ drupadātmajo yuvā; pramohanāstraṃ yuyuje mahārathaḥ
kruddho bhṛśaṃ tava putreṣu rājan; daityeṣu yadvat samare mahendraḥ
43tato vyamuhyanta raṇe nṛvīrāḥ; pramohanāstrāhatabuddhisattvāḥ
pradudruvuḥ kuravaś caiva sarve; savājināgāḥ sarathāḥ samantāt
parītakālān iva naṣṭasaṃjñān; mohopetāṃs tava putrān niśamya
44etasminn eva kāle tu droṇaḥ śastrabhṛtāṃ varaḥ
drupadaṃ tribhir āsādya śarair vivyādha dāruṇaiḥ
45so 'tividdhas tadā rājan raṇe droṇena pārthivaḥ
apāyād drupado rājan pūrvavairam anusmaran
46jitvā tu drupadaṃ droṇaḥ śaṅkhaṃ dadhmau pratāpavān
tasya śaṅkhasvanaṃ śrutvā vitresuḥ sarvasomakāḥ
47atha śuśrāva tejasvī droṇaḥ śastrabhṛtāṃ varaḥ
pramohanāstreṇa raṇe mohitān ātmajāṃs tava
48tato droṇo rājagṛddhī tvarito 'bhiyayau raṇāt
tatrāpaśyan maheṣvāso bhāradvājaḥ pratāpavān
dhṛṣṭadyumnaṃ ca bhīmaṃ ca vicarantau mahāraṇe
49mohāviṣṭāṃś ca te putrān apaśyat sa mahārathaḥ
tataḥ prajñāstram ādāya mohanāstraṃ vyaśātayat
50atha pratyāgataprāṇās tava putrā mahārathāḥ
punar yuddhāya samare prayayur bhīmapārṣatau
51tato yudhiṣṭhiraḥ prāha samāhūya svasainikān
gacchantu padavīṃ śaktyā bhīmapārṣatayor yudhi
52saubhadrapramukhā vīrā rathā dvādaśa daṃśitāḥ
pravṛttim adhigacchantu na hi śudhyati me manaḥ
53ta evaṃ samanujñātāḥ śūrā vikrāntayodhinaḥ
bāḍham ity evam uktvā tu sarve puruṣamāninaḥ
madhyaṃdinagate sūrye prayayuḥ sarva eva hi
54kekayā draupadeyāś ca dhṛṣṭaketuś ca vīryavān
abhimanyuṃ puraskṛtya mahatyā senayā vṛtāḥ
55te kṛtvā samare vyūhaṃ sūcīmukham ariṃdamāḥ
bibhidur dhārtarāṣṭrāṇāṃ tad rathānīkam āhave
56tān prayātān maheṣvāsān abhimanyupurogamān
bhīmasenabhayāviṣṭā dhṛṣṭadyumnavimohitā
57na saṃdhārayituṃ śaktā tava senā janādhipa
madamūrchānvitātmānaṃ pramadevādhvani sthitā
58te 'bhiyātā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ
parīpsanto 'bhyadhāvanta dhṛṣṭadyumnavṛkodarau
59tau ca dṛṣṭvā maheṣvāsān abhimanyupurogamān
babhūvatur mudā yuktau nighnantau tava vāhinīm
60dṛṣṭvā ca sahasāyāntaṃ pāñcālyo gurum ātmanaḥ
nāśaṃsata vadhaṃ vīraḥ putrāṇāṃ tava pārṣataḥ
61tato rathaṃ samāropya kekayasya vṛkodaram
abhyadhāvat susaṃkruddho droṇam iṣvastrapāragam
62tasyābhipatatas tūrṇaṃ bhāradvājaḥ pratāpavān
kruddhaś ciccheda bhallena dhanuḥ śatruniṣūdanaḥ
63anyāṃś ca śataśo bāṇān preṣayām āsa pārṣate
duryodhanahitārthāya bhartṛpiṇḍam anusmaran
64athānyad dhanur ādāya pārṣataḥ paravīrahā
droṇaṃ vivyādha saptatyā rukmapuṅkhaiḥ śilāśitaiḥ
65tasya droṇaḥ punaś cāpaṃ cicchedāmitrakarśanaḥ
hayāṃś ca caturas tūrṇaṃ caturbhiḥ sāyakottamaiḥ
66vaivasvatakṣayaṃ ghoraṃ preṣayām āsa vīryavān
sārathiṃ cāsya bhallena preṣayām āsa mṛtyave
67hatāśvāt sa rathāt tūrṇam avaplutya mahārathaḥ
āruroha mahābāhur abhimanyor mahāratham
68tataḥ sarathanāgāśvā samakampata vāhinī
paśyato bhīmasenasya pārṣatasya ca paśyataḥ
69tat prabhagnaṃ balaṃ dṛṣṭvā droṇenāmitatejasā
nāśaknuvan vārayituṃ samastās te mahārathāḥ
70vadhyamānaṃ tu tat sainyaṃ droṇena niśitaiḥ śaraiḥ
vyabhramat tatra tatraiva kṣobhyamāṇa ivārṇavaḥ
71tathā dṛṣṭvā ca tat sainyaṃ jahṛṣe ca balaṃ tava
dṛṣṭvācāryaṃ ca saṃkruddhaṃ dahantaṃ ripuvāhinīm
cukruśuḥ sarvato yodhāḥ sādhu sādhv iti bhārata