Book 6 Chapter 72
1dhṛtarāṣṭra uvāca
1evaṃ bahuguṇaṃ sainyam evaṃ bahuvidhaṃ param
vyūḍham evaṃ yathāśāstram amoghaṃ caiva saṃjaya
2puṣṭam asmākam atyantam abhikāmaṃ ca naḥ sadā
prahvam avyasanopetaṃ purastād dṛṣṭavikramam
3nātivṛddham abālaṃ ca na kṛśaṃ na ca pīvaram
laghuvṛttāyataprāyaṃ sāragātram anāmayam
4āttasaṃnāhaśastraṃ ca bahuśastraparigraham
asiyuddhe niyuddhe ca gadāyuddhe ca kovidam
5prāsarṣṭitomareṣv ājau parigheṣv āyaseṣu ca
bhiṇḍipāleṣu śaktīṣu musaleṣu ca sarvaśaḥ
6kampaneṣu ca cāpeṣu kaṇapeṣu ca sarvaśaḥ
kṣepaṇīṣu ca citrāsu muṣṭiyuddheṣu kovidam
7aparokṣaṃ ca vidyāsu vyāyāmeṣu kṛtaśramam
śastragrahaṇavidyāsu sarvāsu pariniṣṭhitam
8ārohe paryavaskande saraṇe sāntaraplute
samyakpraharaṇe yāne vyapayāne ca kovidam
9nāgāśvarathayāneṣu bahuśaḥ suparīkṣitam
parīkṣya ca yathānyāyaṃ vetanenopapāditam
10na goṣṭhyā nopacāreṇa na ca bandhunimittataḥ
na sauhṛdabalaiś cāpi nākulīnaparigrahaiḥ
11samṛddhajanam āryaṃ ca tuṣṭasatkṛtabāndhavam
kṛtopakārabhūyiṣṭhaṃ yaśasvi ca manasvi ca
12sajayaiś ca narair mukhyair bahuśo mukhyakarmabhiḥ
lokapālopamais tāta pālitaṃ lokaviśrutaiḥ
13bahubhiḥ kṣatriyair guptaṃ pṛthivyāṃ lokasaṃmataiḥ
asmān abhigataiḥ kāmāt sabalaiḥ sapadānugaiḥ
14mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ
apakṣaiḥ pakṣasaṃkāśai rathair nāgaiś ca saṃvṛtam
15nānāyodhajalaṃ bhīmaṃ vāhanormitaraṅgiṇam
kṣepaṇyasigadāśaktiśaraprāsasamākulam
16dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam
vāhanaiḥ parisarpadbhir vāyuvegavikampitam
17apāram iva garjantaṃ sāgarapratimaṃ mahat
droṇabhīṣmābhisaṃguptaṃ guptaṃ ca kṛtavarmaṇā
18kṛpaduḥśāsanābhyāṃ ca jayadrathamukhais tathā
bhagadattavikarṇābhyāṃ drauṇisaubalabāhlikaiḥ
19guptaṃ pravīrair lokasya sāravadbhir mahātmabhiḥ
yad ahanyata saṃgrāme diṣṭam etat purātanam
20naitādṛśaṃ samudyogaṃ dṛṣṭavanto 'tha mānuṣāḥ
ṛṣayo vā mahābhāgāḥ purāṇā bhuvi saṃjaya
21īdṛśo hi balaughas tu yuktaḥ śastrāstrasaṃpadā
vadhyate yatra saṃgrāme kim anyad bhāgadheyataḥ
22viparītam idaṃ sarvaṃ pratibhāti sma saṃjaya
yatredṛśaṃ balaṃ ghoraṃ nātarad yudhi pāṇḍavān
23atha vā pāṇḍavārthāya devās tatra samāgatāḥ
yudhyante māmakaṃ sainyaṃ yad avadhyanta saṃjaya
24ukto hi vidureṇeha hitaṃ pathyaṃ ca saṃjaya
na ca gṛhṇāti tan mandaḥ putro duryodhano mama
25tasya manye matiḥ pūrvaṃ sarvajñasya mahātmanaḥ
āsīd yathāgataṃ tāta yena dṛṣṭam idaṃ purā
26atha vā bhāvyam evaṃ hi saṃjayaitena sarvathā
purā dhātrā yathā sṛṣṭaṃ tat tathā na tad anyathā