Book 6 Chapter 71
1saṃjaya uvāca
1vihṛtya ca tato rājan sahitāḥ kurupāṇḍavāḥ
vyatītāyāṃ tu śarvaryāṃ punar yuddhāya niryayuḥ
2tatra śabdo mahān āsīt tava teṣāṃ ca bhārata
yujyatāṃ rathamukhyānāṃ kalpyatāṃ caiva dantinām
3saṃnahyatāṃ padātīnāṃ hayānāṃ caiva bhārata
śaṅkhadundubhinādaś ca tumulaḥ sarvato 'bhavat
4tato yudhiṣṭhiro rājā dhṛṣṭadyumnam abhāṣata
vyūhaṃ vyūha mahābāho makaraṃ śatrutāpanam
5evam uktas tu pārthena dhṛṣṭadyumno mahārathaḥ
vyādideśa mahārāja rathino rathināṃ varaḥ
6śiro 'bhūd drupadas tasya pāṇḍavaś ca dhanaṃjayaḥ
cakṣuṣī sahadevaś ca nakulaś ca mahārathaḥ
tuṇḍam āsīn mahārāja bhīmaseno mahābalaḥ
7saubhadro draupadeyāś ca rākṣasaś ca ghaṭotkacaḥ
sātyakir dharmarājaś ca vyūhagrīvāṃ samāsthitāḥ
8pṛṣṭham āsīn mahārāja virāṭo vāhinīpatiḥ
dhṛṣṭadyumnena sahito mahatyā senayā vṛtaḥ
9kekayā bhrātaraḥ pañca vāmaṃ pārśvaṃ samāśritāḥ
dhṛṣṭaketur naravyāghraḥ karakarṣaś ca vīryavān
dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya rakṣaṇe
10pādayos tu mahārāja sthitaḥ śrīmān mahārathaḥ
kuntibhojaḥ śatānīko mahatyā senayā vṛtaḥ
11śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṃvṛto balī
irāvāṃś ca tataḥ pucche makarasya vyavasthitau
12evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ
sūryodaye mahārāja punar yuddhāya daṃśitāḥ
13kauravān abhyayus tūrṇaṃ hastyaśvarathapattibhiḥ
samucchritair dhvajaiś citraiḥ śastraiś ca vimalaiḥ śitaiḥ
14vyūhaṃ dṛṣṭvā tu tat sainyaṃ pitā devavratas tava
krauñcena mahatā rājan pratyavyūhata vāhinīm
15tasya tuṇḍe maheṣvāso bhāradvājo vyarocata
aśvatthāmā kṛpaś caiva cakṣur āstāṃ nareśvara
16kṛtavarmā tu sahitaḥ kāmbojāraṭṭabāhlikaiḥ
śirasy āsīn naraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām
17grīvāyāṃ śūrasenas tu tava putraś ca māriṣa
duryodhano mahārāja rājabhir bahubhir vṛtaḥ
18prāgjyotiṣas tu sahitaḥ madrasauvīrakekayaiḥ
urasy abhūn naraśreṣṭha mahatyā senayā vṛtaḥ
19svasenayā ca sahitaḥ suśarmā prasthalādhipaḥ
vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ
20tuṣārā yavanāś caiva śakāś ca saha cūcupaiḥ
dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya bhārata
21śrutāyuś ca śatāyuś ca saumadattiś ca māriṣa
vyūhasya jaghane tasthū rakṣamāṇāḥ parasparam
22tato yuddhāya saṃjagmuḥ pāṇḍavāḥ kauravaiḥ saha
sūryodaye mahārāja tato yuddham abhūn mahat
23pratīyū rathino nāgān nāgāś ca rathino yayuḥ
hayārohā hayārohān rathinaś cāpi sādinaḥ
24sārathiṃ ca rathī rājan kuñjarāṃś ca mahāraṇe
hastyārohā rathārohān rathinaś cāpi sādinaḥ
25rathinaḥ pattibhiḥ sārdhaṃ sādinaś cāpi pattibhiḥ
anyonyaṃ samare rājan pratyadhāvann amarṣitāḥ
26bhīmasenārjunayamair guptā cānyair mahārathaiḥ
śuśubhe pāṇḍavī senā nakṣatrair iva śarvarī
27tathā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ
tavāpi vibabhau senā grahair dyaur iva saṃvṛtā
28bhīmasenas tu kaunteyo droṇaṃ dṛṣṭvā parākramī
abhyayāj javanair aśvair bhāradvājasya vāhinīm
29droṇas tu samare kruddho bhīmaṃ navabhir āyasaiḥ
vivyādha samare rājan marmāṇy uddiśya vīryavān
30dṛḍhāhatas tato bhīmo bhāradvājasya saṃyuge
sārathiṃ preṣayām āsa yamasya sadanaṃ prati
31sa saṃgṛhya svayaṃ vāhān bhāradvājaḥ pratāpavān
vyadhamat pāṇḍavīṃ senāṃ tūlarāśim ivānalaḥ
32te vadhyamānā droṇena bhīṣmeṇa ca narottama
sṛñjayāḥ kekayaiḥ sārdhaṃ palāyanaparābhavan
33tathaiva tāvakaṃ sainyaṃ bhīmārjunaparikṣatam
muhyate tatra tatraiva samadeva varāṅganā
34abhidyetāṃ tato vyūhau tasmin vīravarakṣaye
āsīd vyatikaro ghoras tava teṣāṃ ca bhārata
35tad adbhutam apaśyāma tāvakānāṃ paraiḥ saha
ekāyanagatāḥ sarve yad ayudhyanta bhārata
36pratisaṃvārya cāstrāṇi te 'nyonyasya viśāṃ pate
yuyudhuḥ pāṇḍavāś caiva kauravāś ca mahārathāḥ