Book 6 Chapter 70
1saṃjaya uvāca
1atha rājan mahābāhuḥ sātyakir yuddhadurmadaḥ
vikṛṣya cāpaṃ samare bhārasādhanam uttamam
2prāmuñcat puṅkhasaṃyuktāñ śarān āśīviṣopamān
prakāśaṃ laghu citraṃ ca darśayann astralāghavam
3tasya vikṣipataś cāpaṃ śarān anyāṃś ca muñcataḥ
ādadānasya bhūyaś ca saṃdadhānasya cāparān
4kṣipataś ca śarān asya raṇe śatrūn vinighnataḥ
dadṛśe rūpam atyarthaṃ meghasyeva pravarṣataḥ
5tam udīryantam ālokya rājā duryodhanas tataḥ
rathānām ayutaṃ tasya preṣayām āsa bhārata
6tāṃs tu sarvān maheṣvāsān sātyakiḥ satyavikramaḥ
jaghāna parameṣvāso divyenāstreṇa vīryavān
7sa kṛtvā dāruṇaṃ karma pragṛhītaśarāsanaḥ
āsasāda tato vīro bhūriśravasam āhave
8sa hi saṃdṛśya senāṃ tāṃ yuyudhānena pātitām
abhyadhāvata saṃkruddhaḥ kurūṇāṃ kīrtivardhanaḥ
9indrāyudhasavarṇaṃ tat sa visphārya mahad dhanuḥ
vyasṛjad vajrasaṃkāśāñ śarān āśīviṣopamān
sahasraśo mahārāja darśayan pāṇilāghavam
10śarāṃs tān mṛtyusaṃsparśān sātyakes tu padānugāḥ
na viṣehus tadā rājan dudruvus te samantataḥ
vihāya samare rājan sātyakiṃ yuddhadurmadam
11taṃ dṛṣṭvā yuyudhānasya sutā daśa mahābalāḥ
mahārathāḥ samākhyātāś citravarmāyudhadhvajāḥ
12samāsādya maheṣvāsaṃ bhūriśravasam āhave
ūcuḥ sarve susaṃrabdhā yūpaketuṃ mahāraṇe
13bho bho kauravadāyāda sahāsmābhir mahābala
ehi yudhyasva saṃgrāme samastaiḥ pṛthag eva vā
14asmān vā tvaṃ parājitya yaśaḥ prāpnuhi saṃyuge
vayaṃ vā tvāṃ parājitya prītiṃ dāsyāmahe pituḥ
15evam uktas tadā śūrais tān uvāca mahābalaḥ
vīryaślāghī naraśreṣṭhas tān dṛṣṭvā samupasthitān
16sādhv idaṃ kathyate vīrā yad evaṃ matir adya vaḥ
yudhyadhvaṃ sahitā yattā nihaniṣyāmi vo raṇe
17evam uktā maheṣvāsās te vīrāḥ kṣiprakāriṇaḥ
mahatā śaravarṣeṇa abhyavarṣann ariṃdamam
18aparāhṇe mahārāja saṃgrāmas tumulo 'bhavat
ekasya ca bahūnāṃ ca sametānāṃ raṇājire
19tam ekaṃ rathināṃ śreṣṭhaṃ śaravarṣair avākiran
prāvṛṣīva mahāśailaṃ siṣicur jaladā nṛpa
20tais tu muktāñ śaraughāṃs tān yamadaṇḍāśaniprabhān
asaṃprāptān asaṃprāptāṃś cicchedāśu mahārathaḥ
21tatrādbhutam apaśyāma saumadatteḥ parākramam
yad eko bahubhir yuddhe samasajjad abhītavat
22visṛjya śaravṛṣṭiṃ tāṃ daśa rājan mahārathāḥ
parivārya mahābāhuṃ nihantum upacakramuḥ
23saumadattis tataḥ kruddhas teṣāṃ cāpāni bhārata
ciccheda daśabhir bāṇair nimeṣeṇa mahārathaḥ
24athaiṣāṃ chinnadhanuṣāṃ bhallaiḥ saṃnataparvabhiḥ
ciccheda samare rājañ śirāṃsi niśitaiḥ śaraiḥ
te hatā nyapatan bhūmau vajrabhagnā iva drumāḥ
25tān dṛṣṭvā nihatān vīrān raṇe putrān mahābalān
vārṣṇeyo vinadan rājan bhūriśravasam abhyayāt
26rathaṃ rathena samare pīḍayitvā mahābalau
tāv anyonyasya samare nihatya rathavājinaḥ
virathāv abhivalgantau sameyātāṃ mahārathau
27pragṛhītamahākhaḍgau tau carmavaradhāriṇau
śuśubhāte naravyāghrau yuddhāya samavasthitau
28tataḥ sātyakim abhyetya nistriṃśavaradhāriṇam
bhīmasenas tvaran rājan ratham āropayat tadā
29tavāpi tanayo rājan bhūriśravasam āhave
āropayad rathaṃ tūrṇaṃ paśyatāṃ sarvadhanvinām
30tasmiṃs tathā vartamāne raṇe bhīṣmaṃ mahāratham
ayodhayanta saṃrabdhāḥ pāṇḍavā bharatarṣabha
31lohitāyati cāditye tvaramāṇo dhanaṃjayaḥ
pañcaviṃśatisāhasrān nijaghāna mahārathān
32te hi duryodhanādiṣṭās tadā pārthanibarhaṇe
saṃprāpyaiva gatā nāśaṃ śalabhā iva pāvakam
33tato matsyāḥ kekayāś ca dhanurvedaviśāradāḥ
parivavrus tadā pārthaṃ sahaputraṃ mahāratham
34etasminn eva kāle tu sūrye 'stam upagacchati
sarveṣām eva sainyānāṃ pramohaḥ samajāyata
35avahāraṃ tataś cakre pitā devavratas tava
saṃdhyākāle mahārāja sainyānāṃ śrāntavāhanaḥ
36pāṇḍavānāṃ kurūṇāṃ ca parasparasamāgame
te sene bhṛśasaṃvigne yayatuḥ svaṃ niveśanam
37tataḥ svaśibiraṃ gatvā nyaviśaṃs tatra bhārata
pāṇḍavāḥ sṛñjayaiḥ sārdhaṃ kuravaś ca yathāvidhi