Book 6 Chapter 69
1saṃjaya uvāca
1virāṭo 'tha tribhir bāṇair bhīṣmam ārchan mahāratham
vivyādha turagāṃś cāsya tribhir bāṇair mahārathaḥ
2taṃ pratyavidhyad daśabhir bhīṣmaḥ śāṃtanavaḥ śaraiḥ
rukmapuṅkhair maheṣvāsaḥ kṛtahasto mahābalaḥ
3drauṇir gāṇḍīvadhanvānaṃ bhīmadhanvā mahārathaḥ
avidhyad iṣubhiḥ ṣaḍbhir dṛḍhahastaḥ stanāntare
4kārmukaṃ tasya ciccheda phalgunaḥ paravīrahā
avidhyac ca bhṛśaṃ tīkṣṇaiḥ patribhiḥ śatrukarśanaḥ
5so 'nyat kārmukam ādāya vegavat krodhamūrchitaḥ
amṛṣyamāṇaḥ pārthena kārmukacchedam āhave
6avidhyat phalgunaṃ rājan navatyā niśitaiḥ śaraiḥ
vāsudevaṃ ca saptatyā vivyādha parameṣubhiḥ
7tataḥ krodhābhitāmrākṣaḥ saha kṛṣṇena phalgunaḥ
dīrgham uṣṇaṃ ca niḥśvasya cintayitvā muhur muhuḥ
8dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ
gāṇḍīvadhanvā saṃkruddhaḥ śitān saṃnataparvaṇaḥ
jīvitāntakarān ghorān samādatta śilīmukhān
9tais tūrṇaṃ samare 'vidhyad drauṇiṃ balavatāṃ varam
tasya te kavacaṃ bhittvā papuḥ śoṇitam āhave
10na vivyathe ca nirbhinno drauṇir gāṇḍīvadhanvanā
tathaiva śaravarṣāṇi pratimuñcann avihvalaḥ
tasthau sa samare rājaṃs trātum icchan mahāvratam
11tasya tat sumahat karma śaśaṃsuḥ puruṣarṣabhāḥ
yat kṛṣṇābhyāṃ sametābhyāṃ nāpatrapata saṃyuge
12sa hi nityam anīkeṣu yudhyate 'bhayam āsthitaḥ
astragrāmaṃ sasaṃhāraṃ droṇāt prāpya sudurlabham
13mamāyam ācāryasuto droṇasyātipriyaḥ sutaḥ
brāhmaṇaś ca viśeṣeṇa mānanīyo mameti ca
14samāsthāya matiṃ vīro bībhatsuḥ śatrutāpanaḥ
kṛpāṃ cakre rathaśreṣṭho bhāradvājasutaṃ prati
15drauṇiṃ tyaktvā tato yuddhe kaunteyaḥ śatrutāpanaḥ
yuyudhe tāvakān nighnaṃs tvaramāṇaḥ parākramī
16duryodhanas tu daśabhir gārdhrapatraiḥ śilāśitaiḥ
bhīmasenaṃ maheṣvāsaṃ rukmapuṅkhaiḥ samarpayat
17bhīmasenas tu saṃkruddhaḥ parāsukaraṇaṃ dṛḍham
citraṃ kārmukam ādatta śarāṃś ca niśitān daśa
18ākarṇaprahitais tīkṣṇair vegitais tigmatejanaiḥ
avidhyat tūrṇam avyagraḥ kururājaṃ mahorasi
19tasya kāñcanasūtras tu śaraiḥ parivṛto maṇiḥ
rarājorasi vai sūryo grahair iva samāvṛtaḥ
20putras tu tava tejasvī bhīmasenena tāḍitaḥ
nāmṛṣyata yathā nāgas talaśabdaṃ samīritam
21tataḥ śarair mahārāja rukmapuṅkhaiḥ śilāśitaiḥ
bhīmaṃ vivyādha saṃkruddhas trāsayāno varūthinīm
22tau yudhyamānau samare bhṛśam anyonyavikṣatau
putrau te devasaṃkāśau vyarocetāṃ mahābalau
23citrasenaṃ naravyāghraṃ saubhadraḥ paravīrahā
avidhyad daśabhir bāṇaiḥ purumitraṃ ca saptabhiḥ
24satyavrataṃ ca saptatyā viddhvā śakrasamo yudhi
nṛtyann iva raṇe vīra ārtiṃ naḥ samajījanat
25taṃ pratyavidyad daśabhiś citrasenaḥ śilīmukhaiḥ
satyavrataś ca navabhiḥ purumitraś ca saptabhiḥ
26sa viddho vikṣaran raktaṃ śatrusaṃvāraṇaṃ mahat
ciccheda citrasenasya citraṃ kārmukam ārjuniḥ
bhittvā cāsya tanutrāṇaṃ śareṇorasy atāḍayat
27tatas te tāvakā vīrā rājaputrā mahārathāḥ
sametya yudhi saṃrabdhā vivyadhur niśitaiḥ śaraiḥ
tāṃś ca sarvāñ śarais tīkṣṇair jaghāna paramāstravit
28tasya dṛṣṭvā tu tat karma parivavruḥ sutās tava
dahantaṃ samare sainyaṃ tava kakṣaṃ yatholbaṇam
29apetaśiśire kāle samiddham iva pāvakaḥ
atyarocata saubhadras tava sainyāni śātayan
30tat tasya caritaṃ dṛṣṭvā pautras tava viśāṃ pate
lakṣmaṇo 'bhyapatat tūrṇaṃ sātvatīputram āhave
31abhimanyus tu saṃkruddho lakṣmaṇaṃ śubhalakṣaṇam
vivyādha viśikhaiḥ ṣaḍbhiḥ sārathiṃ ca tribhiḥ śaraiḥ
32tathaiva lakṣmaṇo rājan saubhadraṃ niśitaiḥ śaraiḥ
avidhyata mahārāja tad adbhutam ivābhavat
33tasyāśvāṃś caturo hatvā sārathiṃ ca mahābalaḥ
abhyadravata saubhadro lakṣmaṇaṃ niśitaiḥ śaraiḥ
34hatāśve tu rathe tuṣṭhaṃl lakṣmaṇaḥ paravīrahā
śaktiṃ cikṣepa saṃkruddhaḥ saubhadrasya rathaṃ prati
35tām āpatantīṃ sahasā ghorarūpāṃ durāsadām
abhimanyuḥ śarais tīkṣṇaiś ciccheda bhujagopamām
36tataḥ svaratham āropya lakṣmaṇaṃ gautamas tadā
apovāha rathenājau sarvasainyasya paśyataḥ
37tataḥ samākule tasmin vartamāne mahābhaye
abhyadravañ jighāṃsantaḥ parasparavadhaiṣiṇaḥ
38tāvakāś ca maheṣvāsāḥ pāṇḍavāś ca mahārathāḥ
juhvantaḥ samare prāṇān nijaghnur itaretaram
39muktakeśā vikavacā virathāś chinnakārmukāḥ
bāhubhiḥ samayudhyanta sṛñjayāḥ kurubhiḥ saha
40tato bhīṣmo mahābāhuḥ pāṇḍavānāṃ mahātmanām
senāṃ jaghāna saṃkruddho divyair astrair mahābalaḥ
41hateśvarair gajais tatra narair aśvaiś ca pātitaiḥ
rathibhiḥ sādibhiś caiva samāstīryata medinī