Book 6 Chapter 67
1saṃjaya uvāca
1dṛṣṭvā bhīṣmeṇa saṃsaktān bhrātṝn anyāṃś ca pārthivān
tam abhyadhāvad gāṅgeyam udyatāstro dhanaṃjayaḥ
2pāñcajanyasya nirghoṣaṃ dhanuṣo gāṇḍivasya ca
dhvajaṃ ca dṛṣṭvā pārthasya sarvān no bhayam āviśat
3asajjamānaṃ vṛkṣeṣu dhūmaketum ivotthitam
bahuvarṇaṃ ca citraṃ ca divyaṃ vānaralakṣaṇam
apaśyāma mahārāja dhvajaṃ gāṇḍivadhanvanaḥ
4vidyutaṃ meghamadhyasthāṃ bhrājamānām ivāmbare
dadṛśur gāṇḍivaṃ yodhā rukmapṛṣṭhaṃ mahārathe
5aśuśruma bhṛśaṃ cāsya śakrasyevābhigarjataḥ
sughoraṃ talayoḥ śabdaṃ nighnatas tava vāhinīm
6caṇḍavāto yathā meghaḥ savidyutstanayitnumān
diśaḥ saṃplāvayan sarvāḥ śaravarṣaiḥ samantataḥ
7abhyadhāvata gāṅgeyaṃ bhairavāstro dhanaṃjayaḥ
diśaṃ prācīṃ pratīcīṃ ca na jānīmo 'stramohitāḥ
8kāṃdigbhūtāḥ śrāntapatrā hatāstrā hatacetasaḥ
anyonyam abhisaṃśliṣya yodhās te bharatarṣabha
9bhīṣmam evābhilīyanta saha sarvais tavātmajaiḥ
teṣām ārtāyanam abhūd bhīṣmaḥ śaṃtanavo raṇe
10samutpatanta vitrastā rathebhyo rathinas tadā
sādinaś cāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ
11śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ
sarvasainyāni bhītāni vyavalīyanta bhārata
12atha kāmbojamukhyais tu bṛhadbhiḥ śīghragāmibhiḥ
gopānāṃ bahusāhasrair balair govāsano vṛtaḥ
13madrasauvīragāndhārais trigartaiś ca viśāṃ pate
sarvakāliṅgamukhyaiś ca kaliṅgādhipatir vṛtaḥ
14nāgā naragaṇaughāś ca duḥśāsanapuraḥsarāḥ
jayadrathaś ca nṛpatiḥ sahitaḥ sarvarājabhiḥ
15hayārohavarāś caiva tava putreṇa coditāḥ
caturdaśa sahasrāṇi saubalaṃ paryavārayan
16tatas te sahitāḥ sarve vibhaktarathavāhanāḥ
pāṇḍavān samare jagmus tāvakā bharatarṣabha
17rathibhir vāraṇair aśvaiḥ padātaiś ca samīritam
ghoram āyodhanaṃ jajñe mahābhrasadṛśaṃ rajaḥ
18tomaraprāsanārācagajāśvarathayodhinām
balena mahatā bhīṣmaḥ samasajjat kirīṭinā
19āvantyaḥ kāśirājena bhīmasenena saindhavaḥ
ajātaśatrur madrāṇām ṛṣabheṇa yaśasvinā
sahaputraḥ sahāmātyaḥ śalyena samasajjata
20vikarṇaḥ sahadevena citrasenaḥ śikhaṇḍinā
matsyā duryodhanaṃ jagmuḥ śakuniṃ ca viśāṃ pate
21drupadaś cekitānaś ca sātyakiś ca mahārathaḥ
droṇena samasajjanta saputreṇa mahātmanā
kṛpaś ca kṛtavarmā ca dhṛṣṭaketum abhidrutau
22evaṃ prajavitāśvāni bhrāntanāgarathāni ca
sainyāni samasajjanta prayuddhāni samantataḥ
23nirabhre vidyutas tīvrā diśaś ca rajasāvṛtāḥ
prādurāsan maholkāś ca sanirghātā viśāṃ pate
24pravavau ca mahāvātaḥ pāṃsuvarṣaṃ papāta ca
nabhasy antardadhe sūryaḥ sainyena rajasāvṛtaḥ
25pramohaḥ sarvasattvānām atīva samapadyata
rajasā cābhibhūtānām astrajālaiś ca tudyatām
26vīrabāhuvisṛṣṭānāṃ sarvāvaraṇabhedinām
saṃghātaḥ śarajālānāṃ tumulaḥ samapadyata
27prakāśaṃ cakrur ākāśam udyatāni bhujottamaiḥ
nakṣatravimalābhāni śastrāṇi bharatarṣabha
28ārṣabhāṇi vicitrāṇi rukmajālāvṛtāni ca
saṃpetur dikṣu sarvāsu carmāṇi bharatarṣabha
29sūryavarṇaiś ca nistriṃśaiḥ pātyamānāni sarvaśaḥ
dikṣu sarvāsv adṛśyanta śarīrāṇi śirāṃsi ca
30bhagnacakrākṣanīḍāś ca nipātitamahādhvajāḥ
hatāśvāḥ pṛthivīṃ jagmus tatra tatra mahārathāḥ
31paripetur hayāś cātra ke cic chastrakṛtavraṇāḥ
rathān viparikarṣanto hateṣu rathayodhiṣu
32śarāhatā bhinnadehā baddhayoktrā hayottamāḥ
yugāni paryakarṣanta tatra tatra sma bhārata
33adṛśyanta sasūtāś ca sāśvāḥ sarathayodhinaḥ
ekena balinā rājan vāraṇena hatā rathāḥ
34gandhahastimadasrāvam āghrāya bahavo raṇe
saṃnipāte balaughānāṃ vītam ādadire gajāḥ
35satomaramahāmātrair nipatadbhir gatāsubhiḥ
babhūvāyodhanaṃ channaṃ nārācābhihatair gajaiḥ
36saṃnipāte balaughānāṃ preṣitair varavāraṇaiḥ
nipetur yudhi saṃbhagnāḥ sayodhāḥ sadhvajā rathāḥ
37nāgarājopamair hastair nāgair ākṣipya saṃyuge
vyadṛśyanta mahārāja saṃbhagnā rathakūbarāḥ
38viśīrṇarathajālāś ca keśeṣv ākṣipya dantibhiḥ
drumaśākhā ivāvidhya niṣpiṣṭā rathino raṇe
39ratheṣu ca rathān yuddhe saṃsaktān varavāraṇāḥ
vikarṣanto diśaḥ sarvāḥ saṃpetuḥ sarvaśabdagāḥ
40teṣāṃ tathā karṣatāṃ ca gajānāṃ rūpam ābabhau
saraḥsu nalinījālaṃ viṣaktam iva karṣatām
41evaṃ saṃchāditaṃ tatra babhūvāyodhanaṃ mahat
sādibhiś ca padātaiś ca sadhvajaiś ca mahārathaiḥ