Book 6 Chapter 65
1saṃjaya uvāca
1vyuṣitāyāṃ ca śarvaryām udite ca divākare
ubhe sene mahārāja yuddhāyaiva samīyatuḥ
2abhyadhāvaṃś ca saṃkruddhāḥ parasparajigīṣavaḥ
te sarve sahitā yuddhe samālokya parasparam
3pāṇḍavā dhārtarāṣṭrāś ca rājan durmantrite tava
vyūhau ca vyūhya saṃrabdhāḥ saṃprayuddhāḥ prahāriṇaḥ
4arakṣan makaravyūhaṃ bhīṣmo rājan samantataḥ
tathaiva pāṇḍavā rājann arakṣan vyūham ātmanaḥ
5sa niryayau rathānīkaṃ pitā devavratas tava
mahatā rathavaṃśena saṃvṛto rathināṃ varaḥ
6itaretaram anvīyur yathābhāgam avasthitāḥ
rathinaḥ pattayaś caiva dantinaḥ sādinas tathā
7tān dṛṣṭvā prodyatān saṃkhye pāṇḍavāś ca yaśasvinaḥ
śyenena vyūharājena tenājayyena saṃyuge
8aśobhata mukhe tasya bhīmaseno mahābalaḥ
netre śikhaṇḍī durdharṣo dhṛṣṭadyumnaś ca pārṣataḥ
9śīrṣaṃ tasyābhavad vīraḥ sātyakiḥ satyavikramaḥ
vidhunvan gāṇḍivaṃ pārtho grīvāyām abhavat tadā
10akṣauhiṇyā samagrā yā vāmapakṣo 'bhavat tadā
mahātmā drupadaḥ śrīmān saha putreṇa saṃyuge
11dakṣiṇaś cābhavat pakṣaḥ kaikeyo 'kṣauhiṇīpatiḥ
pṛṣṭhato draupadeyāś ca saubhadraś cāpi vīryavān
12pṛṣṭhe samabhavac chrīmān svayaṃ rājā yudhiṣṭhiraḥ
bhrātṛbhyāṃ sahito dhīmān yamābhyāṃ cāruvikramaḥ
13praviśya tu raṇe bhīmo makaraṃ mukhatas tadā
bhīṣmam āsādya saṃgrāme chādayām āsa sāyakaiḥ
14tato bhīṣmo mahāstrāṇi pātayām āsa bhārata
mohayan pāṇḍuputrāṇāṃ vyūḍhaṃ sainyaṃ mahāhave
15saṃmuhyati tadā sainye tvaramāṇo dhanaṃjayaḥ
bhīṣmaṃ śarasahasreṇa vivyādha raṇamūrdhani
16parisaṃvārya cāstrāṇi bhīṣmamuktāni saṃyuge
svenānīkena hṛṣṭena yuddhāya samavasthitaḥ
17tato duryodhano rājā bhāradvājam abhāṣata
pūrvaṃ dṛṣṭvā vadhaṃ ghoraṃ balasya balināṃ varaḥ
bhrātṝṇāṃ ca vadhaṃ yuddhe smaramāṇo mahārathaḥ
18ācārya satataṃ tvaṃ hi hitakāmo mamānagha
vayaṃ hi tvāṃ samāśritya bhīṣmaṃ caiva pitāmaham
19devān api raṇe jetuṃ prārthayāmo na saṃśayaḥ
kim u pāṇḍusutān yuddhe hīnavīryaparākramān
20evam uktas tato droṇas tava putreṇa māriṣa
abhinat pāṇḍavānīkaṃ prekṣamāṇasya sātyakeḥ
21sātyakis tu tadā droṇaṃ vārayām āsa bhārata
tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
22śaineyaṃ tu raṇe kruddho bhāradvājaḥ pratāpavān
avidhyan niśitair bāṇair jatrudeśe hasann iva
23bhīmasenas tataḥ kruddho bhāradvājam avidhyata
saṃrakṣan sātyakiṃ rājan droṇāc chastrabhṛtāṃ varāt
24tato droṇaś ca bhīṣmaś ca tathā śalyaś ca māriṣa
bhīmasenaṃ raṇe kruddhāś chādayāṃ cakrire śaraiḥ
25tatrābhimanyuḥ saṃkruddho draupadeyāś ca māriṣa
vivyadhur niśitair bāṇaiḥ sarvāṃs tān udyatāyudhān
26bhīṣmadroṇau ca saṃkruddhāv āpatantau mahābalau
pratyudyayau śikhaṇḍī tu maheṣvāso mahāhave
27pragṛhya balavad vīro dhanur jaladanisvanam
abhyavarṣac charais tūrṇaṃ chādayāno divākaram
28śikhaṇḍinaṃ samāsādya bharatānāṃ pitāmahaḥ
avarjayata saṃgrāme strītvaṃ tasyānusaṃsmaran
29tato droṇo mahārāja abhyadravata taṃ raṇe
rakṣamāṇas tato bhīṣmaṃ tava putreṇa coditaḥ
30śikhaṇḍī tu samāsādya droṇaṃ śastrabhṛtāṃ varam
avarjayata saṃgrāme yugāntāgnim ivolbaṇam
31tato balena mahatā putras tava viśāṃ pate
jugopa bhīṣmam āsādya prārthayāno mahad yaśaḥ
32tathaiva pāṇḍavā rājan puraskṛtya dhanaṃjayam
bhīṣmam evābhyavartanta jaye kṛtvā dṛḍhāṃ matim
33tad yuddham abhavad ghoraṃ devānāṃ dānavair iva
jayaṃ ca kāṅkṣatāṃ nityaṃ yaśaś ca paramādbhutam