Book 6 Chapter 64
1bhīṣma uvāca
1śṛṇu cedaṃ mahārāja brahmabhūtastavaṃ mama
brahmarṣibhiś ca devaiś ca yaḥ purā kathito bhuvi
2sādhyānām api devānāṃ devadeveśvaraḥ prabhuḥ
lokabhāvanabhāvajña iti tvāṃ nārado 'bravīt
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca mārkaṇḍeyo 'bhyuvāca ha
3yajñānāṃ caiva yajñaṃ tvāṃ tapaś ca tapasām api
devānām api devaṃ ca tvām āha bhagavān bhṛguḥ
purāṇe bhairavaṃ rūpaṃ viṣṇo bhūtapateti vai
4vāsudevo vasūnāṃ tvaṃ śakraṃ sthāpayitā tathā
devadevo 'si devānām iti dvaipāyano 'bravīt
5pūrve prajānisargeṣu dakṣam āhuḥ prajāpatim
sraṣṭāraṃ sarvabhūtānām aṅgirās tvāṃ tato 'bravīt
6avyaktaṃ te śarīrotthaṃ vyaktaṃ te manasi sthitam
devā vāksaṃbhavāś ceti devalas tv asito 'bravīt
7śirasā te divaṃ vyāptaṃ bāhubhyāṃ pṛthivī dhṛtā
jaṭharaṃ te trayo lokāḥ puruṣo 'si sanātanaḥ
8evaṃ tvām abhijānanti tapasā bhāvitā narāḥ
ātmadarśanatṛptānām ṛṣīṇāṃ cāpi sattamaḥ
9rājarṣīṇām udārāṇām āhaveṣv anivartinām
sarvadharmapradhānānāṃ tvaṃ gatir madhusūdana
10eṣa te vistaras tāta saṃkṣepaś ca prakīrtitaḥ
keśavasya yathātattvaṃ suprīto bhava keśave
11saṃjaya uvāca
11puṇyaṃ śrutvaitad ākhyānaṃ mahārāja sutas tava
keśavaṃ bahu mene sa pāṇḍavāṃś ca mahārathān
12tam abravīn mahārāja bhīṣmaḥ śāṃtanavaḥ punaḥ
māhātmyaṃ te śrutaṃ rājan keśavasya mahātmanaḥ
13narasya ca yathātattvaṃ yan māṃ tvaṃ paripṛcchasi
yadarthaṃ nṛṣu saṃbhūtau naranārāyaṇāv ubhau
14avadhyau ca yathā vīrau saṃyugeṣv aparājitau
yathā ca pāṇḍavā rājann agamyā yudhi kasya cit
15prītimān hi dṛḍhaṃ kṛṣṇaḥ pāṇḍaveṣu yaśasviṣu
tasmād bravīmi rājendra śamo bhavatu pāṇḍavaiḥ
16pṛthivīṃ bhuṅkṣva sahito bhrātṛbhir balibhir vaśī
naranārāyaṇau devāv avajñāya naśiṣyasi
17evam uktvā tava pitā tūṣṇīm āsīd viśāṃ pate
vyasarjayac ca rājānaṃ śayanaṃ ca viveśa ha
18rājāpi śibiraṃ prāyāt praṇipatya mahātmane
śiśye ca śayane śubhre tāṃ rātriṃ bharatarṣabha