Book 6 Chapter 63
1duryodhana uvāca
1vāsudevo mahad bhūtaṃ sarvalokeṣu kathyate
tasyāgamaṃ pratiṣṭhāṃ ca jñātum icche pitāmaha
2bhīṣma uvāca
2vāsudevo mahad bhūtaṃ saṃbhūtaṃ saha daivataiḥ
na paraṃ puṇḍarīkākṣād dṛśyate bharatarṣabha
mārkaṇḍeyaś ca govindaṃ kathayaty adbhutaṃ mahat
3sarvabhūtāni bhūtātmā mahātmā puruṣottamaḥ
āpo vāyuś ca tejaś ca trayam etad akalpayat
4sa sṛṣṭvā pṛthivīṃ devaḥ sarvalokeśvaraḥ prabhuḥ
apsu vai śayanaṃ cakre mahātmā puruṣottamaḥ
sarvatoyamayo devo yogāt suṣvāpa tatra ha
5mukhataḥ so 'gnim asṛjat prāṇād vāyum athāpi ca
sarasvatīṃ ca vedāṃś ca manasaḥ sasṛje 'cyutaḥ
6eṣa lokān sasarjādau devāṃś carṣigaṇaiḥ saha
nidhanaṃ caiva mṛtyuṃ ca prajānāṃ prabhavo 'vyayaḥ
7eṣa dharmaś ca dharmajño varadaḥ sarvakāmadaḥ
eṣa kartā ca kāryaṃ ca pūrvadevaḥ svayaṃprabhuḥ
8bhūtaṃ bhavyaṃ bhaviṣyac ca pūrvam etad akalpayat
ubhe saṃdhye diśaḥ khaṃ ca niyamaṃ ca janārdanaḥ
9ṛṣīṃś caiva hi govindas tapaś caivānu kalpayat
sraṣṭāraṃ jagataś cāpi mahātmā prabhur avyayaḥ
10agrajaṃ sarvabhūtānāṃ saṃkarṣaṇam akalpayat
śeṣaṃ cākalpayad devam anantam iti yaṃ viduḥ
11yo dhārayati bhūtāni dharāṃ cemāṃ saparvatām
dhyānayogena viprāś ca taṃ vadanti mahaujasam
12karṇasrotodbhavaṃ cāpi madhuṃ nāma mahāsuram
tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam
brahmaṇo 'pacitiṃ kurvañ jaghāna puruṣottamaḥ
13tasya tāta vadhād eva devadānavamānavāḥ
madhusūdanam ity āhur ṛṣayaś ca janārdanam
varāhaś caiva siṃhaś ca trivikramagatiḥ prabhuḥ
14eṣa mātā pitā caiva sarveṣāṃ prāṇināṃ hariḥ
paraṃ hi puṇḍarīkākṣān na bhūtaṃ na bhaviṣyati
15mukhato 'sṛjad brāhmaṇān bāhubhyāṃ kṣatriyāṃs tathā
vaiśyāṃś cāpy ūruto rājañ śūdrān padbhyāṃ tathaiva ca
tapasā niyato devo nidhānaṃ sarvadehinām
16brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca
yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt
17keśavaḥ paramaṃ tejaḥ sarvalokapitāmahaḥ
evam āhur hṛṣīkeśaṃ munayo vai narādhipa
18evam enaṃ vijānīhi ācāryaṃ pitaraṃ gurum
kṛṣṇo yasya prasīdeta lokās tenākṣayā jitāḥ
19yaś caivainaṃ bhayasthāne keśavaṃ śaraṇaṃ vrajet
sadā naraḥ paṭhaṃś cedaṃ svastimān sa sukhī bhavet
20ye ca kṛṣṇaṃ prapadyante te na muhyanti mānavāḥ
bhaye mahati ye magnāḥ pāti nityaṃ janārdanaḥ
21etad yudhiṣṭhiro jñātvā yāthātathyena bhārata
sarvātmanā mahātmānaṃ keśavaṃ jagadīśvaram
prapannaḥ śaraṇaṃ rājan yogānām īśvaraṃ prabhum