Book 6 Chapter 62
1bhīṣma uvāca
1tataḥ sa bhagavān devo lokānāṃ parameśvaraḥ
brahmāṇaṃ pratyuvācedaṃ snigdhagambhīrayā girā
2viditaṃ tāta yogān me sarvam etat tavepsitam
tathā tad bhavitety uktvā tatraivāntaradhīyata
3tato devarṣigandharvā vismayaṃ paramaṃ gatāḥ
kautūhalaparāḥ sarve pitāmaham athābruvan
4ko nv ayaṃ yo bhagavatā praṇamya vinayād vibho
vāgbhiḥ stuto variṣṭhābhiḥ śrotum icchāma taṃ vayam
5evam uktas tu bhagavān pratyuvāca pitāmahaḥ
devabrahmarṣigandharvān sarvān madhurayā girā
6yat tatparaṃ bhaviṣyaṃ ca bhavitavyaṃ ca yat param
bhūtātmā yaḥ prabhuś caiva brahma yac ca paraṃ padam
7tenāsmi kṛtasaṃvādaḥ prasannena surarṣabhāḥ
jagato 'nugrahārthāya yācito me jagatpatiḥ
8mānuṣaṃ lokam ātiṣṭha vāsudeva iti śrutaḥ
asurāṇāṃ vadhārthāya saṃbhavasva mahītale
9saṃgrāme nihatā ye te daityadānavarākṣasāḥ
ta ime nṛṣu saṃbhūtā ghorarūpā mahābalāḥ
10teṣāṃ vadhārthaṃ bhagavān nareṇa sahito vaśī
mānuṣīṃ yonim āsthāya cariṣyati mahītale
11naranārāyaṇau yau tau purāṇāv ṛṣisattamau
sahitau mānuṣe loke saṃbhūtāv amitadyutī
12ajeyau samare yattau sahitāv amarair api
mūḍhās tv etau na jānanti naranārāyaṇāv ṛṣī
13tasyāham ātmajo brahmā sarvasya jagataḥ patiḥ
vāsudevo 'rcanīyo vaḥ sarvalokamaheśvaraḥ
14tathā manuṣyo 'yam iti kadā cit surasattamāḥ
nāvajñeyo mahāvīryaḥ śaṅkhacakragadādharaḥ
15etat paramakaṃ guhyam etat paramakaṃ padam
etat paramakaṃ brahma etat paramakaṃ yaśaḥ
16etad akṣaram avyaktam etat tac chāśvataṃ mahat
etat puruṣasaṃjñaṃ vai gīyate jñāyate na ca
17etat paramakaṃ teja etat paramakaṃ sukham
etat paramakaṃ satyaṃ kīrtitaṃ viśvakarmaṇā
18tasmāt sarvaiḥ suraiḥ sendrair lokaiś cāmitavikramaḥ
nāvajñeyo vāsudevo mānuṣo 'yam iti prabhuḥ
19yaś ca mānuṣamātro 'yam iti brūyāt sumandadhīḥ
hṛṣīkeśam avajñānāt tam āhuḥ puruṣādhamam
20yoginaṃ taṃ mahātmānaṃ praviṣṭaṃ mānuṣīṃ tanum
avamanyed vāsudevaṃ tam āhus tāmasaṃ janāḥ
21devaṃ carācarātmānaṃ śrīvatsāṅkaṃ suvarcasam
padmanābhaṃ na jānāti tam āhus tāmasaṃ janāḥ
22kirīṭakaustubhadharaṃ mitrāṇām abhayaṃkaram
avajānan mahātmānaṃ ghore tamasi majjati
23evaṃ viditvā tattvārthaṃ lokānām īśvareśvaraḥ
vāsudevo namaskāryaḥ sarvalokaiḥ surottamāḥ
24evam uktvā sa bhagavān sarvān devagaṇān purā
visṛjya sarvalokātmā jagāma bhavanaṃ svakam
25tato devāḥ sagandharvā munayo 'psaraso 'pi ca
kathāṃ tāṃ brahmaṇā gītāṃ śrutvā prītā divaṃ yayuḥ
26etac chrutaṃ mayā tāta ṛṣīṇāṃ bhāvitātmanām
vāsudevaṃ kathayatāṃ samavāye purātanam
27jāmadagnyasya rāmasya mārkaṇḍeyasya dhīmataḥ
vyāsanāradayoś cāpi śrutaṃ śrutaviśārada
28etam arthaṃ ca vijñāya śrutvā ca prabhum avyayam
vāsudevaṃ mahātmānaṃ lokānām īśvareśvaram
29yasyāsāv ātmajo brahmā sarvasya jagataḥ pitā
kathaṃ na vāsudevo 'yam arcyaś cejyaś ca mānavaiḥ
30vārito 'si purā tāta munibhir vedapāragaiḥ
mā gaccha saṃyugaṃ tena vāsudevena dhīmatā
mā pāṇḍavaiḥ sārdham iti tac ca mohān na budhyase
31manye tvāṃ rākṣasaṃ krūraṃ tathā cāsi tamovṛtaḥ
yasmād dviṣasi govindaṃ pāṇḍavaṃ ca dhanaṃjayam
naranārāyaṇau devau nānyo dviṣyād dhi mānavaḥ
32tasmād bravīmi te rājann eṣa vai śāśvato 'vyayaḥ
sarvalokamayo nityaḥ śāstā dhātā dharo dhruvaḥ
33lokān dhārayate yas trīṃś carācaraguruḥ prabhuḥ
yoddhā jayaś ca jetā ca sarvaprakṛtir īśvaraḥ
34rājan sattvamayo hy eṣa tamorāgavivarjitaḥ
yataḥ kṛṣṇas tato dharmo yato dharmas tato jayaḥ
35tasya māhātmyayogena yogenātmana eva ca
dhṛtāḥ pāṇḍusutā rājañ jayaś caiṣāṃ bhaviṣyati
36śreyoyuktāṃ sadā buddhiṃ pāṇḍavānāṃ dadhāti yaḥ
balaṃ caiva raṇe nityaṃ bhayebhyaś caiva rakṣati
37sa eṣa śāśvato devaḥ sarvaguhyamayaḥ śivaḥ
vāsudeva iti jñeyo yan māṃ pṛcchasi bhārata
38brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś ca kṛtalakṣaṇaiḥ
sevyate 'bhyarcyate caiva nityayuktaiḥ svakarmabhiḥ
39dvāparasya yugasyānte ādau kaliyugasya ca
sātvataṃ vidhim āsthāya gītaḥ saṃkarṣaṇena yaḥ
40sa eṣa sarvāsuramartyalokaṃ; samudrakakṣyāntaritāḥ purīś ca
yuge yuge mānuṣaṃ caiva vāsaṃ; punaḥ punaḥ sṛjate vāsudevaḥ