Book 6 Chapter 59
1saṃjaya uvāca
1tasmin hate gajānīke putro duryodhanas tava
bhīmasenaṃ ghnatety evaṃ sarvasainyāny acodayat
2tataḥ sarvāṇy anīkāni tava putrasya śāsanāt
abhyadravan bhīmasenaṃ nadantaṃ bhairavān ravān
3taṃ balaugham aparyantaṃ devair api durutsaham
āpatantaṃ suduṣpāraṃ samudram iva parvaṇi
4rathanāgāśvakalilaṃ śaṅkhadundubhināditam
athānantam apāraṃ ca narendrastimitahradam
5taṃ bhīmasenaḥ samare mahodadhim ivāparam
senāsāgaram akṣobhyaṃ veleva samavārayat
6tad āścaryam apaśyāma śraddheyam api cādbhutam
bhīmasenasya samare rājan karmātimānuṣam
7udīrṇāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām
asaṃbhramaṃ bhīmaseno gadayā samatāḍayat
8sa saṃvārya balaughāṃs tān gadayā rathināṃ varaḥ
atiṣṭhat tumule bhīmo girir merur ivācalaḥ
9tasmin sutumule ghore kāle paramadāruṇe
bhrātaraś caiva putrāś ca dhṛṣṭadyumnaś ca pārṣataḥ
10draupadeyābhimanyuś ca śikhaṇḍī ca mahārathaḥ
na prājahan bhīmasenaṃ bhaye jāte mahābalam
11tataḥ śaikyāyasīṃ gurvīṃ pragṛhya mahatīṃ gadām
avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ
pothayan rathavṛndāni vājivṛndāni cābhibhūḥ
12vyacarat samare bhīmo yugānte pāvako yathā
vinighnan samare sarvān yugānte kālavad vibhuḥ
13ūruvegena saṃkarṣan rathajālāni pāṇḍavaḥ
pramardayan gajān sarvān naḍvalānīva kuñjaraḥ
14mṛdnan rathebhyo rathino gajebhyo gajayodhinaḥ
sādinaś cāśvapṛṣṭhebhyo bhūmau caiva padātinaḥ
15tatra tatra hataiś cāpi manuṣyagajavājibhiḥ
raṇāṅgaṇaṃ tad abhavan mṛtyor āghātasaṃnibham
16pinākam iva rudrasya kruddhasyābhighnataḥ paśūn
yamadaṇḍopamām ugrām indrāśanisamasvanām
dadṛśur bhīmasenasya raudrāṃ viśasanīṃ gadām
17āvidhyato gadāṃ tasya kaunteyasya mahātmanaḥ
babhau rūpaṃ mahāghoraṃ kālasyeva yugakṣaye
18taṃ tathā mahatīṃ senāṃ drāvayantaṃ punaḥ punaḥ
dṛṣṭvā mṛtyum ivāyāntaṃ sarve vimanaso 'bhavan
19yato yataḥ prekṣate sma gadām udyamya pāṇḍavaḥ
tena tena sma dīryante sarvasainyāni bhārata
20pradārayantaṃ sainyāni balaughenāparājitam
grasamānam anīkāni vyāditāsyam ivāntakam
21taṃ tathā bhīmakarmāṇaṃ pragṛhītamahāgadam
dṛṣṭvā vṛkodaraṃ bhīṣmaḥ sahasaiva samabhyayāt
22mahatā meghaghoṣeṇa rathenādityavarcasā
chādayañ śaravarṣeṇa parjanya iva vṛṣṭimān
23tam āyāntaṃ tathā dṛṣṭvā vyāttānanam ivāntakam
bhīṣmaṃ bhīmo mahābāhuḥ pratyudīyād amarṣaṇaḥ
24tasmin kṣaṇe sātyakiḥ satyasaṃdhaḥ; śinipravīro 'bhyapatat pitāmaham
nighnann amitrān dhanuṣā dṛḍhena; sa kampayaṃs tava putrasya senām
25taṃ yāntam aśvai rajataprakāśaiḥ; śarān dhamantaṃ dhanuṣā dṛḍhena
nāśaknuvan vārayituṃ tadānīṃ; sarve gaṇā bhārata ye tvadīyāḥ
26avidhyad enaṃ niśitaiḥ śarāgrair; alambuso rājavarārśyaśṛṅgiḥ
taṃ vai caturbhiḥ pratividhya vīro; naptā śiner abhyapatad rathena
27anvāgataṃ vṛṣṇivaraṃ niśamya; madhye ripūṇāṃ parivartamānam
prāvartayantaṃ kurupuṃgavāṃś ca; punaḥ punaś ca praṇadantam ājau
28nāśaknuvan vārayituṃ variṣṭhaṃ; madhyaṃdine sūryam ivātapantam
na tatra kaś cinn aviṣaṇṇa āsīd; ṛte rājan somadattasya putrāt
29sa hy ādadāno dhanur ugravegaṃ; bhūriśravā bhārata saumadattiḥ
dṛṣṭvā rathān svān vyapanīyamānān; pratyudyayau sātyakiṃ yoddhum icchan