Book 6 Chapter 58
1dhṛtarāṣṭra uvāca
1daivam eva paraṃ manye pauruṣād api saṃjaya
yat sainyaṃ mama putrasya pāṇḍusainyena vadhyate
2nityaṃ hi māmakāṃs tāta hatān eva hi śaṃsasi
avyagrāṃś ca prahṛṣṭāṃś ca nityaṃ śaṃsasi pāṇḍavān
3hīnān puruṣakāreṇa māmakān adya saṃjaya
patitān pātyamānāṃś ca hatān eva ca śaṃsasi
4yudhyamānān yathāśakti ghaṭamānāñ jayaṃ prati
pāṇḍavā vijayanty eva jīyante caiva māmakāḥ
5so 'haṃ tīvrāṇi duḥkhāni duryodhanakṛtāni ca
aśrauṣaṃ satataṃ tāta duḥsahāni bahūni ca
6tam upāyaṃ na paśyāmi jīyeran yena pāṇḍavāḥ
māmakā vā jayaṃ yuddhe prāpnuyur yena saṃjaya
7saṃjaya uvāca
7kṣayaṃ manuṣyadehānāṃ gajavājirathakṣayam
śṛṇu rājan sthiro bhūtvā tavaivāpanayo mahān
8dhṛṣṭadyumnas tu śalyena pīḍito navabhiḥ śaraiḥ
pīḍayām āsa saṃkruddho madrādhipatim āyasaiḥ
9tatrādbhutam apaśyāma pārṣatasya parākramam
nyavārayata yat tūrṇaṃ śalyaṃ samitiśobhanam
10nāntaraṃ dadṛśe kaś cit tayoḥ saṃrabdhayo raṇe
muhūrtam iva tad yuddhaṃ tayoḥ samam ivābhavat
11tataḥ śalyo mahārāja dhṛṣṭadyumnasya saṃyuge
dhanuś ciccheda bhallena pītena niśitena ca
12athainaṃ śaravarṣeṇa chādayām āsa bhārata
giriṃ jalāgame yadvaj jaladā jaladhāriṇaḥ
13abhimanyus tu saṃkruddho dhṛṣṭadyumne nipīḍite
abhidudrāva vegena madrarājarathaṃ prati
14tato madrādhiparathaṃ kārṣṇiḥ prāpyātikopanaḥ
ārtāyanim ameyātmā vivyādha viśikhais tribhiḥ
15tatas tu tāvakā rājan parīpsanto 'rjuniṃ raṇe
madrarājarathaṃ tūrṇaṃ parivāryāvatasthire
16duryodhano vikarṇaś ca duḥśāsanaviviṃśatī
durmarṣaṇo duḥsahaś ca citrasenaś ca durmukhaḥ
17satyavrataś ca bhadraṃ te purumitraś ca bhārata
ete madrādhiparathaṃ pālayantaḥ sthitā raṇe
18tān bhīmasenaḥ saṃkruddho dhṛṣṭadyumnaś ca pārṣataḥ
draupadeyābhimanyuś ca mādrīputrau ca pāṇḍavau
19nānārūpāṇi śastrāṇi visṛjanto viśāṃ pate
abhyavartanta saṃhṛṣṭāḥ parasparavadhaiṣiṇaḥ
te vai samīyuḥ saṃgrāme rājan durmantrite tava
20tasmin dāśarathe yuddhe vartamāne bhayāvahe
tāvakānāṃ pareṣāṃ ca prekṣakā rathino 'bhavan
21śastrāṇy anekarūpāṇi visṛjanto mahārathāḥ
anyonyam abhinardantaḥ saṃprahāraṃ pracakrire
22te yattā jātasaṃrambhāḥ sarve 'nyonyaṃ jighāṃsavaḥ
mahāstrāṇi vimuñcantaḥ samāpetur amarṣaṇāḥ
23duryodhanas tu saṃkruddho dhṛṣṭadyumnaṃ mahāraṇe
vivyādha niśitair bāṇaiś caturbhis tvarito bhṛśam
24durmarṣaṇaś ca viṃśatyā citrasenaś ca pañcabhiḥ
durmukho navabhir bāṇair duḥsahaś cāpi saptabhiḥ
viviṃśatiḥ pañcabhiś ca tribhir duḥśāsanas tathā
25tān pratyavidhyad rājendra pārṣataḥ śatrutāpanaḥ
ekaikaṃ pañcaviṃśatyā darśayan pāṇilāghavam
26satyavrataṃ tu samare purumitraṃ ca bhārata
abhimanyur avidhyat tau daśabhir daśabhiḥ śaraiḥ
27mādrīputrau tu samare mātulaṃ mātṛnandanau
chādayetāṃ śaravrātais tad adbhutam ivābhavat
28tataḥ śalyo mahārāja svasrīyau rathināṃ varau
śarair bahubhir ānarchat kṛtapratikṛtaiṣiṇau
chādyamānau tatas tau tu mādrīputrau na celatuḥ
29atha duryodhanaṃ dṛṣṭvā bhīmaseno mahābalaḥ
vidhitsuḥ kalahasyāntaṃ gadāṃ jagrāha pāṇḍavaḥ
30tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam
bhīmasenaṃ mahābāhuṃ putrās te prādravan bhayāt
31duryodhanas tu saṃkruddho māgadhaṃ samacodayat
anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām
māgadhaṃ purataḥ kṛtvā bhīmasenaṃ samabhyayāt
32āpatantaṃ ca taṃ dṛṣṭvā gajānīkaṃ vṛkodaraḥ
gadāpāṇir avārohad rathāt siṃha ivonnadan
33adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadām
abhyadhāvad gajānīkaṃ vyāditāsya ivāntakaḥ
34sa gajān gadayā nighnan vyacarat samare balī
bhīmaseno mahābāhuḥ savajra iva vāsavaḥ
35tasya nādena mahatā manohṛdayakampinā
vyatyaceṣṭanta saṃhatya gajā bhīmasya nardataḥ
36tatas tu draupadīputrāḥ saubhadraś ca mahārathaḥ
nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ
37pṛṣṭhaṃ bhīmasya rakṣantaḥ śaravarṣeṇa vāraṇān
abhyadhāvanta varṣanto meghā iva girīn yathā
38kṣuraiḥ kṣuraprair bhallaiś ca pītair añjalikair api
pātayantottamāṅgāni pāṇḍavā gajayodhinām
39śirobhiḥ prapatadbhiś ca bāhubhiś ca vibhūṣitaiḥ
aśmavṛṣṭir ivābhāti pāṇibhiś ca sahāṅkuśaiḥ
40hṛtottamāṅgāḥ skandheṣu gajānāṃ gajayodhinaḥ
adṛśyantācalāgreṣu drumā bhagnaśikhā iva
41dhṛṣṭadyumnahatān anyān apaśyāma mahāgajān
patitān pātyamānāṃś ca pārṣatena mahātmanā
42māgadho 'tha mahīpālo gajam airāvatopamam
preṣayām āsa samare saubhadrasya rathaṃ prati
43tam āpatantaṃ saṃprekṣya māgadhasya gajottamam
jaghānaikeṣuṇā vīraḥ saubhadraḥ paravīrahā
44tasyāvarjitanāgasya kārṣṇiḥ parapuraṃjayaḥ
rājño rajatapuṅkhena bhallenāpaharac chiraḥ
45vigāhya tad gajānīkaṃ bhīmaseno 'pi pāṇḍavaḥ
vyacarat samare mṛdnan gajān indro girīn iva
46ekaprahārābhihatān bhīmasenena kuñjarān
apaśyāma raṇe tasmin girīn vajrahatān iva
47bhagnadantān bhagnakaṭān bhagnasakthāṃś ca vāraṇān
bhagnapṛṣṭhān bhagnakumbhān nihatān parvatopamān
48nadataḥ sīdataś cānyān vimukhān samare gajān
vimūtrān bhagnasaṃvignāṃs tathā viśakṛto 'parān
49bhīmasenasya mārgeṣu gatāsūn parvatopamān
apaśyāma hatān nāgān niṣṭanantas tathāpare
50vamanto rudhiraṃ cānye bhinnakumbhā mahāgajāḥ
vihvalanto gatā bhūmiṃ śailā iva dharātale
51medorudhiradigdhāṅgo vasāmajjāsamukṣitaḥ
vyacarat samare bhīmo daṇḍapāṇir ivāntakaḥ
52gajānāṃ rudhirāktāṃ tāṃ gadāṃ bibhrad vṛkodaraḥ
ghoraḥ pratibhayaś cāsīt pinākīva pinākadhṛk
53nirmathyamānāḥ kruddhena bhīmasenena dantinaḥ
sahasā prādravañ śiṣṭā mṛdnantas tava vāhinīm
54taṃ hi vīraṃ maheṣvāsāḥ saubhadrapramukhā rathāḥ
paryarakṣanta yudhyantaṃ vajrāyudham ivāmarāḥ
55śoṇitāktāṃ gadāṃ bibhrad ukṣito gajaśoṇitaiḥ
kṛtānta iva raudrātmā bhīmaseno vyadṛśyata
56vyāyacchamānaṃ gadayā dikṣu sarvāsu bhārata
nṛtyamānam apaśyāma nṛtyantam iva śaṃkaram
57yamadaṇḍopamāṃ gurvīm indrāśanisamasvanām
apaśyāma mahārāja raudrāṃ viśasanīṃ gadām
58vimiśrāṃ keśamajjābhiḥ pradigdhāṃ rudhireṇa ca
pinākam iva rudrasya kruddhasyābhighnataḥ paśūn
59yathā paśūnāṃ saṃghātaṃ yaṣṭyā pālaḥ prakālayet
tathā bhīmo gajānīkaṃ gadayā paryakālayat
60gadayā vadhyamānās te mārgaṇaiś ca samantataḥ
svāny anīkāni mṛdnantaḥ prādravan kuñjarās tava
61mahāvāta ivābhrāṇi vidhamitvā sa vāraṇān
atiṣṭhat tumule bhīmaḥ śmaśāna iva śūlabhṛt