Book 6 Chapter 56
1saṃjaya uvāca
1vyuṣṭāṃ niśāṃ bhārata bhāratānām; anīkinīnāṃ pramukhe mahātmā
yayau sapatnān prati jātakopo; vṛtaḥ samagreṇa balena bhīṣmaḥ
2taṃ droṇaduryodhanabāhlikāś ca; tathaiva durmarṣaṇacitrasenau
jayadrathaś cātibalo balaughair; nṛpās tathānye 'nuyayuḥ samantāt
3sa tair mahadbhiś ca mahārathaiś; ca tejasvibhir vīryavadbhiś ca rājan
rarāja rājottama rājamukhyair; vṛtaḥ sa devair iva vajrapāṇiḥ
4tasminn anīkapramukhe viṣaktā; dodhūyamānāś ca mahāpatākāḥ
suraktapītāsitapāṇḍurābhā; mahāgajaskandhagatā virejuḥ
5sā vāhinī śāṃtanavena rājñā; mahārathair vāraṇavājibhiś ca
babhau savidyutstanayitnukalpā; jalāgame dyaur iva jātameghā
6tato raṇāyābhimukhī prayātā; praty arjunaṃ śāṃtanavābhiguptā
senā mahogrā sahasā kurūṇāṃ; vego yathā bhīma ivāpagāyāḥ
7taṃ vyālanānāvidhagūḍhasāraṃ; gajāśvapādātarathaughapakṣam
vyūhaṃ mahāmeghasamaṃ mahātmā; dadarśa dūrāt kapirājaketuḥ
8sa niryayau ketumatā rathena; nararṣabhaḥ śvetahayena vīraḥ
varūthinā sainyamukhe mahātmā; vadhe dhṛtaḥ sarvasapatnayūnām
9sūpaskaraṃ sottarabandhureṣaṃ; yattaṃ yadūnām ṛṣabheṇa saṃkhye
kapidhvajaṃ prekṣya viṣedur ājau; sahaiva putrais tava kauraveyāḥ
10prakarṣatā guptam udāyudhena; kirīṭinā lokamahārathena
taṃ vyūharājaṃ dadṛśus tvadīyāś; catuścaturvyālasahasrakīrṇam
11yathā hi pūrve 'hani dharmarājñā; vyūhaḥ kṛtaḥ kauravanandanena
tathā tathoddeśam upetya tasthuḥ; pāñcālamukhyaiḥ saha cedimukhyāḥ
12tato mahāvegasamāhatāni; bherīsahasrāṇi vinedur ājau
śaṅkhasvanā dundubhinisvanāś ca; sarveṣv anīkeṣu sasiṃhanādāḥ
13tataḥ sabāṇāni mahāsvanāni; visphāryamāṇāni dhanūṃṣi vīraiḥ
kṣaṇena bherīpaṇavapraṇādān; antardadhuḥ śaṅkhamahāsvanāś ca
14tac chaṅkhaśabdāvṛtam antarikṣam; uddhūtabhaumadrutareṇujālam
mahāvitānāvatataprakāśam; ālokya vīrāḥ sahasābhipetuḥ
15rathī rathenābhihataḥ sasūtaḥ; papāta sāśvaḥ sarathaḥ saketuḥ
gajo gajenābhihataḥ papāta; padātinā cābhihataḥ padātiḥ
16āvartamānāny abhivartamānair; bāṇaiḥ kṣatāny adbhutadarśanāni
prāsaiś ca khaḍgaiś ca samāhatāni; sadaśvavṛndāni sadaśvavṛndaiḥ
17suvarṇatārāgaṇabhūṣitāni; śarāvarāṇi prahitāni vīraiḥ
vidāryamāṇāni paraśvadhaiś ca; prāsaiś ca khaḍgaiś ca nipetur urvyām
18gajair viṣāṇair varahastarugṇāḥ; ke cit sasūtā rathinaḥ prapetuḥ
gajarṣabhāś cāpi ratharṣabheṇa; nipetire bāṇahatāḥ pṛthivyām
19gajaughavegoddhatasāditānāṃ; śrutvā niṣedur vasudhāṃ manuṣyāḥ
ārtasvaraṃ sādipadātiyūnāṃ; viṣāṇagātrāvaratāḍitānām
20saṃbhrāntanāgāśvarathe prasūte; mahābhaye sādipadātiyūnām
mahārathaiḥ saṃparivāryamāṇaṃ; dadarśa bhīṣmaḥ kapirājaketum
21taṃ pañcatālocchritatālaketuḥ; sadaśvavegoddhatavīryayātaḥ
mahāstrabāṇāśanidīptamārgaṃ; kirīṭinaṃ śāṃtanavo 'bhyadhāvat
22tathaiva śakrapratimānakalpam; indrātmajaṃ droṇamukhābhisasruḥ
kṛpaś ca śalyaś ca viviṃśatiś ca; duryodhanaḥ saumadattiś ca rājan
23tato rathānīkamukhād upetya; sarvāstravit kāñcanacitravarmā
javena śūro 'bhisasāra sarvāṃs; tathārjunasyātra suto 'bhimanyuḥ
24teṣāṃ mahāstrāṇi mahārathānām; asaktakarmā vinihatya kārṣṇiḥ
babhau mahāmantrahutārcimālī; sadogataḥ san bhagavān ivāgniḥ
25tataḥ sa tūrṇaṃ rudhirodaphenāṃ; kṛtvā nadīṃ vaiśasane ripūṇām
jagāma saubhadram atītya bhīṣmo; mahārathaṃ pārtham adīnasattvaḥ
26tataḥ prahasyādbhutadarśanena; gāṇḍīvanirhvādamahāsvanena
vipāṭhajālena mahāstrajālaṃ; vināśayām āsa kirīṭamālī
27tam uttamaṃ sarvadhanurdharāṇām; asaktakarmā kapirājaketuḥ
bhīṣmaṃ mahātmābhivavarṣa tūrṇaṃ; śaraughajālair vimalaiś ca bhallaiḥ
28evaṃvidhaṃ kārmukabhīmanādam; adīnavat satpuruṣottamābhyām
dadarśa lokaḥ kurusṛñjayāś ca; tad dvairathaṃ bhīṣmadhanaṃjayābhyām