Book 6 Chapter 54
1saṃjaya uvāca
1tatas te pārthivāḥ kruddhāḥ phalgunaṃ vīkṣya saṃyuge
rathair anekasāhasraiḥ samantāt paryavārayan
2athainaṃ rathavṛndena koṣṭakīkṛtya bhārata
śaraiḥ subahusāhasraiḥ samantād abhyavārayan
3śaktīś ca vimalās tīkṣṇā gadāś ca parighaiḥ saha
prāsān paraśvadhāṃś caiva mudgarān musalān api
cikṣipuḥ samare kruddhāḥ phalgunasya rathaṃ prati
4śastrāṇām atha tāṃ vṛṣṭiṃ śalabhānām ivāyatim
rurodha sarvataḥ pārthaḥ śaraiḥ kanakabhūṣaṇaiḥ
5tatra tal lāghavaṃ dṛṣṭvā bībhatsor atimānuṣam
devadānavagandharvāḥ piśācoragarākṣasāḥ
sādhu sādhv iti rājendra phalgunaṃ pratyapūjayan
6sātyakiṃ cābhimanyuṃ ca mahatyā senayā saha
gāndhārāḥ samare śūrā rurudhuḥ sahasaubalāḥ
7tatra saubalakāḥ kruddhā vārṣṇeyasya rathottamam
tilaśaś cicchiduḥ krodhāc chastrair nānāvidhair yudhi
8sātyakis tu rathaṃ tyaktvā vartamāne mahābhaye
abhimanyo rathaṃ tūrṇam āruroha paraṃtapaḥ
9tāv ekarathasaṃyuktau saubaleyasya vāhinīm
vyadhametāṃ śitais tūrṇaṃ śaraiḥ saṃnataparvabhiḥ
10droṇabhīṣmau raṇe yattau dharmarājasya vāhinīm
nāśayetāṃ śarais tīkṣṇaiḥ kaṅkapatraparicchadaiḥ
11tato dharmasuto rājā mādrīputrau ca pāṇḍavau
miṣatāṃ sarvasainyānāṃ droṇānīkam upādravan
12tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam
yathā devāsuraṃ yuddhaṃ pūrvam āsīt sudāruṇam
13kurvāṇau tu mahat karma bhīmasenaghaṭotkacau
duryodhanas tato 'bhyetya tāv ubhāv abhyavārayat
14tatrādbhutam apaśyāma haiḍimbasya parākramam
atītya pitaraṃ yuddhe yad ayudhyata bhārata
15bhīmasenas tu saṃkruddho duryodhanam amarṣaṇam
hṛdy avidhyat pṛṣatkena prahasann iva pāṇḍavaḥ
16tato duryodhano rājā prahāravaramohitaḥ
niṣasāda rathopasthe kaśmalaṃ ca jagāma ha
17taṃ visaṃjñam atho jñātvā tvaramāṇo 'sya sārathiḥ
apovāha raṇād rājaṃs tataḥ sainyam abhidyata
18tatas tāṃ kauravīṃ senāṃ dravamāṇāṃ samantataḥ
nighnan bhīmaḥ śarais tīkṣṇair anuvavrāja pṛṣṭhataḥ
19pārṣataś ca rathaśreṣṭho dharmaputraś ca pāṇḍavaḥ
droṇasya paśyataḥ sainyaṃ gāṅgeyasya ca paśyataḥ
jaghnatur viśikhais tīkṣṇaiḥ parānīkaviśātanaiḥ
20dravamāṇaṃ tu tat sainyaṃ tava putrasya saṃyuge
nāśaknutāṃ vārayituṃ bhīṣmadroṇau mahārathau
21vāryamāṇaṃ hi bhīṣmeṇa droṇena ca viśāṃ pate
vidravaty eva tat sainyaṃ paśyator droṇabhīṣmayoḥ
22tato rathasahasreṣu vidravatsu tatas tataḥ
tāv āsthitāv ekarathaṃ saubhadraśinipuṃgavau
saubalīṃ samare senāṃ śātayetāṃ samantataḥ
23śuśubhāte tadā tau tu śaineyakurupuṃgavau
amāvāsyāṃ gatau yadvat somasūryau nabhastale
24arjunas tu tataḥ kruddhas tava sainyaṃ viśāṃ pate
vavarṣa śaravarṣeṇa dhārābhir iva toyadaḥ
25vadhyamānaṃ tatas tat tu śaraiḥ pārthasya saṃyuge
dudrāva kauravaṃ sainyaṃ viṣādabhayakampitam
26dravatas tān samālokya bhīṣmadroṇau mahārathau
nyavārayetāṃ saṃrabdhau duryodhanahitaiṣiṇau
27tato duryodhano rājā samāśvasya viśāṃ pate
nyavartayata tat sainyaṃ dravamāṇaṃ samantataḥ
28yatra yatra sutaṃ tubhyaṃ yo yaḥ paśyati bhārata
tatra tatra nyavartanta kṣatriyāṇāṃ mahārathāḥ
29tān nivṛttān samīkṣyaiva tato 'nye 'pītare janāḥ
anyonyaspardhayā rājaṃl lajjayānye 'vatasthire
30punarāvartatāṃ teṣāṃ vega āsīd viśāṃ pate
pūryataḥ sāgarasyeva candrasyodayanaṃ prati
31saṃnivṛttāṃs tatas tāṃs tu dṛṣṭvā rājā suyodhanaḥ
abravīt tvarito gatvā bhīṣmaṃ śāṃtanavaṃ vacaḥ
32pitāmaha nibodhedaṃ yat tvā vakṣyāmi bhārata
nānurūpam ahaṃ manye tvayi jīvati kaurava
33droṇe cāstravidāṃ śreṣṭhe saputre sasuhṛjjane
kṛpe caiva maheṣvāse dravatīyaṃ varūthinī
34na pāṇḍavāḥ pratibalās tava rājan kathaṃ cana
tathā droṇasya saṃgrāme drauṇeś caiva kṛpasya ca
35anugrāhyāḥ pāṇḍusutā nūnaṃ tava pitāmaha
yathemāṃ kṣamase vīra vadhyamānāṃ varūthinīm
36so 'smi vācyas tvayā rājan pūrvam eva samāgame
na yotsye pāṇḍavān saṃkhye nāpi pārṣatasātyakī
37śrutvā tu vacanaṃ tubhyam ācāryasya kṛpasya ca
karṇena sahitaḥ kṛtyaṃ cintayānas tadaiva hi
38yadi nāhaṃ parityājyo yuvābhyām iha saṃyuge
vikrameṇānurūpeṇa yudhyetāṃ puruṣarṣabhau
39etac chrutvā vaco bhīṣmaḥ prahasan vai muhur muhuḥ
abravīt tanayaṃ tubhyaṃ krodhād udvṛtya cakṣuṣī
40bahuśo hi mayā rājaṃs tathyam uktaṃ hitaṃ vacaḥ
ajeyāḥ pāṇḍavā yuddhe devair api savāsavaiḥ
41yat tu śakyaṃ mayā kartuṃ vṛddhenādya nṛpottama
kariṣyāmi yathāśakti prekṣedānīṃ sabāndhavaḥ
42adya pāṇḍusutān sarvān sasainyān saha bandhubhiḥ
miṣato vārayiṣyāmi sarvalokasya paśyataḥ
43evam ukte tu bhīṣmeṇa putrās tava janeśvara
dadhmuḥ śaṅkhān mudā yuktā bherīś ca jaghnire bhṛśam
44pāṇḍavāpi tato rājañ śrutvā taṃ ninadaṃ mahat
dadhmuḥ śaṅkhāṃś ca bherīś ca murajāṃś ca vyanādayan