Book 6 Chapter 53
1saṃjaya uvāca
1tato vyūḍheṣv anīkeṣu tāvakeṣv itareṣu ca
dhanaṃjayo rathānīkam avadhīt tava bhārata
śarair atiratho yuddhe pātayan rathayūthapān
2te vadhyamānāḥ pārthena kāleneva yugakṣaye
dhārtarāṣṭrā raṇe yattāḥ pāṇḍavān pratyayodhayan
prārthayānā yaśo dīptaṃ mṛtyuṃ kṛtvā nivartanam
3ekāgramanaso bhūtvā pāṇḍavānāṃ varūthinīm
babhañjur bahuśo rājaṃs te cābhajyanta saṃyuge
4dravadbhir atha bhagnaiś ca parivartadbhir eva ca
pāṇḍavaiḥ kauravaiś caiva na prajñāyata kiṃ cana
5udatiṣṭhad rajo bhaumaṃ chādayānaṃ divākaram
diśaḥ pratidiśo vāpi tatra jajñuḥ kathaṃ cana
6anumānena saṃjñābhir nāmagotraiś ca saṃyuge
vartate sma tadā yuddhaṃ tatra tatra viśāṃ pate
7na vyūho bhidyate tatra kauravāṇāṃ kathaṃ cana
rakṣitaḥ satyasaṃdhena bhāradvājena dhīmatā
8tathaiva pāṇḍaveyānāṃ rakṣitaḥ savyasācinā
nābhidhyata mahāvyūho bhīmena ca surakṣitaḥ
9senāgrād abhiniṣpatya prāyudhyaṃs tatra mānavāḥ
ubhayoḥ senayo rājan vyatiṣaktarathadvipāḥ
10hayārohair hayārohāḥ pātyante sma mahāhave
ṛṣṭibhir vimalāgrābhiḥ prāsair api ca saṃyuge
11rathī rathinam āsādya śaraiḥ kanakabhūṣaṇaiḥ
pātayām āsa samare tasminn atibhayaṃkare
12gajārohā gajārohān nārācaśaratomaraiḥ
saṃsaktāḥ pātayām āsus tava teṣāṃ ca saṃghaśaḥ
13pattisaṃghā raṇe pattīn bhiṇḍipālaparaśvadhaiḥ
nyapātayanta saṃhṛṣṭāḥ parasparakṛtāgasaḥ
14padātī rathinaṃ saṃkhye rathī cāpi padātinam
nyapātayac chitaiḥ śastraiḥ senayor ubhayor api
15gajārohā hayārohān pātayāṃ cakrire tadā
hayārohā gajasthāṃś ca tad adbhutam ivābhavat
16gajārohavaraiś cāpi tatra tatra padātayaḥ
pātitāḥ samadṛśyanta taiś cāpi gajayodhinaḥ
17pattisaṃghā hayārohaiḥ sādisaṃghāś ca pattibhiḥ
pātyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ
18dhvajais tatrāpaviddhaiś ca kārmukais tomarais tathā
prāsais tathā gadābhiś ca parighaiḥ kampanais tathā
19śaktibhiḥ kavacaiś citraiḥ kaṇapair aṅkuśair api
nistriṃśair vimalaiś cāpi svarṇapuṅkhaiḥ śarais tathā
20paristomaiḥ kuthābhiś ca kambalaiś ca mahādhanaiḥ
bhūr bhāti bharataśreṣṭha sragdāmair iva citritā
21narāśvakāyaiḥ patitair dantibhiś ca mahāhave
agamyarūpā pṛthivī māṃsaśoṇitakardamā
22praśaśāma rajo bhaumaṃ vyukṣitaṃ raṇaśoṇitaiḥ
diśaś ca vimalāḥ sarvāḥ saṃbabhūvur janeśvara
23utthitāny agaṇeyāni kabandhāni samantataḥ
cihnabhūtāni jagato vināśārthāya bhārata
24tasmin yuddhe mahāraudre vartamāne sudāruṇe
pratyadṛśyanta rathino dhāvamānāḥ samantataḥ
25tato droṇaś ca bhīṣmaś ca saindhavaś ca jayadrathaḥ
purumitro vikarṇaś ca śakuniś cāpi saubalaḥ
26ete samaradurdharṣāḥ siṃhatulyaparākramāḥ
pāṇḍavānām anīkāni babhañjuḥ sma punaḥ punaḥ
27tathaiva bhīmaseno 'pi rākṣasaś ca ghaṭotkacaḥ
sātyakiś cekitānaś ca draupadeyāś ca bhārata
28tāvakāṃs tava putrāṃś ca sahitān sarvarājabhiḥ
drāvayām āsur ājau te tridaśā dānavān iva
29tathā te samare 'nyonyaṃ nighnantaḥ kṣatriyarṣabhāḥ
raktokṣitā ghorarūpā virejur dānavā iva
30vinirjitya ripūn vīrāḥ senayor ubhayor api
vyadṛśyanta mahāmātrā grahā iva nabhastale
31tato rathasahasreṇa putro duryodhanas tava
abhyayāt pāṇḍavān yuddhe rākṣasaṃ ca ghaṭotkacam
32tathaiva pāṇḍavāḥ sarve mahatyā senayā saha
droṇabhīṣmau raṇe śūrau pratyudyayur ariṃdamau
33kirīṭī tu yayau kruddhaḥ samarthān pārthivottamān
ārjuniḥ sātyakiś caiva yayatuḥ saubalaṃ balam
34tataḥ pravavṛte bhūyaḥ saṃgrāmo lomaharṣaṇaḥ
tāvakānāṃ pareṣāṃ ca samare vijigīṣatām