Book 6 Chapter 52
1saṃjaya uvāca
1prabhātāyāṃ tu śarvaryāṃ bhīṣmaḥ śāṃtanavas tataḥ
anīkāny anusaṃyāne vyādideśātha bhārata
2gāruḍaṃ ca mahāvyūhaṃ cakre śāṃtanavas tadā
putrāṇāṃ te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ
3garuḍasya svayaṃ tuṇḍe pitā devavratas tava
cakṣuṣī ca bharadvājaḥ kṛtavarmā ca sātvataḥ
4aśvatthāmā kṛpaś caiva śīrṣam āstāṃ yaśasvinau
trigartair matsyakaikeyair vāṭadhānaiś ca saṃyutau
5bhūriśravāḥ śalaḥ śalyo bhagadattaś ca māriṣa
madrakāḥ sindhusauvīrās tathā pañcanadāś ca ye
6jayadrathena sahitā grīvāyāṃ saṃniveśitāḥ
pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛtaḥ
7vindānuvindāv āvantyau kāmbojaś ca śakaiḥ saha
puccham āsan mahārāja śūrasenāś ca sarvaśaḥ
8māgadhāś ca kaliṅgāś ca dāśerakagaṇaiḥ saha
dakṣiṇaṃ pakṣam āsādya sthitā vyūhasya daṃśitāḥ
9kānanāś ca vikuñjāś ca muktāḥ puṇḍrāviṣas tathā
bṛhadbalena sahitā vāmaṃ pakṣam upāśritāḥ
10vyūḍhaṃ dṛṣṭvā tu tat sainyaṃ savyasācī paraṃtapaḥ
dhṛṣṭadyumnena sahitaḥ pratyavyūhata saṃyuge
ardhacandreṇa vyūhena vyūhaṃ tam atidāruṇam
11dakṣiṇaṃ śṛṅgam āsthāya bhīmaseno vyarocata
nānāśastraughasaṃpannair nānādeśyair nṛpair vṛtaḥ
12tad anv eva virāṭaś ca drupadaś ca mahārathaḥ
tadanantaram evāsīn nīlo nīlāyudhaiḥ saha
13nīlād anantaraṃ caiva dhṛṣṭaketur mahārathaḥ
cedikāśikarūṣaiś ca pauravaiś cābhisaṃvṛtaḥ
14dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāś ca prabhadrakāḥ
madhye sainyasya mahataḥ sthitā yuddhāya bhārata
15tathaiva dharmarājo 'pi gajānīkena saṃvṛtaḥ
tatas tu sātyakī rājan draupadyāḥ pañca cātmajāḥ
16abhimanyus tatas tūrṇam irāvāṃś ca tataḥ param
bhaimasenis tato rājan kekayāś ca mahārathāḥ
17tato 'bhūd dvipadāṃ śreṣṭho vāmaṃ pārśvam upāśritaḥ
sarvasya jagato goptā goptā yasya janārdanaḥ
18evam etan mahāvyūhaṃ pratyavyūhanta pāṇḍavāḥ
vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ
19tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam
tāvakānāṃ pareṣāṃ ca nighnatām itaretaram
20hayaughāś ca rathaughāś ca tatra tatra viśāṃ pate
saṃpatantaḥ sma dṛśyante nighnamānāḥ parasparam
21dhāvatāṃ ca rathaughānāṃ nighnatāṃ ca pṛthak pṛthak
babhūva tumulaḥ śabdo vimiśro dundubhisvanaiḥ
22divaspṛṅ naravīrāṇāṃ nighnatām itaretaram
saṃprahāre sutumule tava teṣāṃ ca bhārata